________________
श्री
आवश्यक
चूण उपोद्घात निर्युक्तौ
।। १६९ ।।
जाणिऊण धणुं सजीवमवकिरिय परसुं गहाय दंतमोतिहेतुं गयं संलियमाणो हत्थीपडणपेल्लितेण महाकारण सप्पेण खतितो तत्थेव पडितो, जंबुकेण परिभमंत्रण दिडो हत्थी, समणुस्मे भीरुतणेण य अवसरितो, मंसलोलुपताए पुणो पुणो अल्लियति निज्झायति य, निस्संकिता तुट्ठो अवलोकेति निवेति य-हत्थी मे जावज्जीवियं भत्तं मणुस्सो सप्पो य कांच कार्ल पहोहिति जीवानं य तके ताव खायामिति तुरंतो मंदबुद्धी, धणुकोडी पच्छिमपडिवंधा य. तालुदेमे मित्रां मओ, जदि पुण अप्पसारं तुच्छंति इत्थीमणुस्सोरगकलेवरेस सज्जेतो तो साणि अन्नाणि य चिरं खायंतो एवं जाग जो माणुसयसोक्खपडिबद्धो पर लोगमा हणकज्जनिरवेक्खो सो जंबुको इव विणम्मिहिति जंपि य अपह मंदिद्धं परलेोगं तप्यभवं च मोक्खं तं अन्थि, सामि ! तुम्मे कुमारकाले सह मया णंदणनात्रणं देवज्जाणमुवगता, तत्य देवा ओवनिता, अम्हें ते दद्दूण अवसरिता, देवो य दिव्वाय गतीय खणेण पत्तो अम्ह समानं, भणिता यत्रणेण अम्हे सांमरविणा- अहं सयबलो महचल ! तव पितामहो, रज्जसिरिमवउज्झिण चित्रव्वजो लंतए । कप्पे अहिवती जातो, तं तुम्भेवि मा पमादी होड़, जिणत्रयणे भावेह अप्पानं, ततो सुगतिं गमिहिहति, एवं बोचूण गतो देवरो, जति सामि । तं सुमरह ततो अन्थि परलोगोति सदर, मया भणितो- सबुद्ध ! सुमरामि पितामहदरिसणंति, लद्धावकासो भणतिसुणड़ पुखवतं तुमं पुब्बको कुरुयंदो नाम राया आसि, तस्म देवी कुरुमती, हरिबंदो कुमारो, सो व राया णत्थियवादी, इंदियसमागममेतं, पुरिसस्स परिकपणा मज्जमममवादे मदसंभव इव, ण एतो वतिरितो, ण परमवसकमसीलो अत्थि, ण सुकयदुक्कयफलं देवणेरडर्स कांति अणुभवातति ववसितो बहूणं सत्ताणं बहाय समुट्ठियो खुर इव एगंतघारो निस्सीलो णिव्वतो, ततो तस्स एकम्मम्म यह कालो अतीती, मरणकाले य अम्मानवेयणीयचलताएं जरगपडिस्कपोरगलपरिणामो वृनो, गीतं मुनिमधुरं
श्रीऋषमचरितं
भगवत
श्रेयांस
भवाः.
॥१३९॥