________________
श्री
*
BREAK
**
दव्यतो जाव मावतो, दबतो इह खलु माता मे पिता मे जाव सच्चिताचित्तमीसएमु वा दसु, एवं तस्स ण मरति, खेतोला भावश्यक
गामे या जगरे वा रखे वा खेने वा खले वा घरे वा जाव अंगणे वा, एवं तस्स ण मवति, कालतो- समए वा आवलिवाए वा उपोदयात आणापाणूए वा थोवे वा खणे वा लवे वा मुहुसे वा दिवम वा अहोरचे वा पक्खे वा मासे वा उहुए वा अयणे वा संवच्छरे वा ४ नियुक्ती अन्नतेर वा दोहकालसंजोगे, एवं तस्म ण मति । भावतो-कोहे वा [क] पेज्जे वा दोसे वा कलहे वा जन्मस्साणे वा पेसुनेचा है ॥३०॥ IPI परपरिवादे वा अरनिरतीएवा मायामोमे वा मिच्छादसणसल्ले वा, एवं तस्स ण भवति ।
से ण मगवं वासापासवज्ज अदु गेम्हहेमतियाई मासाई गामे एगरादीए णगरे पंचराइए ववगयहस्ससोगजरतिरतिमयपरि-18 दिनासे णिरहंकारे लहुभूए अगंध वासीचंदणसमाणकप्पे समतिणमणिलेठुकंचणे समसुदृदुक्खे इहलोयपरलोयअप्पडिव जीवियमरणे IPI निराषकखी मंमारपारगामी कंमसंगणिग्यातणढाए अभुट्टिते, एवं च णं विहरति।
___अहो मग तिलोगवीर तिलोगमारे तिलोगम्महितपरकमे तेलोकं अभिभूत द्विते, जसका केणइ देवेण दाणवेण वा जाव 8 तेलोकेण वा प्राणाओ मणागमवि चालेउतिकटु वंदति णमंसति । | इतो य संगमको सोधम्मकप्पयामी देवो सकसामाणिओ अभवसिद्धीओ, सो मणति-अहो देवराश रागेण उल्लावेति, को ३०३|| नाम माणुसमेत्तो देवण न चालिज्जति ?, अज्जेवणं अहं चालेमिति, ताहे सको न पारवि, मा जाणिहिति परनिस्माए मगर्व | तोकम्म करतित्ति । एवं सो आगतो।
**
*