________________
उपोद्घात नियुक्त ॥४६॥
| मणंति-एगपिंडो सो, नेण य त अड्डापर्य लदेलयं, वाणियएण भणति-मा अण्णस्स स्वर्ण गण्हेज्जासि जाव नगरं गमति, नगर दानेन' सता, तेण से निराघरे मट्टो कनो, नाहे सीस मुंडेति कासायाणि य करेति, ताहे सो विस्खातो जातो, ताहे तस्मवि णेच्छति, ताहे सम्याचे जदिवसं पारणयं तद्दिवस लोगो नीति, सो पडिच्छति, ताहे अतिगतपिन जाणंति, ताहे लोगेण जाणणानिमितं मेरी कता, जो देति ।
तपुष्पः | सोतालेति, ताहे कोगेऽतिपविसति, एवंकालो बच्चति । सामी य समोसढो, ताहे साह संदिसावेन्ता मणिता-बहुत अच्छा, अणेसणा, तमि जिमिते माणिता-उत्तरह, गोतमो य मणितो मर्म बयण मणिज्जासि-मो अणेगपिडिता! एगपिडिओतं दमिच्छति, वाहे गोतमेण भणितो, रुट्ठी मणति-तुम्मे अणेगपिंडसताणि सुबह, अईच एगस्थ भुंजामि, तो अहं चेव एगपिडिओ, सहसंतरे । | उपसंतो चिंतेति-न एते मुमं वदनि, किह होज्जा !, जाव लद्धा सुती, होमि अणेगपिंडिओ, जदिवसं मम पारणगं तदिवस अणे-14 | गाणि पिंडसताणि कीरति, एते पुण अकारितं एग संजनि, तं सच्च मणंतित्ति चिन्तन्तेण जाती सरिया, पत्तेययुद्धो जातो, अजा-IN | यर्ण मासइ ! 'इंदनागेण अरहता इतं, सिद्धो य, एवं सेण बालतवेण सामाइयं लद्धं ।
दाणेण लद्धं, जथा एगाए वच्छवालियाए पुत्तो, लोगेण उस्सवे पायसो उस्खडितो, तत्व आसण्णपुरे दारगरूवाणि, पायस जेमिन्ताणि दारगरूवाणि पामति, ताहे मातरं वडति-ममवि पायर्स देहि, ताहे नस्थित्ति सा अद्धितीए परुण्या, ताओ सबज्जियाओ पुच्छति, निबंधे कहिनं, नाहे अणुकंपाय अण्णाएवि २ आणितं दुख सालि तंदुला य, ताहे मेरीए पायसो रद्धो, सोय पहवितो थाल च से घतमहुमंजुत्तस्स भरित, सो ताव उपडितो, साहू यमासक्खमणी जागतो, जाव थेरी अंतो वाउला ताव वेगवि धम्मावि मे होतुत्ति ताहे तिभागो दियो, पुणोऽवि चिन्तित-अवि थोत्र, विनितु तिमागो दिण्णो, पुणोवि चिंतेति-एत्य अपि