________________
है। पुत्तो सामिणो काहिनिति, राया पुनं संदिमनि- तुमे मुत्रुद्धिमुतसंदेसा कायच्चा धम्माहिगारत्ति, तुरितं निग्गतो सीहो इव श्रीऋषमआवश्यक
| पलित्तागीरकंदराओ, पञ्बड़तो कंत्रलिममीय सह सुबुद्धिणा, परमसंवेगो सज्झायपसचितणपरो परिक्ववितकिलसजालो समुप्प-10 चरितं
णणाणातिसतो परिणिबुनानि । मुणिमा तम्म य हरियंदम्म गयरिमिणो मे संखानीतसु णखतीसु धम्मपरायणेसु समतीतेसु मगवन्उपोद्धात
सुम्मे संपर्य सामिणो, अहं पुण सुबुद्धिरमे, तं एस 'अम्ह नियांगो बहुपुरिसपरंपरागओ धम्मदसणाहिगारे. जं पुणेत्थ मया अकंडे नियुक्ती
श्रेयांसविनवितो ते कारणं मुणह-अज्ज गंदणवणं अहं गतो आमि, नत्य य मया दिट्ठा दुवे नारणसमणा-आदिच्चजमा अमियतेयो य,
भवा: ॥१७॥ ते मया बंदिऊण पुन्छिया- भगवं ! महाबलम्म रनो कंत्रनियं आई धरतित्ति ? तहिं णिहिट्ठ-मामो मेमो, ततो समंतामि आगतो,
एस परमत्यो, जं जाणह मेयनि तं कीरतु अकालहीण, नाणि य उवदेमवयणाणि भयंबुद्धकहियाणि मोऊण अहं धम्माहिमुहा आउ| परिक्खयसुतीतो आमकमत्तियभायणमिव मलिलपूरिज्जमाणमवस्म ण हिताय भीतो सहसा उडितो कयंजली मयबुद्ध मरणमुवमतो, वयंस ! किमिदाणि मामगंमजीवितो करिस्म परलोगहितंति ?, तेण चम्हि समासासितो-सामि ! दिवसोऽवि बहुओ परिचत्तसवसावज्जजोगस्म, किमंग पुणो मामो, नतो तस्म वयणेण पुत्तसंकामियपयापालणवावागे ठितो मिह सिद्धायनणे, कममत्तपरिच्चानो मंथारकसमणो मयंदावदिट्ठजिणमहिमासंपायणसुमणसा अणिच्चयं संसारं दुगुंछ पातोवगमणकई च घेरग्गजगणिं मुणमाणो कालगतो इहायानां । एवं थोबो में तवो चिनोति । एवं च अजललिनंगएण देवेण कहिनं मम, | सपरिवाराए, ईसाणदेवरायममीवातो य दधम्मो नाम देवो आगतो मणनि-लालयंगय ! देवराया अंदीसरदीवं जिणमहिमं 30१७।। काउं च अतिन्तिानिगच्छामि अहं, विदिस ते होउति सो गतो, तो अहं अनदेवसाहता इंदाणत्तीय अवस्सममणं होहिति
feSASSES
सर