________________
ASKAR
अप्पबहुनि दारं, एतेंसिंण मने ! जीवाण आमिाणियोहियणाणीणं णोआमिणिोहियणाणीणं कयरे कयरेहितों अप्पा बाTM भागादीनि आवश्य बहुया वा', सव्वत्थोचा आभिणियोहिपणाणी, णोआमिणियोहियणाणी अंणवगुणा । अप्पाबहुपति दारं गत ९॥ .
५ सत्पदादो चूर्णी अण्णे एवं मणंति-किं सम्मड्डिी पडिबज्जति मिच्छाद्दिट्टी० सम्मामिच्छादिछी', एत्य दोणया-णिच्छाएं ययावहारिए य, तस्व
अन्यमतं ज्ञानानि पावहारियरस मिच्छदिट्ठी पडिवज्जति, गच्छतियस्म सम्मद्दिष्टी पडिषज्जति, सम्मामिच्छो ग एकेवि, कि गाणी परिवज्जा ॥२३॥ 18 उबाहु अण्णाणी, एत्यति एमर । किं चखुदंमणी पडिव०१, केवलदसणवज्जे पुष्वपडिवण्णणो वा पडिवज्जमाणओ वा ।
अमाणाए कि संजओ प० अमजओ वा प० संजयासजतो वा', 'गन्थि चरित' गाहा। किं सागरोबउले प० अणागारोवउत्ते पडिबज्जा, सागारोवउ पडि०, णो अणागार्गवउने, जमि पडिवण्णा मो सामारोवउत्ती, सेसेमु सागारोबओगेसु य अणागारोबओगेसु य पुन्वपडिवण्णओ। किं आहारओ प० अणाहारओ प० ?, आहारओ प०, नो मणा०प०, दोऽवि पुण पुवपडिवण्णगा होज्जा।
किं भासतो प० अभासतो प., जस्स मासालद्धी अस्थि सो भासतोऽवि अमासंतीवि, जस्स पन्थि सोण पडिय० ।। काकि परित्तो प० अपरित्तो प०१, दुविधोऽपि परित्तो प०, अपरित्तो ण पडि०, ण पुज्वपडि० । नोपरित्तोनोअपरिनो ण पण पुखपडि । पज्जत्तो पढिवज्जइति २, अपज्जे पुच्चप० होन्जा । बायरो प०,२। सुमो म प०, ण पुनः । मण्णी ट्र
पडि० २, असणी पुब्वष । भवसिद्धिो पडि०२, णो अभवमिद्धिओ। चरिमो पडिवजात अचरिमो प०, पुष्वपडिवण्णगं ॥२३॥ बर्ष पडिवज्जमाणगे च पहुच्चचरिमो, अचरिमो ण । सेच संतपदपवणा ११
दवपमाणं आभिणिोहियणाणपडिचण्णगा जीना दलपमाणेण केवइया होज्जा, पडिवज्जमाणए सिय अन्थि सिये।