________________
श्री
आवश्यक
चूर्णी उपोषात निर्युक्तौ
॥३०४ ॥
वली १ पित्रीलियाओ २ उहंसा ३ वेब तहय उण्होला ४ ।
विच्य ५ नडला ६ सप्पा ७ व मूसगा ८ देव अहमगा ॥ ४-४५ ॥ ५०२ ॥ हन्थिणियाओ १० पिसायर ११ घोररूयवरथे य १२ । मेरो १३ मे १४ सूतो १५ आगच्छ पक्षणो य तथा १६ ॥४-४६ ।। ५०३ ॥ वरवान १७ कलंकलिया १८ कालचक्रं तद्देव य १९ । पामा उवसग्गे २० बीसहमे तहय अणुलोमे ॥ ४-४७ ॥ ५०४ ॥
ताई सामिस्स उवरिं वज्जीवसि च वरिसेति जाव अच्छाणि कला व सव्वसीताणि पूरियाणि निरुस्सासो जातो, वेण सामी तिलतुसतिभागमेपि झाणाओ ण चलितो । ताहे तो तं साहरिता ताहे कीडियाओ विउव्वति, वज्जडाओ समंततो | बिलग्गातो खायंति, अनाओ सोहि अंतोमरीरगं अणुपरिमिता अण्ण सोचण अतिति अमेण पिंति, चालणी जारिसो कजो, तहवि भगवं न चलिओ । ताहे उगे विव्वति वज्जतुंडे, जे लोहितं एगेण पहारेण णीणिति । जाहे तहवि ण सक्का वा उण्डेलाजो बिउव्वति । उण्होला सेल्लपातियाओ । तातो तिक्खेहिं तुंडेहिं अनीष दर्शवि, जहा जहा उवसगं करेति तहा तहा सामी अतीव शाणेण जप्पार्ण माषेति, जहा- 'तुमए चेत्र कतमिणं, ण सुद्धचारिस्स दिस्सए दंडो' । जाहे म सका ताहे विच्चुए बिउव्दति, ते खायंति । तहवि ण सका, वाहे गउले बिउव्यनि, से तिक्खाहि दादाहिं दसति, खंडखंडाई च अवर्णेति पच्छा सप्पे बिसरोसमंपुणे
संगमक कृता
उपसर्गाः
॥३०४॥