________________
चक्र
श्री संवमासं ठितो मासग्गसु अच्छति, उवाओ कज्जतु, जो एत्य य पञ्चतराया तस्स अत्थेण लेहो लिहिज्जतु, अये रिसा लेहा- बीपरित आपसमा रिया कीरंतु, ताहे ने लेहारा राउले उवणीता, एवं एतेण कयगेण कुडलेहा रमो उवठ्ठविया, ताहे राया जत्रे ते, कुमारेणीमा"
पूणा दासुतं, साहे भणति-मए जीवमाणे तुम्मे कीस णागच्छही, ताहे मो गतो, ताहे चेव इमो अहगतो, सो यतं पर पता, किांचे उपाषाणमाण पेच्छति अमारंतर्ग, ताहे आहिडिना जाहे गन्थि कोवि नाहे पुणरवि पुप्फकरंडगं उजाणं आगतो । तब दारवाला डंडग
18 हितहत्था मणंति-मा मामी! अनीह, मो मणति-किं निमिनी, तहि भणित-एत्य रिसाहणंदी कुमारो रमति, एयमह्र सोऊण १२३लताहे कुमरो आसुरुतो, तेणं णानं कृतकनि, नत्थ कविट्ठलता अगफलमरसमोणता मा मष्ठिप्पहारेण आइता, जहा तेहि कविव
हिं भूमी अत्धुता एवं तुम्भं अहं सीमाई पाडेतो जाद अहमदल्लापिउणो गोरवं ण करतो, आ. मे छोण पीणिता, तम्हा अला| हि मोगेहि, ततो निम्गतो भोगा अवमाणमूलंति संभृताणं थेराणं अंतिय पव्यहो । तं पधइयं सोउ ताहे रापा संतपुरपरियो जुवराया य णिग्गतो, नं नं नमाति, णो य सो तसिं संणति गण्हति, इतरोभाव बहहिं छडमेहि अप्पा भावेमाणो
रे पगरि पत्तो, इमो य रिसाहणंदी कुमारो तत्थ मधुराए पितुत्याए रमो अग्गमाहिसीए गयमग्गे आवासो दिनो, सो य विस्सभूती अणगारो माससमपारणए हिंडतो दाइ कुमारी अच्छनि न देमं पत्तो, तन्थ नेहिं पारीसच्चएहिं पुरिमेहि भमति-मामी ! गतं यन्न-18
निकमा दट्टा तस्स ताहे चंच कोचा आती।151
भाण-तं पतं तुज्म कवित्थ
242