________________
श्री
छात्र
परोस्पतिः
*
**
रद्धो, निडाले य से अंको कओ दासीवतिओत्ति उद्दायणस्स रनो, पच्छा णियगं नगरं पहावितो, पडिमा णेच्छतित्ति, अंतरा
वासेष ओबद्धो, ताहे उक्खंदर्भतेण दसवि रायाणो ठिता धृलीपागारे करेला, जंच राया जेमेति तं च से दिज्जति, पज्जोसवणा चूर्णी |य जाता, ताहे सो पुच्छिजनि-कि अज्ज अमेसिी, मो चितेति-मा मारेज्जेज्जामि, ताहे मणति-कि अज्ज पुच्छिज्जामि, म-4 आर्यउपोदवान
णितो-अज्ज रणो अमत्तट्ठो, पज्जोसवणत्ति कहितं, ताहे सो मोचितुमारद्धो-मम मातापिता संजताणि, अहं न जानामि | रक्षिताथ
जथा पज्जोसवणनि, अपि मावो, न जेमेमिप्ति, रणो कहितं, मणति जाणामि जहा सो धुत्तो, किं पुण मम एतमि बहेल्लए ॥४०१||
पज्जोसवणा चेव न सुज्झति, नाहे मुक्को खामिओय, पलो य से बद्धा सोवण्णो, मा एताणि अक्खराणि दीसिहिन्ति, सो य से विसओ दिण्णो, तप्पमिति पट्टबद्धगा गयाणो आढना, पुव्वं बद्धमउडा आसी, वत्ते वासारत्ने राया गतो, तत्थ जो वाणियवग्गो आग| तो सो तहि चेव ठिता, ताहे तं दमपुर जातं । एवं दमपुर उप्पणं । | तमि दमपुरे सोमदेवो माहणो, महमोमा भज्जा मड्डी, नीमे जट्ठपुचो रक्खितो वितियो फग्गुरक्खियओ, तत्थ उप्पण्ण
गा अजरक्खिता, मो य नाथ जं अन्थि पिउणो तं अज्झाइओ, घरेण तारति पहिति ताहे गतो पाडलिपुतं, तन्थ चत्तारि ४वेदा संगोवंग अधीनो ममनपारायणो माखापारओ जदा जातो, किं बहुणा, चोइसवि विज्जाठाणाणि गहियाणि, ताहे आगतो
दसपुर, ते य रायकुले सेवगा, गज्नंति रायकुले, तेण मंविदित रणो कतं, जहा एमित्ति, नाहे उमितपडार्ग सयमेव राया निग्गतो, तं अणुगतियाए दिट्ठा सक्कारिता अग्गायरो य दिण्णो, एवं सो णगरेण मन्त्रण अभिणंदिज्जतो अप्पणो घरं पत्तो, तत्थवि वा
॥४०१॥ | हिरम्मतरिया परिसा आढानि, नंपि चंदणकलमादि सोयमि, मो तत्थ याहिरिवाए उबवाणसालाए ठिओ लोगस्स अग्धं पडिच्छ
**
*
**
*
*