________________
श्री
आवश्यक चूर्णो ज्ञानानि
॥ १० ॥
अथवा आभिणिवोहियं अचार्ण नेत्र एक्कं पगामेति, सुतणाणं पुण असाणं परं च दोऽवि पगामेति, पगासेतिति वा बुज्झावेति वा पच्चाणेनिनि वा एत्था, एत्थ दिडतो- मूका अमूका, जहा मूको अत्ताणं चैव एवं पगासेति, अनुको पुण अचाणं परं दोऽवि पगासेति, एवं आभिणिवोहियणाणं मुकसरिसं दबे, सुयणाणं पुण अनूकसरिसंति ७ ।
मणितो आभिणियाणमुतणाणविसेसो, इयाणिं एतेसिं चैव दोण्हावे परूवणा माणियग्वा । तत्थ पढमं ताव आमणि| बोहियणाणस्स परूवणं काहामि, जम्हा सुत्ते एतस्स चैव पढममुच्चारणं कर्त, तं च दुविधं सुयणिस्मितं असुतनिस्तिं च तत्थ जं तं असुतनिस्सियं तं चउब्विहं तंजहा उप्पत्तिया १ घेणया २ कम्मया ३ पारिणामिया ४, एसा चउम्विहा बुद्धी उवरि णमोकारनिज्जुती णिहिति. इह गंथलाघवत्थे ण भण्णति । तत्थ जं तं सुयणिस्सितं तस्सिमा परूवणगाथा
उगह हवाओं० ॥ २ ॥ सुतानस्थित आभिणियाणं चउन्विहं भवति, तंजहा- उम्महो ईहा अवाओ धारणा, एयाणि उग्गहाईणि चत्तारि आभिणिवोहियमाणस्स मेदवत्थूणि समासेण ददुव्वाणीति । तत्थ भेदो णाम मेउत्ति वा विकप्पांति वा पगाराति वा एगड्डा, बन्पूणाम मूलदारमेदोति तं भवति, समाम्रो णाम संखेवो ॥ २ ॥ इदाणिं एतेसिं चैव उग्गहाण चउ दाराणं विभागं भणामि
अत्थाणं उग्गहंमी० || ३ || तस्थ अत्था मुता अमुवा पयत्था भण्यंति, एतेर्सि अं ओगिण्हर्ण संमि उग्गहो, विद्यालणा पुण ईहा, तत्थ वियालगंदि वा मग्मगति वा ईहणति वा एगई, अवादो वबसाओ भण्णति, तस्य वचसाम्रो णाम वबमाउति वा णिच्छमत्थपडिवत्तित्ति वा अवरोहोति वा एमट्ठा, धारणा णाम धरणंतिवृत्तं भवति, धारणं णाम जो उग्गहादीहिं जाणितो
Co
मतिशुद्र
विशेषः
श्रुतनिश्रित
मतिव
॥१०॥