________________
श्री आवश्यक
चूर्णी उपोषात निर्युको
॥३९७||
आउडावितो समणोवासओ जाओ । एवं सो मगवं विहरतां ततो आभीरविसयं गतो । एसो सो गयविसारतो एतातो अहुतं । इदाणि जेण पुहुत्तं कतं तम्स उत्पत्ति-
देविंद दिएहिं० । ८-५१ ।। ७७४ ॥ इदाणि तेर्सि आउड्डाण पारियाणियं देणं कालेणं नेणं समएणं दसपुरं नगरं, तत्थ सोमदेवो बंभणी. अड्रो०, रोडमांम्मा भारिया समणोवामिया, तेसिं पुत्ते रक्खिए णाम दारए, तस्म अणुमग्गजाते फग्गुरक्लिए । दसपुरं नगरंति, तं कह उप्पण्णं ? । तेणं कालेणं तेणं समएणं चंपानगरी, तन्ध कुमारनंदी सुवण्णकागं परिवसति सं णं इत्थीलालए आमि होत्था, सेणं जत्थ सुणड़ चा पास वा इन्थिं रूविधि तत्थ पंच सुवण्णसतं दातृणं तं परिणेति एवं तेण पंच मता पिंडिता, ताहे सो ईमालुओ एगो पामा करेना ताहिं समगं ललति एवं सो ताहिं समं विहरति । तस्स पियबयमंए गाइले
नाम समणावासए
अण्णा मंदिर जसा आणचा, इतो व पंचमेल गवत्थव्वाओ वाणमंतरीओ मंदिस्सरं वच्चति, ताणं च देवो चुयओ, ताओ मणंति-कंचि एत्य बुग्गाहेमो एवं चिन्तेता पट्टियाओ, ताओ विनित्रयंतीओ चंपंमज्मेण गच्छेति तं पेच्छति पंचहि महिलासतेहिं सद्धिं ललंत, तामिं च विज्जुमाली अश्विनी, सो चुनो ताहे भणति — एस इत्थोलोलो, एस होहिति, ताहे ताओ तस्स उज्जाणगतस्स दिव्याणि रूपाणि पदसिदाओ, ताहे सो भणति काओ तुम्भे, ताओ मणंति-देवताओं अम्दे, सो तासु मुच्छितो, आढतो घेत्तुं नाहे मणिनं जदि तं अम्देहिं कज्जं तो पंचसेले एज्जाहि, सो मुच्छितो राउले सुवणं दाऊण पडगं नीति, कुमारनंदि जो पंचमेल ऐति तस्स एतियओ कोडीओ देति, एगेण घेरेण सुतं संजन्तिएण पडइओ
पृथ दश
पुरोत्पत्तिः
॥३९७॥
39