________________
श्री
आवश्यक
चूर्णौ
उपोद्घात नियुक्तौ
॥ १७० ॥
अक्कोसंति मन्नति, मणोहराणि स्वाणि विकनाणि पस्यति, वीरं खंडसक्करोवणीतं पूतियंति मन्नति, चंदणाणुलेवणं सुम्पुरं वेदनि, | इंसतूलमउई सेज्जं कंटकिमाहासंचयं पडियंचति, तस्म व तहाविदं विवरीतमात्रं जाणिऊण कुरुमती देवी सह हरियदेष पन्छ पडियरति सो य कुरुचंदी राया एवं परमदुखितो कालगतो, तस्स व नीहरणं काऊण हरियंदो सजणवयं गंधसमिद्धं गातेण चालेति, तो य से तहाभृतं पितुणो मरणमणुचितयंतस्स एवं मती समुप्पा- अस्थि कयदुक्कताण फलंति, ततो यण एगो खलियकुमारो बालवयंसो मंदिट्ठी- भदमुह ! तुमं पंडियजणोदि धम्मसुई मे कहयसु, एसा ते सेवति, ततो सो तेण णियोगेण जं जं धम्मसंसितं वयणं सुणड तं तं राणा निवदेति सोऽवि सहनी सीलताए तहेव पडिवज्जति, कयाई व णगरा णाइदूरे तहारूवस्स साधुणो केवलणाणुप्पत्तीमाहिमं कार्ड देवा उवागता, तं च उनलभिऊण सुबुद्धिगा खत्तियकुमारेण स्नो निवेदितं हरिदम्स, सोऽवि देवागमणविहितो जति नुरगारूडो गतो साधुसमीर्व, चंदिऊण चिणएण सिनो सुमति केवलित्रिणिम्यं चयणामयं संसारकहं मोक्खक मो, सोऊण अस्थि परभवजम्मोति नीसंकितं जातं, ततो पुच्छति कुरुचंदो राया- मम पिता भगवं ! के गई गवोत्ति ?, ततो से भगवता कहिनं विवरीतविसयोपलभणं सचमढविनेरइयत्तं च हरिवंद ! तव पिता अणिवारितपावासवो बहु सत्ताणं पीलाकरो पात्रकम्मरु गण, उपनिज़ाम निप्पडिकारं निरंतरं सुणमाणस्यवि सवेयणस्स मयजणणं दुक्खमणुभवति, तं च तहाविहं केवलिया कथितं पितुणो कम्मविवागं सोऊण संसारमरणमीरू हरियँदो राया वंदिऊण परमरिसि सणगरमतिगतो, पुसम्म रायमिरि समप्पेऊण सुबुद्धिं संदिमति-तुमं मम सुयम्स उपदेस करेज्जासित्ति, तेण विनवितोसामि ! जदि अहं केवलिणो वयणं सोऊण सह तुमेहिं ण कमि तवं तो मेण सुतं, जो पुण उवदेमो दायज्योति संदिसह तं मम
16
श्रीऋषभ
चरितं
भगवत्
श्रेयांम भवाः
1120011
170