________________
बच्छगगोणी०।।२-५०।।गोदोहओ जो पाडलाए बच्ळओ तं बहुलाए मुयति चाहुल वा पाउलाए, एवं वितहकरणं अणणुओंगो,
जया जं जाए तं ताए मुय तया तहाकरणं भवति अणुओगी तम्य चार्थस्य प्रसिद्धिर्भवति, एवमिहापि जड़ जीवदव्वलक्खणं अजीव परूवेति तो अणणुयांगो भवति, तेण विसंवदतेण अन्धो विसंवदति, अन्येण विसंवतणं चरणं, चरणविणासे मोक्खाभावी, मोक्खाउपोद्घातमा दिक्खा निरन्थिया । विनिए पसन्थे समोतारो, एवं सन्यन्य भाणियवं । बनेवि उमेदा. मनस जंबुडीवम्स वागणं दीवनिर्युक्तौ
॥१०९॥
सागरपनी खेत्तेण जहा जंत्रीचं पन्थयं काऊण अलोके पकिम्वप्पति पुढवीजीवा, खेत्नेहिं अड्डाहज्जेहिं दीवसमुदेहिं बवा पत्थयं काऊण जीवादिविगाळणा की नि, वनंमि भरहे अन्नन्थ वा जन्य अणुतांगो कहिज्जति, खत्तेसु पंचसु मरहे पंचस एग्वसु पंचसु महाविदेहेसु | तन्थ सनओ अपनांग दिना खुज्जाए - सातवाहणो गया, भरुयच्छे नहवाहणं राहेति, एवं काला जाति, वरिसारते य सणगरं वच्चति, अन्नदा नेण रोहण गर्नपणे अत्थाणीमंडवियाए णिच्छूढं, पडिग्गहधारी खुज्जा, सा चिंततिएस अपरिभोगों, नूणं गया जाइतुकामा तीमे य जाणसालियो राउलओ परिजितओ, तस्स मिट्ट, सो पर जाणगाई पमज्जितो पयहियाणि य तं दण मणवि लोयेण पयट्टताई, राया य रहस्मियगं पघाइतो जाव लोगो पए पुरता गतलओ दिट्ठो, राया चिंतेहा मए कस्मति कहितं कओ नाथं १, परंपरएणं जाव खुज्जत्ति, सुज्जा पुच्छिता, ताए तहेव अस्वायं । अन्थ गुज्जाए अपरिभोगं खेनं जानंति पचवतीय अणुओगो । अमहा पुण अणणुतोगो, एवं समोयारो ।
श्री
आवश्यक
कालस्सवि छ भेदा, कालम्स जहा समयस्स पट्टसाडितादितणं, कालाणं जहा ओसप्पिणीए छव्विहो कालो परूचिज्जति, काoण अणुओगो, जहा बाउकाइयाणं वेउन्वियसरीरा ए पलिओनमम्स संखेज्जतिभागमेत्तेणं कालेणं अवहरति, कालेहिं इमीने णं
द्रव्यानुयोगादयः
॥१०९ ॥