________________
A.A
vi
विससेणं ईदएहि चंदणादिगंधेहिं यामिनो, अतो तस्म पव्ययस्स विसेमओ चचारि साहिए मासे सो दिव्यो गंधो ण फिडितोश्रीवीरस्मो बावश्यक
पसगो जतो से सुरभिगधेणं ममरा मधुकरा य पाणजातीया बहवे दूराओवि पुष्फितेवि लोद्धकुंदादिवणसंडे पतिन्ति, दिव्वेहिं गधेहिं आग-15 उपोदवान
ला रिसिता तं तस्स देहमागम्म आरुमा कार्य विहरति विंधतिय, केह मग्गतो गुगुममेता समति, जदा पुण किंचिति व साएति तदा
आरुसिया णहेहि य मुद्देहि य खायंति, वर्मतकालेवि किर जीकचि रोमकूवेसु सिणेहं भवति तदा विलग्गिनु तं पिबित्ता आरुसि
वाण तत्थ हिंसिंसु, मुईगादीवि पाणजानीनो आरुजा कार्य विहरति जाव गाते वत्थे वा चंदणादिविलेवणाणं नुबाईगर केति | ॥२६९॥ अवयवा धरिता ताच ते खाइंसु, नी निट्टिएहिं पच्छा ते ठितम्स वा चक्कमंतस्स वा आरुठ्ठा समाणा कार्य विहिंसिसु.जे वा|
अजितिं दिया ते मंधे अग्पात तरुणाईला तगंधमुच्छिता मगवते भिक्खायरियाए हिंडत गामाणुम्गाम पूइज्जतं अगच्छता अणुR लोम जाति-देहि अमति एतं गंधजुनि, तुसिणीए अच्छमाणे पडिलोपे उवसग्गे करेंति, दहि बाहि वा पेच्छसि, एवं पढिम ठियपि उबसग्गेति, एवं इन्थियाावि तम्म भगवतो गात रयस्वेदमलेहि विरहितं निस्माससुगंधं च मुहं अच्छीणि य निमग्गेण
व नीलुप्पलपलासोचमाणि चीय अमुविरहियाणि दहें मणनि मार्मि-कहिं तुम्मे वहिं उबेह।, पुच्छति मणति अभमन्त्राणि, एवं सवा परिया जहा ओहाणसुप 'अहामुयं वइस्सामी' चानिणा तहा विभामियब्वा, एत्य पुण जत्य किंचि उवसग्गो वा
॥२६॥ वासारतो का कारण या किंचि तं भवनि, सए में भगवनो कम्मारग्गामे चाहिं पडिमं ठियम्म गोवनिमित्त मक्कस्स भागमो वागरेति देविंदो । कोल्लागवले छट्टस्म पारणे पयस बमुहाग ॥ ४६१ ।। तत्थ एगो गोवा सो दिवसं काले बाहेत्ता गामसमीचं पत्तो, ताहे चिंतेति- एते गामसमीचे खेने चरंतु, अइंपि ता गाइओ दोहेमि, सोऽवि ताय तो