________________
भी आवश्यक
चूर्णी उपधात नियुक्ती
1180011
विच्छिष्णा ओणतणतणतविष्यवाहन ओलंबमाणसाहय्यमाहविडिमा अवायीजपत्ता अनुदीणपत्ता जच्छिहपत्ता अविरलपत्ता निन्द्रतजरठपंडपना नवहस्तिभितपता, मारधकारसम्मिरिया उवणिग्गततरुणिपसपल्लवकोमलकिसलत चलतउज्जल सुकुमालपवालसोभितवरंकुरग्यामिहरा नि कुसुमिता निच्च मोरिया निच्च लवइता निच्वं यवहता निकचं गोहिता निष्यं नमलिता निच्च जुवलिया निध्वं विणमिया नित्रं पणमिता निच्च कुसुमितमाइतलवइयथवश्यतगुलुइतगोच्छित जमलितजुवलितत्रिणामलपणमितसुविभत्तपिंडमंजविडंगयभरा सुकररहिण मदणमालकोइलमणोहरा रहतमत्तछप्पयकोरंटयभिंगारगकोष्णालजीवं जीवकनंदिमुहकविलपिंगलवखयकारंडकचक्कवा यकलहंससारम अणे गमउणगणमिणवितरितसद्दुष्णइतमधुरसरनादिता सुरंमा सपिडितदस्तिभमरमधुकरपयारिप रिलेन्न मत्तछप्पदकुसुमासवलोलमधुकरिगणगुमुगुमेन्तगुंजतदे समामा अभ्यंतर फफला बाहिरपनोष्ठकृष्णा निरोदया सादुफला अकंद्रया णाणाविहगुच्द्धगुम मंडवयरंमसोभितविचित्तसुहसेतुके बहुला वादीपोक्खरिणीदीहियासु य सुनिनेसितरंमजालघरमा पिंडिपणीहारिमं सुगंधिं सुहसुरभिमणहरं च महता गंधर्णि सुयंता अणेगसगडरह जानजुग्गमेलियेगिसीयसंमाणियइरिमादणा सुरंमा पामादीया दरिसणिज्जा अभिरूपा पडिरूवा || तस्स णं वणसंडस्स बहुमजादेसभाए एत्थ नं मई एगे असोगवरपादपे होत्था, दुरोगतमूलकंदवठ्ठलसंटिन सिलिडूषणमसिणनिद्धनिष्वणसुजातनिरुषहओविद्धपवरखंधी अणेकनरपवरयज्यकुसुमभरसमोनमंतपनलवियालसाले सहकरिभमरगणगुमगुमाइत निलेंत उसस्तिरीय नाणासउणगण मनसुमधुरकन्णसुहपलेंतसह पउरे कुमकुमविमुद्धरुखले पासादीये दरिमणिज्जे अभिरूने पडिरूवे से णं असोगवरपादवे अहिं बहु तिलपहिलउसंहिं छनादहिं सिरीगहिं विष्णोहिं दहिवण्णेहिं लोधेहि पहिं चंदणेहिं अज्जु निम्वेहिं कुडएहिं कलंत्रे हि मयेर्दि
दशार्णभद्रः
॥४७७॥
475