________________
पुचि दिनअचिन्तेमाणम्म पुवाहाए लदहे कण
ठावेती, ण
Mबुद्दीवे दीवे महाविदहे पुस्खलावमिमि पुडरीगिणीए महापउमे णाम राया होत्था, राणं अतिके पव्वतिते सामाइयमादीबाई चोइस पुम्बाई अहिज्जित्ता बहूई वासाई सामण्णपरियागं पाउणिसा मासियाए लेहणाए आलोइयसमाहिपत्त कालं किच्चा महा
दाहरणं चूर्णी
18सुके कप्पे देवगाए उववण्णे, ततेणं ताओ चहत्ता इहेब जंबुरीवे मरहे तेतलिपुरे तेतलिस्स अमच्चस्स दारके जाते, ते सेत खलपत्रस्पर्शिनियुक्ती पाश्चाता पुचि दिवाई सनमेव उवसंप्पज्जित्ताम विहरित्तएत्तिकट्टु नहेच करेति करेत्ता जेणेव पमदवणे तेणेव उ० २ असोगपादवस्म अहे कायाः
सुहनिसने, तत्थ अणुचिन्तेमाणम्म पुब्बाधीताई चोइस पुबाई सतमेव अभिसमण्णागताई, ततेण से सुहेण जाव केवली जाते. ॥५०॥ अथासाणिहिनेहिं देवेहि महिमा कता, इमीसे कहाए लट्टे कणगाए माताए समं निग्गते सचिड्डीए, खामेति, धम्मे कहिते।
सावगे जाते जात्र पडितागते, भगवंपि तेतली अज्झयणं भामति जथा-को के ठावेतिी, गण्णत्थ सगाई कम्पाई, एवमादि जहा | रिसिभासिनेनु, पन्ना सिद्र, एवं तण पन्चक्खाणेण समता कता मावज्जजोगा परिण्णाता । निरुत्तिदारं गतं । एवं च | दारविही गतो । गता य उवग्यात निजती
इयाणि मुत्तफामियनिज्जुनी इच्छावति, जा मुत्तं फुमनि निज्जुत्ती मा सुतफासियनिज्जुनी ममति, असति य सुने सा किं फुमत , तेणं मुर्न उचारेयव्यं पन्ला फुमिम्मानि तेण मुन०,तं चैव मनति । तत्थ य सुप्ताणुगमस्म अवतारो, एत्य य मुत्ताणुगमो ल मुत्तालाबगनिफनो निववो सुनफामितीनज्जुत्ती य समयं गच्छति, कह ?, जदा सथिता सष्या उच्चारिता मवति तत्थ सो ॥५१॥
सुत्ताणगमो, जो पदे छिदिऊण अन्यो भन्नति, जो पदं पदेण णामादीहि निक्षिप्पति सो सुत्नालावगनिष्फण्णो निखबो, मो चेव जदा निज्जुनीम चित्यारिज्जति तदा सुनफासियनिज्जुनी, मुत्ने य अणुगते सुत्तालावगनिष्फमो निक्लेवो सुत्तफासिव
XKCHER
RI.