________________
१०५
नव निधयः
पन्चत्थिमिल्लसि कूलंमि बंधावागणवेमं काऊणं जाच णिहिरयणाणं अट्ठमभत्तं पगण्डति, णिधिरयणे मणसी करमाणे २ चिकृति, बावश्यक वस्स य अपरिमितरत्नरयणा धुवमक्षयमन्वया सदेवा लोकोपचयंकग उवगना व निहओ लोगवीसुतजसा । तंजहा
चूतों सप्पे१पंडया २ पिंगलये मब्बरयण ४ महापउमे५ । काल महाकालेण्माणषगढमहाणिही संग्वे ॥२॥ उपोषाला सप्पमि णिवेसा गामागरणगरपदणाणं च । दांगमुहमवाणं बंधावारावणगिहाणं ॥२॥ नियुक्ती
गणिपस्स य उप्पत्ती माणुम्माणम्म जे पमाणं च । धनस्म य पायाण य णिप्फत्ती पंहुए मणिता ॥३॥ ॥२०॥ सम्वा आहरणविही पुरिसाणं जा यहोनि महिलाणं । आमाण य इत्थीण य पिंगलगणिहिमि सा भणिया||
रयणाणि सब्बरतणे चउदरवि वराई चक्कथट्टिम्स | उपजनी पदियाई पगिदियाई च ।। ५॥ बत्थाण य उप्पत्ती पिष्फत्ती चेव मय्यभत्तीणं । रंगाण यधोव्याण य सवा एमा महापउमे ॥ ६ ॥ काले कालनाणं भव्य पुराण व निमुधि वंमेमु । मिप्पसयं कम्माणि य निणि पयार हिनकराणि ।। ७ ॥ लोहस्स य उप्पत्ती होड़ महाकालि आगराणं च | मप्पम्म सुवण्णम्स य मणिमुत्तिमिलापवालाणं ।।८॥ जोहाण य उप्पत्ती आवरणाणं न पहरणागं च । मब्बा य जुद्रणीती माणवगे हंडणीनी य ॥९॥ गविहि जागविही कञ्चम्स य घडविहस्म उत्पत्ती । संग्वे महाणिहिम्मी तुडियंगाणं च सम्वेसि ॥ १० ॥ चक्कपतिट्ठाणा अस्सहा य व य विकावभो । पारस दीहा मंजूस संठिता जण्हवीय मुहे ॥ ११ ॥ बेलिपमणिकवाडा कणगयया विविहरयणपटिपुन्ना । समिसूरचकलवण अणुसमवगणोषवत्तीया ॥ १२॥
SANSAR
२०२॥
व