________________
18
आये।
रविताः
घूर्णी
सोयमा पेसणेण पेमियल्लओ भमतो पत्तो सोपारगं, तत्व य साविया जागता, साईसरी, साय चिंतेति-किड जीवीहामोर, आवश्वकालीपडिक्को पन्थि, ताए. नहिवस मनमहम्मण भत्तं निष्पादित णन्थि पडिक्कउत्तिकाऊण, मा य अम्हे सर्व काल उज्जलं जीवि
असा एत्ताहे एत्थ चव देहबालिगाहिं विनि कप्पेमोति, पत्थ सतसहस्सणिफण्णे विसं छोणं जमामो तो सणमोक्काराणि कालं करेनियुक्ती
हामो,ताए सज्जित ता, णवि ता विसण संजोइज्जद एवं च सा संपेहेचा अच्छति,सोय साधू हिंडतो तत्व संपत्तो, ताहे मा इद्वता
& पडिलामेति, एवं च सव्वं परमन्ध साइति, ताहे सो साधू मणति-मा मन्तं पच्चक्खाइ, महं वइरस्सामिणा सिहूँ जया तुर्म सत॥४०॥ सहस्सविष्फण्णाओ भोयणाओ भिक्खं लमिाहिसि ततो पाए वेब सुभिक्खं भविस्मतित्ति, ताहे पव्वहस्सह, वाहे सा वारिता ।
|इओ य वहणेण तहिवस्सं चेव तंदुला आणीया, ताहे पडिस्कओ जातो, एवं सोऽवि ताद जीविओ, ताणि य तस्स साधुस्स अंतियं पम्वयियाणि । ततो बहरसामिस्स पउप्पयं जातं वंसो य बडितो ।। इतो य अज्जरक्सिएहिं आगतूर्ण सम्बोसयणबम्गो पब्दावि
ओ, माता पिता भाता भगिणी, जो सो तस्स खतओ सोऽनि तसि अणुरागणं तेहिं चेव समं अच्छति, न पुण लिंग गेण्इति लज्जाए, लाकिह समणओ पवइस्सं?. एन्थ मम धूनायो मुण्हाओ पन्चावियाओ, तासि पुरओ न तरति नग्गो अच्छितुं, एवं सो तत्थ अच्छ
ति, बहुसो आयरिया भणंति, ताहे सो मणति-जदि ममं जुबलएणं कुटियाए छत्तएणं उबाहणाहि जण्णोचहएण य सम तो पव्वयामि, पन्वइतो, सो पुण चरणकरणमझायं अणुयतेहिं मेण्डावितव्यो, ताहे ते मणति-अच्छह तुम्मे कडिपट्टएणं, सोवि थेरो भणंति-छत्तएण विणा ग तरामि, ताहे मणति-अच्छउ छत्तयपि, करगेण विणा दुक्ख उच्चारपासवर्ण वोसिरितुं, बममुत्तर्ग|पि अच्छउत्ति अवसमं सव्वं परिहरति । अण्णदा चेतियबंदणयाए गता, आयरिया चेडरूवाणि गाहेति, मणह-सवे दामो एतं |
कन्य
SAXॐॐ
॥४०६॥
जन्न