________________
शूर्णी
श्री खीलिया, उत्थं एमओ पद्धं, पंचमं दहमोवि अबद्धं, छह गवरं कोहए मिलितं ॥ समचउरंस संठाण जत्तिओ उव्वेहो तनिओ18] नीतीनां .. बावश्यकाल विक्खमोति, जारिस वा एर्ग चम्बु तारिमं चीयपि, एवं मव्वंगा, नग्गोह- जस्म बाहाओ दीहाओ उच्चत्तं थोचं उवरि विमालो,
सादी दिग्यो वाहडहरिका, वामणं ग्हम्म, खुज्जं ईषदानतं, हुंडं असंठितमेव, एतं छविह संठाणं छब्बिहेवि संघयणे मणितं ।। उपोत्पादा नियुक्तो तेसि पुण पढमं संघयण मंठाणं च, नेमि वनो भाणियल्चो 'चक्खुम जसमं च पसेणई य एते पियंगुवन्नाभा, अभि
चंदो ससिगोरो, निम्मलकणगप्पभा सेसा ॥ तातो तेसि मज्जातो मब्बानो पियंगुवाओ ॥ इयाणि तोसि आउगं||१३०॥
पलिओवमनसभागी पढमस्मायुं नतो अमंग्वेज्जा । अवमेमाणं असंखज्जा पुच्चा, ते य आणुपुब्बिहीणा नामिस्स पुण संखज्जा सव्वा इति । नेमि आउगं तं भज्जाणवि मवेसिं चेब, तेमि हुत्थिरयणाणि होत्या, तसिं लावागा, दोन जम्स आउगं तं टू तस्स समदसमागा काऊण जो पढमी भागो मो कुमारभावो, जो पच्छिमो सो युट्टामावो, मझिमा अदु मागा कुलगरमावो, एवं सव्वेमि, ते पयणुपेज्जदोमा मध्व देवेमु उववन्ना ॥
कस्स पूण कहिं उववाओ?, यथासंख्य दो चेष सुवन्नमुं उदहिकुमारे । जे व इत्थी मरूदेववज्जाओ य इत्थियाओ ताओ जागेसु उपवना, एगे पुण मणति-जहा पढमो य हन्धी छच्च इत्थियातो पागेमु, सेसेसु णस्थि अधिकारी, मरुदेवा सिद्धिं समता । एतेसि सत्तहनि इमाओ दंडणीनीओ-हक्कारो मक्कारो धिक्कारो चेव वंडणीतीतो। कोच्छं तासि विसं
हक्कम आणापब्धीपटमम्म विनियम्म पढमा दंडणीती. ततियम्म चल्यम्स बितिया, अभिणवा गाम णवा इति मणितंग