Book Title: Atmaprabodh
Author(s): Jinlabhsuri
Publisher: Hiralal Hansraj
Catalog link: https://jainqq.org/explore/020081/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir namra107 2010 7.25 14 // 2 // For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // shriijinaaynmH|| // zrIAtmaprabodhaH // (dvitIyAvRttiH) (kartA zrIjinalAjasUriH) upAvI prasicha karanAra paMDita zrAvaka hIrAlAla haMsarAja (jAmanagaravALA ) vIrasaMvat 2440. saMvat 1740. sane 1714. kiM. ru-7-0-0 SaamREIGION E RACTORROMATARATORS SalalalayaMSRTOBERRERSAREERSSEX ki. For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * jAmanagara zrIjainannAskarodayagapakhAnAmAM gaguM. For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra grAtma prabodhaH // 1 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // zrIjinAya namaH // // atha zrI AtmaprabodhaH prArabhyate // ( dvitIyAvRttiH ) ( karttA zrI jinalAbha sUriH ) prasiddha karanAra - paMmita zrAvaka hIrAlAla haMsarAja (jAmanagaravALA. ) cyanaMtavijJAnavizuddharUpaM / nirastamahAdiparasvarUpaM // narAmareMdraiH kRtacArunaktiM namAmi tIrthezamanaMtazaktiM // 1 // yanAdisaMbadhasamasta karma - malImasatvaM nijakaM ni. rasya / / upAttazuddhAtmaguNAya sadyo | namo'stu devAryamahezvarAya || 2 || jagattrayAdhIzamukhodbhavAyA / vAgdevatAyAH smaraNaM vidhAya // vinAvyate'sau svaparopakRtyai / vizuddihetuH zucirAtmabodhaH || 3 || atha tAvad graMthAdaiA saMdiptarucinApi prAyaH ziSTa For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir grAma- samayasamAcaraNAya samAptipratibaMdhakI nRtapravRtapratyUhavyUhavyapohAya cA'tyaMtA'vyannicAri pravodhaH samuciteSTadevastavAdisvarUpaM jAvamaMgalamavazyaM karttavyamiti vibhAvyehApi zAstrAdA samastatIrthazapraNatipUrvakAsannopakArakazAsanAdhIzvarazrIvaraparamezvaranamaskArakaraNavAgde vatAsmaraNasvarUpaM bhAvamaMgalamAzrIyate, tathA zrotRjanapravRttyaye prayojanAbhidheyasaMbaMdha tritayamapi niyamAdAcyaM, AtmajJAnasya niHzreyasaprApakatvena sarveSAmapyupakArakatvAdatra svaparopakRya ityetatpadena svaparopakArarUpaM prayojanaM nirdizyate. tathAtmabodha zyanenAtivizudyAtmajJAnamArgo'bhidheyatayA nirUpyate. tayA saMbaMdhastu vAcyavAcaka nAvAdiH sa yAtmavodho visAvyate, ityanena sUcyate. tatrAmabodhasvarUpaM vAcyaM, graMtho'yaM vAcaka ityAdyatra bahuvaktavyamasti, tatsudhIlaH svayameva graMthAMtarenyo'vaseyaM, graMyagaurava bhiyA hAnuktatvAditi. atha prAk sAmAnyata napadarzitamabhidheyameva vivicya daryate. | prakAzamAyaM varadarzanasya / tatazca dezAdirateIitIyaM // tRtIyamasmin sumunivratAnAM / / For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH Atma- | vadaye caturtha paramAtmatAyAH // 1 // varadarzanasyeti samyagdarzanasyetyarthaH, asminniti graMthe iti zeSaH. etena parasparasusaMvaghasamyaktvAdisvarUpapratipAdakaprakAzacatuSTayopanibacho'sAvAtmaprabodhagraMtha iti sUcitaM, athAsyAdhikAriNaH pradaryate-na saMtyanavyA na hi jAtibhavyA / na dUra javyA bahusaMsRtitvAt // mumudavo'bhUkhi vramA hi| aas||3|| nanavyAstvadhikAriNo'tra // 2 // idamatra tAtparya, zha tAvaraMtAnaMtacaturgatisvarUpaprasArisaMsAre prazastasamastajagatucittacamatkArakAripuraMdarAdisuMdarasurAsuranikaraviracitaprakRSTASTamahApAtihAryAdiniHzeSAtizayasamanvitena jagadguruNA zrIvIrajineMNa nikhilaghanaghAtikarmadalapaTalavyapagamasamudbhUtasakalalokAlokaladANaladayAvalokanakuzalavimalakevalajJAnabalena vividhA jIvA vinirdiSTAH, tathAhi-navyA 1 anavyA 2 jAtivyAzca 3, tatra ye jIvAH kAlAdisamavAyasAmagrI saMprApya svazaktyA sakalakaANi dapayitvA muktiM yayuryAti yAsyati ca, te sarve'pi kAlatrayApekSyA navyA For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrAma- iti vyapadizyaMte. ye punarjIvAH satyAmapi AryakSetrAdisAmayyAM tathAvidhajAtivannAsomavata eva sarvadA tatvazrachAnavaikalyAtkadApi muktiM na gatA na gacaMti na gamiSyaMti ca te anavyA ityucyate. muktigamane hi mUlakAraNaM samyaktvamevAsti. ydvaadi||4|| daMsaThTho bhaTho / daMsAnaThassa nasthi nivANaM // sitaMti caraNarahiyA / dasaNarahiyA na sitaMti // 1 // caraNarahiyatti 'vyacAritrarahitA ityarthaH / tathA punarye jIvA anAdikAlAzritasUdAnAvaparityAgena bAdaranAvaM cedAgabaMti. tarhi avazyameva sidhyaMti. paraM sakalasaMskArakArakAviSayInutakhanyaMtargatasaMskArayogyapASANavat sUmajAvaM parityajya kadApi avyavahArarAzikhanito bahirnAgatAH, nAgavaMti, nAgamiSyati ca te jAtinavyA zyannidhIyate. zme hi kathanamAtreNaiva cavyAH. na tu sighasAdhakatveneti bhAvaH yamuktamAgame-sAmaggijovAna / vavahAriyarAsiappavesAna // navAvi te a| naMtA / je sighisuhaM na pAvaMtitti // 1 // tatra ajavyA jAtinavyAzca vizuSzraghA. For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prAtma- navikalatvena nehAdhikAriNastadAvaziSTA navyA eva, te punarvividhAH dUranavyA prabodhaH AsannanavyAzca, tatrArdhapulaparAvartAdadhikasaMsAravartino ye jIvAste dUranavyA ityucyate. teSAM ca prabalataramithyAtvodayena kiyatkAlaM samyagdarzanAdiprApteranAvAdasminnapArasaMsArakAMtAre ciraM paryaTatAmAtmabodhasaharmamA rkhana eva. ye tu kiMcidUnAIpu. jalaparAvarttamadhyavarttino jIvAste aAsannanavyA jayaMte. teSAM ca ladhukarmatvena tatvazrachAnaM sula.mataste aAsannanavyA evAtrAdhikAriNa iti sthitaM. ayAsannanavyopakArAya kiMcidAtmabodhasvarUpaM nirUpyate. tatra atati sAtatyena gabati tAMstAna nAvAnityAtmA. sa ca trividhaH, bahirAmA, aMtarAtmA paramAtmA ca, tatra yo mithyAtvodayavazatastanudhanaparivAramaMdiranagaradezamitrazAtravAdISTAniSTavastuSu rAgadveSabuddhiM dadhAti, punaH sarvA eyapyasAravastUni sAratayA jAnAti sa prathamaguNasthAnavartijIvo bAhyadRSTitayA bahirAtmA zyucyate. 1 atha yastatvazradhAnasamanvitaH san karmabaMdhanibaMdhanAdisvarUpaM samyag For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 6 // Atma- jAnAti, yateo'yaM jIvo'smin saMsAre mithyAtvAviratikaSAyayogaiH karmabaMdhahetunniranusamayaM prabodhaH karmANi vanAti. tAni ca yadA nadayamAcaMti. tadAtau svayameva mukte na ko'pyanyo janaH sahAyadAyItyAdi, tathA kiMcidravyAdivastuni gate sati evaM ciMtayati, mamAnena paravastu nA saha saMbaMdho naSTaH, madIyaM dravyaM tu yAtmapradezasamavetaM jhAnAdiladANaM. tattu kutrApina gabatIti.tathA kiMcidravyAdivastulAne sati evaM jAnAti, mamAyaM paiaumalikavastunaHsaMbaMdho jAtaH etasyoparikaHpramoda iti. punarvedanIyakodayAtkaSTAdiprAptA satyAM samabhAvaM dadhA. ti. AtmAnaM ca parannAvenyo bhinnaM matvA teSAM tyajanopAyaM karoti, cetasi punaH paramAtmAnaM dhyAyati. AvazyakAdidharmakRtyeSu vizeSata nadyamavAn bhavati, sa caturthIdidAdazaparyaMtaguNasthAnavartijIvo aMtardRSTitayA aMtarAtmA ityucyate. // 2 // atha pu. naryaH zudhAtmasvanAvapratibaMdhakAn karmazatrUna hatvA nirupamottama kevalajhAnAdisvasaMpadaM prApya karatalAmalakavat samastavastustomaM niHzeSeNa jAnAti, pazyati ca, paramAnaMda. For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH Atma- | saMdohasaMpannazca bhavati, sa trayodazacaturdazaguNasthAnavartijIvaH sighAtmA ca zudhasvarU patvena paramAtmA ityucyate // 3 // bodhanaM vastuno yathAsthitasvarUpeNa jhAnaM bodhaH, Atmano anaMtaroktaladaNasya cetanasya tadanninnasamyaktvAdidharmasya ca bodhaH praatm||7|| bodhaH, etatpratipAdako graMthA'pyupacArAdAtmabodha ityucyate, zyAtmabodhazabdArthaH, a. thAtmavAdhasya mAhAtmyaM vayete, yasya prANina aAtmabodho jAtaH, sa prANI paramAnaMdamagnatvAt sAMsArikasukhAbhilASI kadApi na navati, tasyAmpatvAdasthiratvAca, yathA ko'pi jano viziSTAbhISTapratipAdanasamartha kalpavRdaM prApya rUdAzanArthako na bhavati tadaditi, tathA ye prANina AtmajhAne niratAH saMti te narakAdiHkhaM kadApi na labhaMte, yathA suvahamArgAnugAmI cakSuSmAna pumAn kUpapAtaM na prApnoti tahat , punaryenAtmabodhaH prAptastasya bAhyavastusaMsargebA na jAyate, yathA labdhAmRtasvAdasya puMsaH dArodakapAnarucirna javati tadaditi. For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 7 // grAma- atha yasyAtmabodho na jAtaH, sa prANI manuSyadehatvAt zRMgapubAdyayukto'pi pazu. prabodhaH reva bodhyaH, yAhAraniDAjayamaithunayuktatvena pazunA samAnadharmatvAt , tathA yena prANinA vastugatyA AtmA na jhAtastasya sigitirdUre vartate; na punastasya prmaatmsNpde| anupamaladAkatvAt . saMsArikadhanadhAnyAdihirevautsukyakAraNamasti. punastadAzAnadI sadaivApUrNA tiSTati. tathA punaryAvatprANinAmA mabodho na jAtastAvannavasamuDo usta ro'sti. tAvadeva hi mohamahAnaTo durjayo vidyate. tAvadeva ca kaSAyA ativiSamAH saMtItyataH sarvottama zrAmabodha iti sthitaM. aya kAraNaM vinA kAryAtpattirna bhavatIti nyAyAdAtmabodhaprAdurbhAve sadbhUtaM kimapi kAraNaM vaktavyaM. tacca vastutaH samyaktvameva saMbhavati. nAnyat . samyaktvamaMtareNAgame tasyotpatterazrutatvAt . tatazca sikaH samyaktva mUlaka zrAmabodha iti. atha samyaktva svarUpapratipAdanAya tAvatta utpattirItirabhidhIyate. kazcidanAdimithyAdRSTirjIvo mithyAvapratyayamanaMtAna pulaparAvartAn yAvadasminnapAra For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH Atma- ) saMsAragahane brAMtvA navyatvaparipAkavazato girisarihArivegohAmAnapASANagholanAka spena kathamapyanAnoganivartitayathApravRttikaraNena pariNAmavizeSarUpeNa pravRtaM karma nirjarayannapaM ca banan saMjhitvamAsAdyAyurvarjasaptakarmANi pazyopamAsaMkhyeyatnAganyUnaikasAgaropamakoTIkoTIsthitikAni karoti. atrAMtare jaMtAIkarmajanito ghanarAgadveSapariNAmaH karkazanivimaciraprarUDhagupilavakragraMthivadrbhedA aninnapUrvo graMthirbhavati. maM ca prathiM yAvadabhavyA api yathApravRttikaraNena karma dapayitvA anaMtazaH samAgabaMti, graMthideze ca varttamAno'navyA navyo vA saMkhyeyamasaMkhyeyaM vA kAlaM tiSThati, tatra cAcavyaH kazciccakravartiprabhRtyanekapatikriyamANapravarapUjAsatkArasanmAnadAnottamasAdhunirIkSaNAjinaRchidarzanADA svargasukhAdyarthitvAhA dIdAgrahaNena vyasAdhutvaM saMprApya svamahattvAdyagilASeNa nAvasAdhuvatpratyupedANAdikriyAkalApaM samAcarati. ki. | yAvalAdeva cotkarSato navamagraiveyakaparyatamapi gaDati. kazcitpunarnavamapUrvaparyataM sUtrapA For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma-) umAtraM, natvarthataH, annavyAnAM pUrvadharalabdheranAvAt, 'vyazrutamapi lAnate. bhavyo miprabovaH thyAtvI tu kazcidgraMthideze sthito dravyazrutaM kiMcidUnAni dazapUrvANi yAvalagate, ata eva kiMcidUnadazapUrvataM zrutaM mithyAzrutamapi syAta mithyAtvigrahItatvAt. yasya // 10 // ca pUrNAni dazapUrvANi zrutaM syAttasmin niyamAtsamyaktvaM bhavati. zeSe kiMcidUnada zapUrvadharAdA samyaktvasya najanA. yauktaM kaTpabhASye-canadasa dasaya annine / niyamA sammaM tu sesae jayaNA' iti. etadanaMtaraM kazcideva mahAtmA bAsannaparamanivRttisukhaH samullasitapracuraturnivAravIryaprasaro nizitakuThAradhArayeva apUrvakaraNena pa. ramavizudyAdhyavasAyavizeSarUpeNa yayoktasvarUpasya graMtherbhedaM vidhAyAnivRttikaraNaM pravi. zati. tatra ca pratisamayaM vizudhyamAnastAnyeva karmANi nitarAM rUpayannudIrNa ca mithyAtvaM vedayannanudIrNasya tu tasyopazamalakaNamaMtarmuharttakAlamAnamaMtarakaraNaM pravi| zati. tasya cAyaM vidhiryaktaM-aMtarakaraNasthitemadhyAdalikaM gRhItvA prayamasthitI | For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prbodhH| Atma- pradipati yAvadaMtarakaraNadalikaM sakalamapi dIyate, aMtarmuhUrtena ca kAlena sakala | dalikadayaH, tatastasminnanivRttikaraNe avasite nadIrNe ca mithyAtve anunnavataH dINe anudIrNe ca, pariNAmavizeSeNa nirudyodaye sati UparadezakalpaM mithyAtvavivaramA| sAdya saMgrAme sunaTeMDo vairijayAdatyaMtAhAdamiva paramAnaMdamayamapaulikamopazamikaM samyaktvamadhigati. tadA ca grISmataptasya gozIrSacaMdanaraseneva tena samyaktvena tatasyAtmani atyadbhutazaitavyaM prAnavati, tatastatra sthitaH san sattAyAM vartamAnaM mi. thyAtvaM vizodhya puMjatrayarUpeNAvazyaM vyavasthApayati. yathA hi kazcinmadanakaughavAnISadhivizeSeNa vizoSayati, te ca zodhyamAnAH kecinudhyaMti kecidardhazudhA eva ja. vaMti, kecitteSvati sarvayaiva na zudhyaMti, evaM jIvo'pyadhyavasAyavizeSato jinavacanarucipratibaMdhakaduSTarasobedakaraNena mithyAtvaM zodhayati, tadapi zonyamAnaM zudhamardhazuSmazuddhaM ca tridhA jAyate, tatsthApanA yathA-000 tatra zudhaH puMjaH sarvadharma For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aAtma- samyak pratipattyapratibaMdhakatvAtsamyak puMja ucyate, dvitIyastu azuE iti mizra prabodhaH | puMja ucyate. tadaye tu jinadharme audAsinyameva navati. azudhastu ahaMdAdiSu mithyApatipattijanakatvAnmithyAtvapuMjo'nidhIyate. tadevamaMtarakaraNena aNtrmuhuurttkaal||15|| maupazamikasamyaktve'nubhUyate, tadanaMtaraM niyamAdasau zuSpuMjodaye dAyopazamikasamyagdRSTiH 1 ardhazuSpuMjodaye mizraH 2 azupuMjodaye sAsvAdanasparzanapUrvakaM mithyAdRSTinavati 3 kiMca prathamaM samyaktatve lanyamAne kazcitsamyaktvena saha dezaviratiM sa. viratiM vA pratipadyate naktaM ca zatakabRhaccUNI___ "navasamasammadiThThI aMtarakaraNani koi desavirapi lahara, ko pamattanAvaMpi, sAsANo puNa na kiMpilaheitti" eSa kArmagraMthikAniprAyaH, saidhAMtikAni prAyaH punarayaM-anAdimithyAdRSTiH ko'pi graMthinedaM vidhAya tathAvidhatIvrapariNAmo| petatvenApUrvakaraNamArUDhaH san mithyAtvaM tripuMjIkaroti. tato'nivRttikaraNasAmarthyAt For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | zuSpumalAna vedayatnApazamikaM samyaktvamalabdhvaiva prathamata eva dAyopazamikasamyagdaprabodhaH STirbhavati. anyastu kazcijjIvo yathApravRttyAdikaraNatrayakrameNAMtarakaraNAdyasamaye au | pazamikaM samyaktvaM lAnate, puMjatrayaM cAsA na karotyeva, tatazca aupazamikasamyaktvA // 13 // | ccyutA avazyaM mithyAtvameva gatIti, iha tatvaM punastatvakA vidaMti. atha kalpa jApyoktaH puMjatrayasaMkramavidhirdazyate-mithyAtvadalikAn pujalAnAkRSya samyagdRSTiH pravarDamAnapariNAmaH san samyaktve mizre ca saMkramayati. mizrapulAMzca samyagdRSTiH samyaktve, mithyASTizca mithyAtve saMkramayati; samyaktvapuphalAMstu mithyAdRSTimithyAtve, eva saMkramayati, na tu mizre iti. api ca mithyAtve dANe samyagdRSTayo niyamA tatripuMjinaH, mithyAtve dANe dipuMjinaH mizre dINe ekapuMjinaH, samyaktve tu dINe dapakA bhavaMtIti. anyacca kArmagraMthikAniprAyeNa prathamaM saMprAptasamyaktvo jIvaH samya. | ktvaparityAgAnmithyAtvaM gataH san punarapi sarvA natkRSTasthitIH karmaprakRtInAti; saighAM For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pravodhaH // 14 // ma | tikAjiprAyastu ninnagraMtheH samyaktitvano mithyAtvaM gatasyApi utkRSTaH sthitibaMdho na syAdeveti yatra samyaktvavicAre bahutaraM cArcikyamasti tad graMthagauravajayAdidAnuktatvAd graMthAMtare jyo'vaseyaM pratha katividhaM samyaktvaM navatItyAzaMkya tadbhedAH pradarzyate. egaviha duviha 5 tivihaM 3 | canavidaM 4 paMcavihaM / dazavihaM 10 // sammaM hoi jilAyagehiM / iha caNiyaMnaMtanANehiM // 13 // vyAkhyA - ekavidhaM dvividhaM tri vidhaM caturvidhaM paMcavidhaM dazavidhaM ca samyaktvaM bhavati iti bhaNitaM naMtajJAnairjinanA kairiti tatraikavidhaM tu tatvarucirUpaM samyaktvaM proktaM zrIjinopadiSTajIvAjIvAdipadArtheSu samyak zrAnarUpamityarthaH dvividhaM punardavyato jAvatazca tatra ye vizeodhivizeSeNa vizuSkRtA mithyAtvapurulA stad dravyasamyaktvaM yastu tadupaSTaMnopajanito jIvasya ji noktatatvarucipariNAmastadbhAvasamyaktvaM yadvA paramArthamajAnato gavyasya yajjinavacanatatvazravAnaM tad ivyasamyaktvaM yatpunaH paramArthe vijAnata etadbhavati tadbhAvasamyaktvaM. For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH Atma- tathA naizcayikavyAvahArikabhedato'pi vividhaM samyaktvaM, tatra jJAnadarzanacAritrarUpo ya | aAtmanaH zunapariNAmastanaizcayikaM, jhAnAdipariNAmato abhinnatvAdAtmA eva vA naizvayikaM samyaktvaM. yauktaM-Atmaiva darzanazAna-cAritrANyathavA ytH|| yattadAtmaka e. vaiSa / zarIramadhitiSTati // 1 // kiMca nizcayato hi devo niSpannasvarUpaH sa jIva eva, tathA nizcayena gururapi tatvaramaNaH svajIva eva, tathA punarnizcayato dharmaH svajIvasyaiva jhAnAdisvannAvo, natvanyaH ko'pyastItyevaM yat zraghAnaM tanaizcayikaM samyaktvaM bodhyaM. zdameva ca modasya kAraNamasti. yato jIvasvarUpaparijhAnaM vinA karmadayarUpo modo na javatIti. atha devo'hanneva, gurustu sarmopadezadAnena modamAgasya darzayitA, dharmo hi kevaliprarUpito dayAmUla evetyAdyarthasya naya 7 pramANa 2 nikSepe / ryat zradhAnaM tannaizcayikasamyaktvasya kAraNIbhRtaM vyAvahArikaM samyaktvaM bodhyaM. idamatra tA. / parya-yaH kila apagatarAgaSamohaH sa eva devastAdRzastu zrImAn arhanneva, nApare For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prayodhaH yAtma- | hariharAdayasteSAM strIzastrajapamAlAde rAgAdicihnasya vyaktasyaiva vIdANAt. nanu nava tveSAM rAgAdimattvaM kAsmAkaM hAniriti cenna. rAgAdikabuSitatayA teSAmadyApyamukta tvena muktidAnA'yogAt ; mukyarthameva ca devasyApyanipretatvAt . na ca vAcyaM niyamukyA amI na lipyaMte rAgAdiniriti; nityamuktAnAM punarbhavAnAt, zrUyaMte ca punarnavA eSAM yavatArA hyAMkhyeyA iti purANoktibalAt. nanu mA navatu muktidAyakatvaM, tathApi rAjyAdidAtatvaM rogAdyapAyavArakatvaM ca vartate eva amISAM sAdA hilo kanAditi cenna. evaM sati tathAvidhapArthivAdInAM niSAdInAM ca devatvaprasaMgAt. na ca vAcyaM pArthivAdayastu pare nyaH karmAnusAreNaiva dAnAdhikamiti, teSAmapi tathaiva pravRtteH, na hi sarve'pi tanaktarAjAno nIrujo vAsaMti, anubhavaviruStvAt . yadAhuHyadyAvadyAdRzaM yena | kRtaM karma zunAzubhaM // tattAvattAdRzaM tasya / phalamIzaH praya bati // 1 // ityalaM vistareNa. tathA ye pRthivyAdiSaTkAyavirAdhanato nivRttAH sa For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma prabodhaH // 17 // dzAninasta eva gurakho nApare dijAdayasteSAM sarvAranapravRttatvena sadA SaTakAyopamardanasaMnavAt. nanu bhavatu SaTkAyopamardakatvaM paraM brAhmaNajAtitvamastyeveti cenna, brAhma. pajAtitve'pi vrAtyasya niMdyatvAt . tadabhAve'pi pArAsaravizvAmitrAdInAM pUjyatvAnnidhAnAt. yadAhuH-zvapAkIgarbhasaMdUtaH / pArAzaramahAmuniH / tapasA brAhmaNo jAta-sta. smAjjAtirakAraNaM // 1 // kaivartIgarnasaMto / vyAso nAma mahAmuniH / tapa0 // 2 // zazakIgamasaMnUtaH / zuko nAma mahAmuniH // tapa0 // 3 // ityAdi, na teSAM brAhmaNI mAtA / saMskArazca na vidyate / tapasA brAhmaNA jAtA-stasmAjAtirakAraNaM // 4 // anyatrApyuktaM-satyaM brahma tapo brahma / brahma ceMjyinigrahaH // sarva nUtadayA brahma / etadrAhmaNaladaNaM // 1 // zUTopi zIlasaMpanno / guNavAn brAhmaNo na. vet // brAhmaNo'pi kriyAhInaH / zuDApatyasamo navet // 2 // tasmAdiratireva pra. mANaM, tAM vinA gurutve'pi tAryatArakatvAyogAt. yataH-nivi visayAsattA / puNa For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma | vighaNaghaNasaMgahasameyA || sIsagurU samadosA / tArika nAsu koke // 1 // na ca vAcyaM kuTIcarAyaH saMyatA eva niHsaMgatvAditi teSAmapi samyagjIvAnavabodhena snAnAdyAraM natvAt tasmAt SaTUkAyapAlikAH sAdhava eva gurava iti sthitaM. pravodhaH tathA kevalinA sarvajJenaiva gaNito dharmaH zreyAnna tvaparaiH, na ca te'pi sarvajJA // 18 // iti vAcyaM ekamUrttitve'virudharma bhASaNAyogAt tathAhi viSNumate viSNumaneyaM sRSTirucyate, zivamate tu zivamRleti zuddhirasyekatra javena. pAtra nasmanA, modo'pyekatrAtmanyeva layo'paratra tu navaguNocchedaH, kiM ca pazcAdapyuvedyAnasurAn sRjaMtastanyazca varaM dadAnAH kathaM nAma te sarvajJA navitumarhati ya eva na taDukto dharmaH pramANamasmadAdyuktavat tasmAt kevalitidharma eva zreyAniti samyagaviparyastA ruciH zradyAnAtmikA vyavahArasamyaktvamucyate; vyavahAranayamapi pramANamasti, tabalenaiva tIrthapravRteranyathA tacchedaprasaMgAt taduktaM - ja5 jiemayaM patrAha / tA mA vavahAranicayaM muyaha // For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma-) vavahArananabehe / titthubena jarnavassaM // 1 // iti // tathA punaH paugalikApAlika / prabodhaH nedato'pi hividhaM samyaktvaM, tatrApanItamithyAsvabhAvasamyaktva puMjagatapulavedanasvarUpaM dAyopazamikaM paugalikaM, sarvathA mithyAtvamizrasamyaktva puMjapuslAnAM dayAt upsh|| 1 // mAcca samutpannaM kevalajIvapariNAmarUpaM dAyikamaupazamikaM vA apaulikaM ; tathA nisargAdhigamAnyAmapi samyaktvaM hidhA, tatra tIrthakarAyupadezamaMtareNa svanAvata eva jaM | toryakarmopazamAdinyojAyate tannisargasamyaktvaM, yatpunastIrthakarAgupadezajinapratimAda. rzanAdivAhyanimittopaSTaMjataH karmopazamAdinA prArbhavati tadadhigamasamyaktvamiti. atra mArgajvaradRSTAMtI prastutI. tadyathA-ekaH patho bhraSTa upadeza vinA braman svayameva paMthA. namApnoti, kazcicca paropadezena ; jvaro'pi kazcit svayameva yAti, kazcittu neSajo. pAyena, evaM prANinAM samyaktvamArgaprAptirmithyAtvajvarApagamazca nisargopadezAnyAM nAvyaH, thAthAsya traividhyaM darzyate For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ghyAtma prabodhaH kAraka 1 rocaka 2 dIpaka 3 nedatastrividhaM samyaktvaM, tatra jIvAnAM samyaganuSTAnapravRttiM kArayatIti kArakaM, etAvatA yasmin paramavizuddhirUpe samyaktve prAsa ti jIvo yadanuSTAnaM yathA sUtre naNitaM tattathaiva karoti tatkArakasamyaktvaM etacca vi|| 2 || zurUcAritriNAmeva dRSTavyaM tathA zraghAnamAtraM rocakasamyakvaM etAvatA yatsamyaganuTAnapravRttiM rocayatyeva kevalaM, na punaH kArayati tocakaM, idaM cAviratasamyagdRzAM kR zreNikAdInAM bodhyaM tathA yaH svayaM mithyAdRSTirajanyo dUrajanyo vA kazcidaMgArama - kAdivat dharmakathAdidhirjinoktajIvAjIvAdipadArthAn yathAvasthitAn parasya dIpayati prakAzayati yasmAt tasmAttatsamyaktvaM dIpakaM ucyate nanu yaH svayaM mithyAdRSTistasya samyaktvamiti kathamucyate ? vacanavirodhAt iti cenmaivaM, mithyAdRSTerapi satastasya yaH pariNAma vizeSaH sa khalu patipitRRNAM samyaktvasya kAraNaM, tataH kAraNe kAryopacArAsatvamityucyate, yathAyughRtamityadoSaH // pazamika 1 kSAyika 2 dAyopazamika 3 Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org // 11 // prabodhaH prAtma | sAsvAdana 4 vedaka e bhedAtpaMcavidhaM samyaktvaM, eSAmarthastvayaM - nadIrNe mithyAtve'nubhavataH dayaM nIte sati, anudIrNe ca pariNAmavizuddhivizeSeNa sarvathA upazamaM nIte sati guNaH prAdurbhavati tadaupazamikaM samyaktvaM ucyate, idaM ca anAdimidhyAdRSTigraMthibhedakarttastathA upazama zreNimA raMjakasya jaMtorbhavati 1 tathAnaMtAnubaMdhikaSAyacatuSTayadayAnaMtaraM mithyAtvamizrasamyaktva puMjalakSaNe trividhe'pi darzanamohanIya karmaNi sayAdI sati guNaH saMpadyate tadAyikaM samyaktvamucyate etacca dapakazreNipratipatturjIvasya javati tathA punaye'dayamAgataM mithyAtvaM tadvipAkodayena veditatvAt dI N, yacca zeSaM sattAyAmanudayagataM varttate tadupazAMtaM nAma mithyAtvamizra puMjI yA zritya niruSodayaM, zurU puMjamAzritya punarapanItamithyAsvanAvamityarthaH, tadevamudIrNasya mithyAtvasya dAyeNa nudIrNasya copazame niSpannaM yatsamyakvaM tatkAyopazamikamucyate ; idaM di zurupuMjaladANaM mithyAtvamapi yatisvabAjapaTalaM dRSTevi yathAvasthita Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // z // yAtma- tatvarucerAbAdakaM na bhavatyata napacArataH samyaktvamucyate. nanu aupazamikasamyaktvasya prabodhaH dAyopazamikasamyaktvAtko vizeSaH ? nabhayatrApi avizeSeNa naditaM mithyAtvaM dINaM anuditaM tu napazAMtamiti, atrocyate-asti vizeSaH, dAyopazamike hi mithyAva sya vipAkAnubhavo nAsti, paraM jasmannavahnisaMbaMdhidhUmarekhAvat pradezAnunavo'styeva, aupazamike tu vipAkataH pradezatazca sarvathA mithyAtvasyAnunavo nAstyeveti. 3. tathA pUrvoktIpazamikasamyaktvavamanasamaye tadAsvAdasvarUpaM sAsvAdanasamyaka vaM gavati aupazamikA patana sana yAvadadyApi mithyAtvaM na prAptastAvatsAsvAdana ti. 4. tathA punaH dapaka zreNiM pratipannasya catuSu anaMtAnubaMdhiSu mithyAtvamizrapuMjadaye ca dapiteSu satsu dapyamANe ca dAyopazamikaladaNe zuSpuMje tatsaMbaMdhicaramapujaladapaNodyatasya taccara mapulavedanasvarUpaM yatsamyaktvaM tahedakamucyate. vedakaprApyanaMtarasamaye ca avazyameva dAyikasamyaktvaprAptibhavatIti. 5. atha paMcAnAmapi samyaktvAnAM kAlaniyama nacyate For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma- | aMtamuhuttovasamo / gavalIsAsaNavetrago samana // sAhiyatittIsAyara-khana du. prabodhaH guNo khnvsmo|| // vyAkhyA-aupazamikasya tAvatkarSatAMtarmuhUrtapramANA sthi tiH, sAsvAdanasya SamAvalikA sthitiH, vedakasya tu ekaH samayaH sthitiH, dAyi // 3 // kasya punaH saMsAramAzritya sAdhikatrayastriMzatsAgaropamANi sthitiH, sA ca sarvArthasi. chAdyapedayA dRSTavyA, sighAvasthApedayA tu sAdhanaMtaiva sthitiH, dAyopazamikasya tu dAyikato higuNA sthitiH, sAdhikaSaTSaSTi (66) sAgaropamANItyarthaH, zyaM ca vi. jayAdyanuttareSu trayastriMzatsAgarasthitI vAradayagamanApedayA, athavA hAdaze devaloke dvAviMzati (52) sAgarasthitau vAratrayagamanApedayA jheyA, sAdhikatvaM tu naranavAyuHprakSepAditi. zyaM hi natkRSTasthitiruktA, jaghanyatastu AdyAnAM trayANAmekaikasamayasthitiH, aMtyayostu dvayoH pratyekamaMtarmuhUrttasthitiriti. ___arthateSu katamat samyaktvaM kativAraM prAyate ? iti daya'te. nakosaM sAsAya For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- / / navasamiyA hu~ti paMcavArAna // veyagakhAyagA kasi / asaMkhavArA khnvsmo|| prabodhaH // vyAkhyA-natkarSata yAsaMsAraM sAsvAdanApazamikasamyaktve paMcavAraM bhavataH, ta traikavAraM tu prathamasamyaktvalAne, vAracatuSTayaM copazamazreNyapedamiti. tathA vedikaM dA. // 4 // yikaM caikaza ekavArameva navata zyarthaH, dAyopazamikaM tu bahunnavApedayA asaMkhya vAraM lanyate iti. aya kasmin guNasthAnake kiM samyak vaM syAditi nirUpyate.bIyaguNe sAsANo / turiyAzsu aSThimAracanacansu // : vasamakhAyagaveyaga-khAnava samA kamA haMti // 7 // vyAkhyA-mithyAtvAdyayogyatAni caturdazaguNasthAnAni saM ti. teSu dvitIyaguNe sAsvAdanasamyaktvaM bhavati, tathA turyAdiSviti caturyAdiSu aSTa su aviratApazAMtamohAMteSu guNasthAneSu zrIpazamikaM samyaktvaM navati. tathA catudiSu ekAdazasu ayogyaMteSu guNeSu dAyikaM navati; tathA punazcaturthAdiSu catu. Su apramattAMteSu guNeSu vedakaM bhavati. teSveva catuSSu dAyopazamikaM samyaktvaM nava / For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- | tIti. atha prathamatayA muktasya vA samyaktvAdergrahaNamAkarSa ucyate, te ca ekajIprabodhaH vasya ekasmina nave kiyaMto navaMtItyanidhIyate-tihi sahassapuhattaM / sayapuhuttaM ca ho viraze // eganave dhAgarisA / evazyA huMti nAyabA / / 10 / / vyAkhyA-trayANAM nAvazruta 1 samyakya 1 dezaviratinAmnAM sAmAyikAnAmekanave sahasrapRthakvamAkarSA navaMti, viprabhRtirAnavatyaH pRthaktvamucyate. tayA sabaviratarAkarSA ekabhave zatapRthakvaM javaMti, natkarSata etAvaMta AkarSA navaMti, jaghanyatastu eka eveti. aya saMsAre sthitasya jIvasya sarvanaveSu kiyaMta aAkarSAH syuriyucyate-tiehaM shsmsNkhaa| sahasapu. hutaM ca hoza viraze / nANAbhavadhAgarisA / evetiyA hu~ti nAyabA // 11 // vyAkhyA-nAnAnaveSu ekajIvasya trayANAM nAvazrutAdInAmAkarSA asaMkhyAtAH sahasrapRthaktvaM natkRSTA jati, tathA sarvaviraterAkarSA natkRSTAH sahasrapRthaktvaM bhavaMti, uvyazru. tasya tu AkarSA anaMtAH syuH, dIDiyAdimithyAvinAmapi tatsanAvAta. 1. ityuktaM For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH | yAtma- ) paMcavidhaM samyaktvaM. athAsya dazavidhatvaM nirUpyate.-etadanaMtaroktamaupazamikAdipaMcavidhaM samyaktvaM pratyekaM nisargato'dhigamatazca jAyamAnatvAdazavidhaM bhavati, athavA prajhApanA dyAgamoktanisargarucyAdijedairdazavidhaM samyaktvaM bhavati, tadyayA-nisargaruciH 1 np||16|| dezaruciH 1 bAjhAruciH 3 sUtraruciH 4 bIjaruciH 5 anigamaruciH 6 vistAraruciH 7 kriyAruciH 7 saMdeparuciH e dharmaruciH 10 iti. tatra nisargaruceH svarUpamucyate. nisargaH svajAvastena jinoktatatveSu ruciryasya sa nisargaruciH, ayamayaH-jinadRSTaM yajjIvAdisvarUpaM tadevamevAsti nAnyathA, ityevaM yastIrthakaropadiSTAn 'vyakSetrakAla. cAvannedato nAmasthApanA'vyAvadato vA caturvidhAna jIvAdipadArthAn paropadezaM vinA jAtismaraNapratibhAdirUpayA svamatyaiva zraddadhAti sa nisargaruciLadhyaH 1 athopa dezaruciH procyate-napadezo gurvAdinirvastutatvakathanaM tena ruciyasya saH, etAvatA | anaMtaroktAneva jIvAdipadArthAn udmasthasya tIrthakRtAdervA upadezena yaH zraddadhAti sa For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH // 17 // yAtma | upadezarucirbodhyaH 2. athAjJArucirucyate - AjJA sarvajJavacanAtmikA tasyAM ruci - ryasya saH, prayamarthaH-yo bhavyo dezato rAgadveSamohAjJAna vivarjitaH san kevalayA tIrthaMkarAdyAyA eva pravacanoktamarthajAtaM tatheti pratipadyate na tu svayaM buddhihInatvAt tathAvidhamavabudhyati sa mASatuSAdivat AjJArucirbodhyaH, mASatuSavRttAMtastvevaM - ekaH kazcid gRhastho guroH pArzve dharma zrutvA pratibudhya ca dIkSAM jagrAha . paraM tathAvidhatIvatarajJAnAradAgurubhirbahudhA pAThyamAno'pi ekaM padamAtramapi dhArayituM ca na zakto'bhUta . tato guruniruktaM sRtamanena zAstrAdhyayanena tvaM kevalaM 'mA rUsa mA tUsa' ityevAdhISva patha sa munirbuddhihInatvAt taddAkyamapi vyadhyetumazaktaH san tasya sthAne 'mApatuSeti' pan kevalAM gurvAjJAmeva pramANIkurvana vyAtmaniMdAM ca kurvan sabhAvanayA ghanaghAtikacatuSTayaM vidhAya sadyaH kevalajJAnazriyaM zizrAya. ayaM cAjJAru citavyaH. patha sUtraruciH procyate - sUtramaMgopAMgAdi ghyAcArAdilakSaNaM, tena ruciryasya saH, prayaM bhA For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra grAtma prabodhaH // 28 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vaH yaH siddhAMtAdhyayanaM kurvan tenAdhIyamAnenaiva siddhAMtena samyaktvaM prApnoti, prasanna - prasannatarAdhyavasAyazca javati sa goviMdavA cakavatsUtrarucirbodhyaH, yayA kazcigoviMda nAmA zAkyamatAko jinAMgamarahasyagrahaNArtha kapaTena yatInRtvA khAcAryANAM pArzve siMghAM tAdhyayanaM kurvANastenaivAdhIyamAna sUtreNa pariNAma vizuddhimA urjAvAt samyaktvaM pApya sAdhu vA sUripadaM prApta itItthaM sUtrarucirjJeyaH 4 . patha bIjarucirucyate - bIjamiva bIjaM yadekamapi neotpAdakaM vacanaM tena ruciryasya saH, yathA di bIjaM va meNAnekabIjAnAM janakaM javati evamAtmanoSpi ekapadaviSayiNI rucira nekapadaviSayirucyaM tarANAmutpAdikA javati, evaMvidharuci mAnAtmA bIjarucirucyate yathavA jaye tailaviMzvat yathA jalaikadezagato'pi tailaviMDaH samastaM jalamA+mati, tathA tatvaikadezotpannarucirapyAtmA tathAvivApopazamavazAdazeSeSu tatveSu rucimAn navati sa evaMvidho bIjarUcitavyaH. e. yAciga For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org // 25 // prabodhaH Atma- | marucirucyate-nigamo viziSTaparijJAnaM tena ruciryasya saH, etAvatA yena zrutajJAnamarthamAzritya vijJAtaM javati so'nigamarucirbodhyaH, zrutajJAnaM hi yAcArAdyaMgAni yaupAtikA pAMgAni uttarAdhyayanAdiprakIrNakAnIti 6 patha vistArarucirucyate - vi stAraH sakaladvAdazAMgAnAM nayaiH paryAlocanaM tena parivRDA ruciryasya saH prayamarthaHkadravyANAM sarva paryAyAH sarvaiH pratyakSAdipramANaiH sarvaizca naigamAdinayaprakArairyathAtathaM vijJAtAH saMti sa vistArarucirjJeyaH 9. ya kriyAruciruvyate - kriyA samyak saMyamAnuSTAnaM tatra ruciryasya saH etAvatA yasya jAvato jJAnadarzanacAritrAcArAdyanuTAne rucirasti kriyArucidhavyaH atha saMkSeparucirucyate - saMkSepaH saMkocastatra ruciryasya saH, vistArArthAparijJAnAditi heteAH, ayaM gAvaH- yo hi jinapraNIta pravacaneSu kuzalaH saugatAdikudarzanAnAmanabhilASI ca san saMkSepeNaiva cilAtIputravadupazamavivekasaMvarAnidhapadatrayeNa tatvarucimavApnoti sa saMkSeparucirbodhyaH ava cikhA Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH / yAtma- | tIputravRttAMtastu prasika eva. e. atha dharmarucirucyate-dharme astikAyadharme zrutadha. marmAdI vA ruciryasya saH, etAvatA yo jIvo jinezvaroktaM dharmAstikAyAdInAM gatyupa TanakatvAdisvAnnAvamaMgapraviSTAdyAgamasvarUpaM vA sAmAyikAdicAritradharma vA zraddadhAti sa // 30 // dharmarucitivyaH 10 atra hi pRthak napAdhibhedena samyaktvanedakathanaM ziSyavyutpA danArtha. anyathA tu nisargopadezayoranigamAdau vA kvacitkeSAMcidaMtavo'styeveti. yaceha samyaktvasya jIvAdacinnatvenAnidhAnaM tad guNaguNinoH kayaMcir3hedajJApanArtha mityuktaM dazavidhaM samyaktvaM. atha sarveSvapi dharmakRtyeSu samyaktvasyaiva prAdhAnyaM pradaryate-sammattameva mUlaM / nidiThaM jiNavarehiM dhammassa / / egapi dhammakiJca / na taM vinA sohae niyamA // 1 // spaSTArthA, zdamatra tA-parya-asminnapArasaMsAre bahutarabramaNena khinnIjUtainavyAtmanistAvaktasvarUpavizudhasamyaktvayuktAsvAtmamirvidheyA, yatA vizudyAtma cUmau nihitaM sat sarvamapi sarmakRtyaM pranAsacitrakaraparikArmeta jUmau citra / For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- | mivAsAdhAraNazonAM vibharti, AtmabuddhivinA tu kimapi satkRtyaM na zobhate. ato prabodhaH navyaistatraiva yatitavyamiti. pUrvasUcitapranAsacitrakRddRSTAMtastvevaM asmin jaMbUdvIpe naratakSetramadhyagataM bahularuciradhavalagRhasuMdaraM jinamaMdirazreNi // 31 // vibhrAjitaM vividhanAgapunnAgAdipAdapopetapracurataropavanavirAjitaM sAketaM nAma nagaramAsIt, tatra nikhilaripuvRdonmUlane mahAbalasadRzo mahAvalo nAma rAjA virarAja. ayaikadA zrAsthAnamaMmapopaviSTaH sa nRpativividha dezadarzakaM svadUtaM pratItthaM pAna. no mama rAjye rAjyalIlocitaM kimapi vastu na hyasti ? tadA sa prAha svAmin navadhAjye'nyatsarvamapyasti paramekA nayanamanohArivicitracitrAlaMkRtA rAjalIlocitA citrasannA nAsti, athaitadvacaH samAkArya atikutUhalapUritamanaskena rAjJA varamaMtriNamAhUya tva ritaM citrasabhAM kArayasvetyAdiSTaM, maMtriNApi svAminiyogaM zirasi nidhAya zIghaM dI. | ghavizAlazAlopetA bahuvidharacanAvirAjitA mahAsanA nirmApitA, tato rAjhA vimala For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAma- 1 prabhAsAbhidhAnau 2 citrakarmanipuNau dvau citrakArI pAhUtau, sA sannA cArvArdhavinA prabodhaH gena vinajya tAnyAmarpitA, madhye ca yavanikAM datvA rAjhA tAvevamuktI. no yuvA bhyAmanyo'nyaM citrakarma kadApi na prekSaNIyaM, nijanijamatyanusAreNa samyak citraM // 3 // citrayitavyaM ca. tato hAyapi to ahamahamikayA samyak citrakarma kartta lago, evaM ca kArya kurvatostayoryAvat paemAsA gatAstAvakusukena rAjhA to pRSTau. tato vimalenoktaM svAmin ! madIyo nAgastu niSpanno'sti. tadA rAjhA madyantatrAganya vicitra vici. tticitritamadbhutaM bhUminAgaM vilokya saMtuSTena satA bahutarajvyAdipradAnena tasyopari mahAprasAdo vihitaH, tadanaMtaraM pranAsAya pRSTaM, tadA sa prAha svAminmayA tu adyApi citrAraMno'pi na kRto'sti, kiM tu tad misaMskAra eva vihito'sti. atha nRpeNa sa nUmisaMskAraH ko giti vimRzya yAvanmadhyasthA yavanikApanItA tAvattatra bhUmau savizeSaramyaM sucitrakarma dRSTaM, tato rAjhA sa naNito re tvaM kipasmAnapi vipratArayasi ? | For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma | iha tu sAdAccitraM vilokyate. sa prAha svAmina eSa pratibiMbasaMkramo vidyate, na tu | | citraM, athaitamuktvA tena punarapi parivat pradattA, tato nRpeNa tAM kevalAM bhUmiM dR. STvA vismitena satA pRSTaM, tvayA kathamIdRzI bhUmiH kRtA? tenoktaM deva haranamau // 33 // citraM susthiraM bhavati, varNAnAM krAMtiradhikaM sphurati ; nallikhitarUpANi punarvizeSataH zobhAM vivrati. pradamAjanAnAM nAvojhAso bhavati; athaivaM zrutvA tadivekena tuSTo nRpastasyopari atIvaprasAdaM kRtavAn. evaM coktavAn, eSA me citrasannA evaM taiva satI apUrvaprasidhimatI bhavatAdityata evameva tiSTatu iti. atra caiSa napanayaH-yadatra sAketapuraM sa tu atimahAn saMsAraH, yazca mahAvalo rAjA sa samyagupadeSTA prAcAryaH, yA hi sabhA sA manuSyagatiH, yazca citrakaraH sa navyajIvaH, yA ca citrasannAyA jUmistatsama AtmA, yazca bhUmisaMskArastatsamyaktvaM, yadatra citraMsa dharmaH, yAni ca nAnAvidha| citrarUpANi tAni bahuvidhaprANAtipAtaviratyAdivratAni, ye tvatra citroddIpakA zuklAdiva. For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAma- stei dharmazobhAvidhAyino vividhA niyamAH, yo'tra bhAvollAsastajjIvavIryamiti. evaM pra. jAsAnidhacitrakRddhat / kAryAtma mirvibudhairvishughaa|| yenojjvalaM karmavicitracitraM / zo nAmananyapratimAM dadhIta // 1 // iti prabhAsakathA // ___etena sarvadharmakAryeSu samyaktvasya prAdhAnyaM darzitaM, sAMprataM punarvistArarucisatvA // 34 // nAmupakArArtha tatsamyaktvameva saptaSaSTinedaivinAvyate-canasadahaNa 5 tiliMgaM 3 / dasaviNaya 10 tisuchi 3 paMca gayadomaM 5 // apanAvaNa 7 nUmaNa 51 lakhkhaNa 5 paMcavihasaMjuttaM // 13 // vihajayaNA 6 gAraM / unAvaNa 6 nAviyaM ca bahANaM 6 // zya sattasahi67 lakaNayavisuddhaM ca saMmattaM // 14 // vyAkhyA-paramArthasaMstavaH1 paramArya jhAtRsevanaM 2 vyApanadarzanavarjanaM 3 kudarzanavarjanaM 4 ceti catvArizradhAnAni |shushruussaa 1 dharmarAga vaiyAvRttya 3 rUpANi trINi liMgAni 3 / arhat 1 sika 5 caitya 3 | zruta / dharma e sAdhuvA~ 6 cAryo 7 pAdhyAya 7 pravacana e darzanAnAM 10 naktibahu For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH aatm-| mAnAdirdazadhA vinayaH 10 / jina 1 jinamata 2 jinamatasthitasAdhvAdi 3 tritayA daparasyAsAratvaciMtanamiti tisraH zuSyaH 3 / zaMkA 1 kAMdA 5 vicikitsA 3 kudRSTiprazaMsA 4 tatparicaya 5 zceti paMca dUSaNAni 5 / pravacanI 1 dharmakathI 2 vAdI // 35 // 3 naimittikaH / tapasvI 5 prAptyAdividyAvAna 6 cUrNAjanAdisidhaH / kavi zceti aSTA prajAvakAH 7i jinazAsanakAzalaM 1 pranAvanA 2 tIrthasevA 3 sthairya 4 nakti 5 zceti paMca nRSaNAni 5 / upazamaH 1 saMvego nirvedo 3 anukaMpA 4 AstikyaM 5 ceti paMca lakSaNAni 5 / paratIrthikAdivaMdana 1 namaskaraNA zlapana 3 saMlapanA 4 sanAdidAna 5 gaMdhapuSpAdipreSaNa 6 varjanalakSaNAH SaT yatanAH 6 / rAjAbhiyogo 1 gaNAniyogoH 2 balAniyogo 3 surAbhiyogaH 4 kAMtAravRtti ra gurunigraha 6 zceti SaDAkArAH 6 / idaM samyaktvaM cAritradharmasya mUla 1 hAra 2 pratiSTAna 3 AdhAra 4 nA. jana 5 nidhi 6 sannibhaM kIrttitamityevaM ciMtanarUpAH SA nAvanAH 6 / asti jIvaH / For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtmaprabodhaH // 36 // 1 sa ca nityaH 1 sa punaH karmANi karoti 3 kRtaM ca vedayati / asti cAsya ni NaM 5 asti punarmodopAyaH 6 etAni jIvAstitvAdIni SaT sthAnAni 6 / 3 tyevaM saptaSaSTayAH (67) lakSaNabhedaivizuddhaM samyaktvaM bhavatIti gAthAdhyArthaH, ate eva bhedA vistareNa vyAkhyAyaMte-paramAryAstAtvikajIvAjIvAdipadArthAsteSu saMstavaH paricayaH, tAtparyeNa bahumAnapurassaraM jIvAdipadAryAvagamAyAnyAsa ityarthaH, zdaM prathamaM zraghA naM. tathA paramArthazAdRNAmAcAryAdInAM sevanaM naktiH idaM dvitIyaM zramAnaM. tayA vyApannaM kniSTaM darzanaM samyaktvaM yeSAM te vyApanadarzanA nihavAdayasteSAM varjanaM parihAra idaM tRtIyaM zramAnaM. tathA kutsitaM darzanaM yeSAM te kudarzanAH saugatAdayasteSAM varjanamidaM ca. turtha zramAnaM. samyaktvaM zramIyate'stIti pratipadyate eniriti zradhAnAnImAni catvA ri proktAni. samyagdarzaninA hi svaguNavizuchikArakaM paramArthasaMstavAdikaM sarvadaiva samAcaraNIyaM. tathA darzanamAlinyahetujUteo vyApanadarzanAdisaMsargastu parivarjanIyaH, For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH // 37 // yAtma- anyathA pravaratarasudhAsanninamapi gaMgodakaM yathA lavaNodasamusaMsargAtsadyo lavaNatva mAsAdayati, tathA samyagdRSTirapi guNahInasaMsargAvirUpatvaM bhajatIti tAtparya. atha liMgatrayaM vyAkhyAyate-zrotuminA zuzrUSA sadbodhahetudharmazAstrazravaNavAMretyarthaH, ayaM nA. vaH-yathA ko'pi sukhI vidagdho rAgI taruNazca pumAn priyakAMtAyuktaH san suragotaM zrotumibati tato'pyadhikatamA siddhAMtazuzrUSA samyaktve sati bhavyAnAM bhavatIti. daM prathamaM liMga. tathA dharmazcAritrAdistatra yo rAgo'nurAgaH sa dharmarAgaH, idamatra pAparyayathA ko'pi kAMtArArtito to bulludAdINazarIro brAhmaNo ghRtapUrAn noktumibati, tathA samyaktvavato jIvasya tathAvidhakarmadoSataH sadanuSTAnAdidharma karttamazakta syApi tatra dharme'tyarthamagilASo bhavatIti dvitIyaM liMgaM. tathA devagurUNAM vaiyAvRttye niyamaH, ayamarthaH-devA ArAdhyatamA arhato guravazca dharmopadezakA prAcAryAdayaH | steSAM vaiyAvRttye pUjAvizrAmaNAdau yathAzakti niyamaH zreNikAdivat avazyaM karttavyaH / For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma- | tAMgIkAraH, sa ca samyaktve sati navati. yathA zreNiko'viratimAnapi pratidinASTotta razatanavyaniSpannavarNayavasvastikaDhaukanAdi devapUjAdau niyamaM svIkRtavAn , tatpuNyapra nAvAca tIrthakaranAmakarmopArjitavAn . evamanyairapi navyairatra kArye yatitavyaM. zdaM tR. // 30 // tIyaM liMgaM. etaiH zuzrUSAdinnistrinirmigaiH samyaktvamutpannamastIti nizcIyate iti bhaavH|| atha dazadhA vinayo vyAkhyAyate-AItastIrthakarAH 1 sighAH dINASTakarmamalapaTalAH 5 caityAni jine'pratimAH 3 zrutamAcArAdyAgamaH / dharmaH dAMtyAdirUpaH 5 sAdhuvargaH zramaNasamUhaH 6 yAcAryAH patriMzatrugadhArakAH gaNanAyakAH / napAdhyAyAH sUtra pAThakAH 7 pravakti jIvAditatvamiti pravacanaM saMghaH (e samyagdarzanaM samyaktvaM 10 tada dopacArAt samyaktvavAnapi darzanamucyate. evaM prAgapi yathAsaMgavaM vAcyaM. eteSu arhadAdiSu dazasu sthAneSu bhaktiranimukhagamanAsanapradAnAdiladANA bAhyapratipattiH / / 1 / bahumAno manasi nirjarA prItiH / / varNanaM tu teSAmatizayaguNotkIrtanAdi | For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma-) / 3 / tathA'varNavAdavarjanamazlAghApariharaNoDDAhagopanAdi / 4 / AzAtanAparihAro prabodhaH manovAkAyaiH pratikUlapravRtteniSedhaH / 5 / eSa dazasthAnaviSayatvAdazavidho darzanavi nayo dRSTavyaH, ayaM hi samyaktve sati prAdurbhavatIti, zrato darzanavinaya iti nirdi||30|| STaH / atha vinayasya dazajedeSu yastRtIyo nedazcaityavinayaH proktastatra caityAni jinavivAni, tAni ca katividhAni kiMsvarUpANi ca saMtItyAzaMkya tadbhedAdi pradaryate. nattI 1 maMgalacezya 1 / nissakama 3 anissacee vAvi // // sAsayacezya paMcama 5 / muvajhaM jiNavariMdehiM // 15 // ___ vyAkhyA-zrIjinavareMDaiH paMcadhA caityamupadiSTaM. tatra gRhe yathoktaladaNAApetA pratidinaM trikAlaM pUjAvaMdanAdyartha kAritA yA jinapratimA tanakticaityaM, tathA gRhahAroparivartitiryakASTasya madhyannAge niSpAditaM yajjinabiMba tanmaMgalacaityaM, mathurAyAM hi nagaryA gRhe kRte maMgalanimittamuttaraMgeSu prathamaM jinapratimA pratiSTApyate, anyathA tad | For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma- | gRhaM patet . yauktaM zrIsihasenAcAryaiH-jammi siripAsapamimaM / sAMtikae karai pani prabodhaH gihavAre // aGavi jaNA puriM taM / mahuramadhannA na pevaMtIti // 1 // tathA yatkasyApi gavasya satkaM caityaM navati tannizrAkRtacaityaM, tatra hi tabIyA zrAcAryAdaya eva pratiSTAdikAryeSu adhikriyate, anyaH punastatra pratiSTAdikaM kartuM na lanate shty||40|| rthaH, tathA'smAhIparItamanizrAkRtacaityaM yatra sarve'pi gaNanAyakAdayaH pratiSTAmAlAropaNAdikArya kurvati, yathA zatrujayamUlacaityaM. tatra hi sarvamUriNAM pratiSTAdhikAritvAditi. tathA paMcamaM sighAyatanaM zAzvatajinacaityamiti. 5 athavA prakArAMtareNa paMca caiyAni jAvaMti. tathAhi-nitya 1 vividha znaktikRta 3 maMgalakRta mAdharmika 5 bhedAt paMcadhA caityAni. tatra nityAni zAzvatacaityAni, tAni ca devalokAdiSu bodhyAni. ta thA naktikRtAni naratAdinniH kAritAni, tAni ca nizrAkRtAni anizrAkRtAni ceti | dedhA, tathA maMgalArtha kRtaM maMgalakRtaM caityaM, tanmathurAdiSu uttaraMgapratiSTApitaM. tathA vA- For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma prabodhaH rattakamuneH putro ramye devagRhe svapiturtimakArSIt tatsAdharmikacaityamiti. athAsya / nAvArthastu kathAnakAdavaseyastacedaM vArattakaM nagaraM, annayaseno rAjA, tasya ca vAra tako nAma subudhinidhirmavI. sa caikadA grAmAMtarAdAgatena kenacitlAghUrNakena saha vaa||41|| - kurvANaH svakIyamattavAraNamau napaviSTo'sti. tasminnavasare eko dharmaghoSanAmA mahAmunirnidAgrahaNArtha tasda gRhaM praviSTaH, tadbhAryA ca tasmai nidAdAnArtha ghRtakhaMDami zritadaireyIbhRtaM pAtramutpATitavatI, atrAMtare ca kathamapi tadbhAjanAt khaMDamizrito ghRtabiMdumau patitaH, tatastaM dRSTvA sa mahAtmA dharmaghoSamuninagavaupadiSTanidAgrahaNavighau kRtodyamaH san garditadoSa'STA zyaM nidA, tasmAnme na kalpate, ti manasi vicArya nidAmagRhItvA gRhAnirjagAma. vArattakamaMtriNA ca mattavAraNasthitena dRSTo nagavAnirgabana, ciMtitaM ca citte kathamanena madIyA bhidA na gRhItA? ityevaM yAva| ciMtayati tAvattasya bhUmau nipatitasya khaMDayuktaghRtabiMdorupari madikAH saMmIlitAH, tA. For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- sAM ca bhadANAya pradhAvitA gRhagodhikA, tasyA vadhAya pradhAvitaH saraTastasyApi ca na. prabodhaH | daNAya pradhAvatisma mArjArI, tasyA api hananAya pradhAvitaH prAghUrNakasya zvA, tasyA pi ca pratidvaMdI pradhAvito'nyo gRhazvAnastato dvayorapi tayoH zunAra vRtparasparaM yuddhaM. | tadanaMtaraM nijanijazUnakaparAgavapIDanayA ca pradhAvito maMtripAghUrNakayoH sevako, t||4 // tastayorapi anyo'nyamant lakuTAlakuTimahAyuddhaM, dRSTaM catatsarvamapi vArattakamaMtriNA, tatastaM yuddhaM nivArya ciMtitaM ca ghRtAdekhimAtre'pi jamau patite yata evaMvidhA adhikaraNapravRttirajUt tata evAdhikaraNanIrunagavAn nidAM na gRhItavAn . aho! sudRSTo nagavatA dharmaH, ko nAma nagavaMtaM vItarAgaM vinA evaMvidhamapApaM dharmamupadeSTuM samaryo navati ? tato mamApi sa eva devaH sevyastauktameva cAnuSTAnaM pAlayitumucitamiti viciMtya sa maMtrI saMsArasukhavimukhaH zunnadhyAnopagataH saMjAtajAtismaraNo devatArpitasAdhuveSasta kAlameva gRhaM tyaktvA anyatra vihAraM kRtavAna. RmeNa dIrghakAlaM saMyamama For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org // 43 // prabodhaH Atma | nupAlya kevalajJAnaM prApya vAstakapure eva sidyalakSmI zizrAya tatastatputreNa snehApUritamAnasena subuddhinA ekaM ramyaM devagRhaM kArayitvA rajoharaNamukhapotikAparigrahadhAriNI svapituH pratimA tatra sthApitA, satrazAlA ca tava pravarttitA, sA ca sAdharmikasthalIti zAstre yate iti vArattakakathAnakaM sAdharmika caityopari darzitaM // etena paMcadhA tyAnyuktAni athaiteSu paMcasu naktikRtAdicaturvidhacaityAnAM kRtrimatvena nyUnAdhikabhAvasaM vAtsaMkhyA niyamo nAsti, zAzvatajinacaityAnAM tu nityatvAt sa vidyate. tastribhuvanasthitAnAM zAzvatajinasaMbaMdhinAM devagRhANAM viMvAnAM ca saMkhyA 'kammajU mI 'tyAdi caityavaMdanAMtargatagAthAnusAreNAnidhIyate, tAthe cazme Acharya Shri Kailassagarsuri Gyanmandir sattANavazsahassA / larakA uppannA komI // canassaya bAyAsIyA / tiluke vaMde || 16 || vaMde navakoDIsayaM / paNavIsaM komIlaka te vannA // adhAvIsasaDha| casaya siyapaDimA 17 || vyAkhyA- - praSTa 8 koTayaH, SaTpaMcAza 96 - For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma- | dANi, saptanavatisahasrANi zatAni pamazItizceti, etAvaMti trailokye caityAni saMti, tAnyahaM vaMde ityanvayaH // 1 // tathA paMcaviMzatikoTyadhikA navazatakoTayatripaMcAza sadANi, aSTAviMzatisahasrANi , catvAri zatAni, aSTAzItizceti, etAvatyaH shaashv||4 // tajinacaityAnAM madhye pratimAH saMti tA yahaM vaMde // 2 // itigAthAddayArthaH; atha triluvane uktapramANAni zAzvatajinabhavanAvivAni yathA saMti tathA dAte. tatrAdholoke dakSiNottaranAgAvasthiteSu navanapatInAM dazasu nikAyeSu sarvasaMkhyayA sapta koTayo hAsaptatiladANi ca bhavanAni saMti, pratinavanaM ca ekaikacaityasannAvena Adholoke caityAnya pi sarvANi dAsaptatiladAdhikasaptakoTipramitAnyeva navaMti, tacaityAMtargatabiMbAni tu sarvasaMkhyayA aSTazatakoTayastrayAstriMzatkoTayaH SaTsaptatiladANi ca saMti, praticaityamaSTottarazatabiMbasadbhAvAt. atha tiryagloke tAvanmerupaMcake paMcAzItizcaityAni, tathAhi-pratimeru catvAri catvArivanAni, prativanaM ca caturdiku catvAri caityAni, punaH pratimeru ekaikA | For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 45 // Atma- | cUlikA, taDupari caikaikaM caityaM, evamekaikasmin mero saptadaza caityAni tataH sarvamIprabodhaH lane jAtAni paMcAzItipramitAni tathA pratimeru vidignAge caturNAM caturNI samrAvAt viMzatirgajadaMta girayaH saMti, taDupari ca viMzatizcaityAni, tathA paMcasu devakuruSu paMcasUttarakuruSu jaMbUzAlmalIprabhRtayo daza vRkSAH saMti, taMtra ca daza caityAni, tayAzItirvadaskAragirayaH saMti, pratimahAvidehaM pomazaSoDazasaMkhyAnAM saGgAvAt teSAmupari cAzItizcaityAni tathA pratimahAvidehaM dvAtriMzad dvAtriMzatsaGgAvena, punaH pratijarataM pratyaivataM caikaikasaGgAvena saptatyadhikaikazatasaMkhyA dIrgha vaitADhya girayaH saMti teSu ca sa tatyadhikaikazatapramitAnyeva caityAni tathA jaMbuddIpe paNAM saGgAvena, dhAtakIkhaMDeSu puSkarArDe ca dvAdazadvAdazasaMkhyAnAM sadbhAvena triMzatyamitAH kulagirayaH saMtiH, teSu ca triMzadeva caityAni tathA dhAtakIkhaMDe puSkarArdhe ca hau dvau iSukAragirI vidyete, teSAM caturNAmupari catvAri caityAni tathA samayakSetrasImAkA rimAnuSottaraparvatopari caturdiku For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH // 46 // yAtma- | catvAri caityAni, tathA naMdIzvaro nAmASTamo dIpastatra dApaMcAzaJcaityAni. tathAhi-pUrva syAM dizi naMdIzvarasya madhyadeze aMjanavarNojanagirirasti. tasya caturdiA catasRNAM vApInAM madhyasthAzcatvAraH zvetavarNA dadhimukhagirayaH saMti ; tathA tasyaiva caturvidiva dayoIyoH sadbhAvena aSTasaMkhyA raktavarNA ratikaraparvatAH saMti, etanmIlanepUrva dignAge jAtAstrayodaza, evaM dakSiNottarapazcimAsu tisRSvapi dikha naktanAmnAmeva trayodazatra yodazagirINAM sadbhAvena sarvamIlane jAtA hApaMcAzakirayasteSAmupari ekaikasanAvAda hApaMcAzadeva caityAni ; tathA ekAdazakuMDaladIpe caturdicha catvAri caityAni, tathA trayodaze rucakahIpe'pi caturdiA catvAri caiyAni, evaM sarvasaMkalanayA tiryagloke tri SaSTayadhikacatuHzatacaityAni jAtAni, taccaityAMtargatabiMbAni tu caturadhikAni paMcAzatsa| hasrANi (10004) saMti. zahApi pratice yamaSTottaravivasadbhAvAt . ayordhva loke sau dharmadevalokAdAranyAnuttarapaMcakaM yAvat caturazIti (4) khadANi saptanavatisahasrA For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH // 4 // Atma-Ni trayoviMzati (3) zca vimAnAni saMti, prativimAnaM caikaikacaityasadbhAvena caityA- | nyapi sarvANi saptanavatisahasrAdhikacaturazItiladANi trayoviMzatizcaivaM bhavaMti. tanmadhyagatabiMbAni tu ekanavatikoTayaH SaTsaptati (76) ladANi aSTasaptatisahasrANi catvAri zatAni caturazItizca bhavaMti, atrApi praticaityamaSTottarazatabiMbasadbhAvAt. tyevaM lokatrayasthitAnAM zAzvatajinasaMbaMdhinAM caityAnAM biMbAnAM ca saMkhyAmIlane 'sa. tANavasahasse' tyAdigAthAyoktA sarvApi saMkhyA saMpadyate iti. iha kila caityavivAnAmavisaMvAdisthAnAnyAzrityaiSA saMkhyA darzitA, kecittu prAcAryA visaMvAdasthAnAnyapyAzrityAnaMtaroktasaMkhyApedayAdhikataracaityabiMbasaMkhyA pratipAdayaMti. yauktaM saMghA. cAranAmni caityavaMdananASyavRttI sagakoTIlakavisayari / aho ya tiriye utIsapaNasayarA // culasI karakA sa. |ga navaz / sahasa tevIsuvara loe // 1 // terasakomI sayAkomI / guNanavazsaThI la. For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra khAtma pratrodhaH // 48 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hal || tari tilaka tevara | sahassa paDimA DusayacattA // 2 // bAvannaM koDisayaM / canaNavazlaka sadasya canyAlA || satta sayA saThThiyA / sAsayapaDimA nava ra loe / / 3 / / iti vyAkhyA - saptakoTyo hAsaptatirladANi ca vyadholo ke caityAni saMti, pratijavana me kaika sadbhAvAt. Atha tiryaglo ke dvAtriMzatAni paMcasaptatyadhikAni (3219) caityAni saMti. tathAdi - paMca me ruviMzatigajadaMta girijaMbUzAlma cyAdivRdAdaza kAzItivada skAragirisaptatyadhikaikazatadIrgha vaitADhya giritriMzatkulagiricatu riSukAra girimAnuSottara gi rinaMdIzvarakuMmalarucakA nidhAneSu vyavisaMvAdisthAneSu triSaSTyadhikAni catvArizatAni cai tyAni prAguktarItyaiva bodhyAna. avaziSTasaMkhyAni tu vaiyAni visaMvAdisthAneSu vidyaMte tadyathA-merupaMcakApeyA paMcasu bhazAlavaneSu praSTASTakarikUTAni saMti, tapari pratyekamekaikasvIkAreNa catvAriMzacaityAni, tathA zrazItyadhikatrizata ( 388 ) saM khyeSu gaMgAsiMdhvAdinadIprapAta kuMDeSu trINi zatAni zrazItizcaiva caityAni tathAzIti For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma-] saMkhyeSu padma'hAdiSu azItizcaityAni, tathA saptati (90) saMkhyAsu gaMgAdimahAnaprabodhaH | dISu saptatizcaityAni, tathA paMcasu devakuruSu paMcasu uttarakuruSu ca daz caityAni, tathA sahasrasaMkhyeSu kaMcanagiriSu sahasracaityAni, tathA viMzati (20) saMkhyeSu yamalagiri Su viMzatizcaityAni, tayA viMzatisaMkhyeSu vRttavaitADhayeSvapi viMzatizcaityAni, tathA jaMbUzAbmabyAdimUlavRdadazake daza caityAni saMti, tAni ca prAgavisaMvAdicaityagaNanAyAM gRhItAnyeva, paraM tatparikarabhUtAH SaSTayadhikaikAdazazataparimitA ye laghujaMbAdayasteSu tAvatsaMkhyAnyeva (1160 ) caityAni saMti, teSAmatra grahaNaM; tathA dvAtriMzatsaMkhyAsu rAjadhAnISu dvAtriMzacaityAna, etaddisaMvAdisthAnagatasarvacaityasaMkhyAmIlane dve sahasra a. Tau zatAni dvAdaza caityAni jAtAni. evama visaMvAdivisaMvAdisthAnadayagatasarvacaityasaMkhyA yadA saMmITyate tadA hAtriMzatratAni paMcasaptatyadhikAni navaMti. atholalo. ke caturazItiladANi saptanavatisahasrANi trayoviMzatizca caityAni, prativimAnamekai For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAma- | kasadbhAvAt . iti prathamagAthArthaH // 1 // atha gAthAdayenoktacaityeSveva krameNa kiMvasaM. prabodhaH khyA yathA-aboloke trayodazazatakoTya ekonanavatikoTyaH SaSTiladANi ca pratimAH saMti, praticaityamazItyadhikazatavivasvIkArAt. tathA tiryagloke trINi ladANi tra. // 20 // yonavatiH sahasrANi dve zate catvAriMzaca pratimAH saMti. kuta zyAha-naMdIzvararucakakuMmaladopagataSaSTicaityeSu pratyekaM caturviMzayadhikazatavisaMkhyAstrokArAt, zeSasthAna gatahApaMcAzadadhikasaptaviMzatizatacaityeSu ca pratyekaviMzayadhikazatavivasvIkArAt. tathA upariloke hApaMcAzatkoTyadhikamekaM koTizataM caturNavatirladANi catuzcatvAriMza tsahasrANi sapta zatAni SaSTizca zAzvatapratimAH saMti. dvAdazakalpagatacaityeSu pratyeka mazItyadhikazatavivasvIkArAt, navagraiveyakapaMcAnuttaragatacaityeSu ca pratyekaM viMzaya dhikaikazatavivasvIkArAt. iti dvitIyatRtIyagAthArthaH 3. aya zAstroktameva sarvacaitya| biMbasaMkhyApratipAdakaM gAthAdayaM yathA For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Atma prabodhaH // 51 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Hala koDI | larakA 51 sagavanna dusaya 200 khaDananayA G || tihuyaNacezya vaMde | prasaMkhodahidIvajozva || 4 || panarasako DisayAI | komI bAyAla laraka paDavannA // paDatI sasahassa vaMde | sAsayajiepami tiyaloe // 5 // sugamArthamidaM na varaM, udadhayo dIpA jyotiSkavimAnAni vyaMtaranagarANi ca prasaMkhyAtAni teSvapi prasaMkhyAtAnyeva caityAni saMti, tAnyahaM vaMde iti gAyApaMcakArthaH // iha prAkU karikUTAdInAM yaddisaMvAdisthAnakatvamuktaM tajjaMbUddIpaprajJaptyAdAveSu sthAneSu caityAnAmanuktatvAt tathA ca tadanusAriNI kSetrasamAsoktagAthA- 'karikUmakuMmadahanaz / kurukaMca jamalasamaviyaDhesu || jinavavisaMvArDa | jo taM jANaMti gIyachA ||1|| ' iti, tathA yatprAk praticaityamaSTottarazatasaMkhyAnyeva vivAni gRhItAni tadapi jaMbUdIpapraityanusAreNaiva tathA ca vaitADhya siddhAyatanakUTAdhikAre tatsUtraM - eva NaM mahaM ege sidhAyayaNe pannatte, kosaM vyAyAmeNaM, kosaM virakaMneNaM, desUNaM kosaM navaM uca For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pravodhaH // 5 // vyAtma | teNaM jAva prayA, tassa NaM sikAyataNassa tidisaM tarja dArA pannattA, teNaM dArA paMcadhaNusayAI uTTaM ucatteNaM mahAjjAI dhaNusayAI vikaMneNaM, tAva tiyaM ceva paveseNaM. se pAvarakaNagathUniyAgA dAkhaNa jAva vaNamAlA . tassa eNaM sikAyata essa bahusamaramaNissa umibhAgassa bahumapradesa jAge. ekhaNaM mahaM ege devanaMdae pannatte, paMcadhaNusayAI vyAyAmavirakaMneNaM, sAtiregAI paMcadhaNusayAI uThThe nacatteNaM sava rayaNAma. eba N sayaM jiepaDimA jissehapamA rAmettANaM sanniSkittaM citti. evaM jAva dhUvaka mulagA iti mayaMti aSTAdhikaM zatamityarthaH, ida yAvatkaraNAdidaM tAsAM varNanaM - tAsiNaM jipamA ime eyArUve vaNavA paNate, taM jahA -tavapijjagayA habalapAdatalA, tryaMkAmayAI narakAeM, to lohiyAkaparisekA, ka gama jaMghA, kAgamayA jarU, kaNagamaIna gAyalaThThIna, tavaNijjamayA caccuyA, tavaNikamayAnuM nAjInaM, niThThamaIna romarAIna, tavaNijjamayA sikhikhA, For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prbodhH| Atma- | silappavAlamayA naThA phAlihamayA daMtA, tavaNiUmazna jIhA, tavaNijjamayA tAluyA, kaNagamaIna nAsigAna,aMtolohiyakapamisegAna,aMkamayANi, ajIta aMtolohiyakapaDisegAI, riThAmazna tArAna, riThThAmayANi abipattANi, richaam||53|| Ina bhamuhAna, kaNagamayA savaNA, kaNagama NilADapaTTiyAna, vayarAmaIna sIsaghamIna, tavaNijamaIna kesaMtakesamIna, riThThAmayA navarimuSyA iti' ___atha tAsAM jinapratimAnAM parikaravarNanaM, yathA-'tAsiNaM jiNapamimANaM pina patteyaM patteyaM uttadhArapaDimAna, DhimarayayakuMdichupyagAsAI sakoriMTamabadAmA dhavalAI prAyavattA salIlaM dhAremANIna ciThaMti. tAsiNaM jiNapamimANaM una pAse patte yaM patteyaM cAmaradhArapaDimAna pannattAna caMdappannavazveruliyanANAmaNirayaNakhaciyaci ttadaMDAne, suhemarayayadIhavAlAna, saMkhaMkakuMdadagarayayatramayamahiyapheNapuMjasaMnigAsAna cAmarAna gahAya salIla vIzmANIna vIzmANInaM ciThaMti. tAsiNaM jiNapaDimANaM For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH / / 54 // Atma-| purana dodo nAgapamimAna apaDinnAna jijaskapaDimAna kuMmadhArapaDimAna sa | nikhittAne ciThThati. tAnaNaM sabarayaNAmaIna abAna jAva paDirUvAna, tatthaNaM tAsiNaM jiNapaDimANaM purana aThasayaM ghaMTANaM aThasayaM niMgArANaM, evaM yAyasANaM jAva lomahatyapuSphacaMgerINaM, lomahatthapuSphapamalagANaM tellasamugANaM jAva aMjaNasamuggANaM asayaM dhUvakamubagANaM citi ti.' evaM jaMbuddIpagatasavasihAyataneSu pratyeka jinapratimAnAmaSTAdhikaM zatamevAtra SaSTopAMge proktamasti. etadanusAreNa ca lokatrayAH Su sarveSvapi sihAyataneSu pratyekamaSTottarazatameva pratimA avagaMtavyAH, ata eva ca 'kammamItyAdi' stotre'pi eSaiva saMkhyA svIkRteti sudhIla vinAyaM. atra kazcitprerayati-nanu navaniristhaM caityAdisaMkhyA pratipAditA, paraM yadyadhikasaMkhyA eva caiyAdayo naviSyaMti tarhi nyUnasaMkhyAnidhAne mahAn doSaH samutpatsyate iti, tatrocyate satyaM, thata eva stotrAMte lokatrayavartisakalazAzvatAzAzvatajinacaityAdipraNatipadikA 'jaM For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org // 55 // ; prabodhaH " stareNa. yAtma | kiM ci nAmatittha' mityAdikA gAthA paThitAstItyato na kazciddoSaH, tatvatastu etanirNayaM kevalino bahuzrutA vA vidaMti na ca vivAde kApi siddhirasti, samyagdRSTInAM hi tameva sacaM nIssaMkaM jaM jiNehiM pavezya miti vAkyasyaivopAdeyatvAdityavaM vi visaMvAdyavisaMvAdisthAnadyayamAzriya vibhuvanasthitAnAM zAzvata jinacaiyAnAmuccatvAdipramANamanidhIyate tava dvAdazadevalokeSu navatraiveyakeSu paMcAnutareSu tathA naMdIzvarakuMDalacakAkhye hI patraye yAni jinacaityAni tAni uccatvena dvAsaptati yojana pramANAni, vyAyAmato yojanaikazatapramitAni, viSkaMnataH paMcAzadyojanamAnAni. tathA kula girideva kurUttara kurumeruvanagajadaMta gikhiskAreSukAramAnuSottareSu thAsurAdidazanikAyeSu ca sthitAnAM caityAnAM zatriMza 36 dyojanAni uccatvaM, paMcAzadyojanAni dIrghatvaM; paMcaviMzatiyojanAni pRthutvaM tathA dIrghavetAdayeSu merucUlikAsu mahAnadISu kuMDeSu jaMbUprabhRtivRkSeSu vRttavaitAdayeSu kAMcanagiriSu diggaja giriSu praheSu Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 56 // Atma- | yamalagiriSu ca yAni caityAni tAni nacatvena catvAriMzadadhikacaturdazazatadhanuHpramApradhaH | | pAni, dairyeNa ca ekAgavyUtamAnAni, viSkaMbhatastu ardhagavyUtapramitAni ; tathA rAja dhAnISu vyaMtaranagareSu jyotiSkavimAneSu ca sthitAnAM caityAnAM navayojanAni nacatvaM, sArdhadAdazayojanAni dIrghatvaM, sapAdapaTyojanAni pRthulatvamastI yAdi sarva sudhInivinAvyaM. zha ca naMdIzvararucakakuMmalahIpatrayasthAyinAM SaSTi (60) caityAnAM pratyekaM catvAri catvAri hArANi saMti. etavyatiriktAnAM tu sarveSAmapi zAzvatajinacaityAnAM trINi trINyeva dvArANi bodhyAni. kiM ca zAzvata jinaviMdhAni sarvANyapi RSagAnana ? caMdrAnana 2 vAriSeNa 3 varDamAne / tyetanAmacatuSTayenaiva naNitavyAni, tathaivAgame pratipAditatvAditi proktA zAzvatajinacaityasaMbaMdhivaktavyatA. atha naktikRtAdhazAzvatacaityAnAM guNadoSAdi vyAvayete. tatra tAvanAla 1 nAsA 2 vadana 3 grIvA / hRdaya 5 nAji 6 guhya 9 sakthi jAnu e piMDikA 10 caraNAdi 11 keSu sthAneSu vA For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 7 // Atma- | stukAdigraMthoktapramANasamanvitaM nayanazravaNaskaMdhakarAMgubyAdisarvAvayaveSvadUSitaM samaca. prabodhaH turasrasaMsthAnasaMsthitaM paryakAsanena kAyotsargeNa vA virAjitaM sarvAMgasuMdaraM vidhinA caiH tyAdau pratiSTitaM zrIjinavivaM pUjyamAnaM sat sarvajavyAnAM samIhitArthasaMpAdakaM navati. uktaladANavihInaM tu tadazunArthasUcakatvena apUjyameva bodhyaM. tayA yayoktaladANo petamapi vivaM yadi kathaMcirpazatAdarvAka svAvayaveSu dUSitaM syAttarhi tadapi apUjyaM. yadi tu uttamapururvidhinA caityAdI sthApitaM vi varSazatAva vikalAMgaM syAttadAta tpUjane'pi na doSaH, yamuktaM-varisasayAna nahU~ / jaM viMcaM nattamehiM saMThaviyaM / / viyalaMguvi puzkA / taM vivaM niSphalaM na janatti // 1 // ____atra puranayaM vizeSaH, mukhanayananaRgrIvAkaTiprabhRtipradezeSu janaM mUlanAyakavi sarvathaiva pUjayitumayogyaM, AdhAraparikaralAMunAdipradezeSu tu khaMDitamapi tatpUjanIyaM, tathA dhAtulepAdiviM vikalAMgaM sat punarapi sajjItriyate, kASTaratnapASANamayaM tu ya For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 5 // bAma- | khamitaM tatpunaH saJjIkartumayuktameva. tathAtyaMgA hInAMgA kRzodarI vRddhodarI kRzahRdayA prabodhaH netrAdihInA Urdhvaga tiryagdRk adhomukhI ro'mukhI ca pratimA iTazAMtabhAvAnu tpAdakatvena nRpAdinayasvAminAzArthanAzazokasaMtApAyazubhArthasUcakatvena ca satAmapU jyA naktA, yathocitAMgadhArikA zAMtadRSTirjinapratimA tu sannAvotpAdakatvena zAMti. saunAgyavRSTyAdizudhArthapradAyakatvena ca sadaiva pUjanIyA kathitA. atha gRhasthAnAM svagRheSu yAdRzI pratimA pUjayitumarhA navati tasvarUpaM daryate. gRhamthena kila prA gdarzitadoSaviyuktA ekAMgulAokAdazAMgulaparyaMtonmAnadhArikA parikarasaMyuktA svarNa rUpyaratnapittalAdimayI sarvAMgasuMdarA jinapratimA svagRhe saMsevyA. parikareNoktamAnena ca varjitA tathA pASANalepadaMtakATalohamayI citranikhitA ca jinapratimA svagRhe naiva pUjanIyA. tayuktaM-samayAvalisuttAne / levovalakadaMtalohANaM / / privaarmaann| rahiyaM ! gharaMmi na hu pUyae vivati / / 1 / / tathA gRhapratimAnAM purato valivistAro na For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 4 // yAtma- karttavyaH, kiMtu nAvato nityaM snapanaM trisaMdhyamarcanaM ca vidheyamiti. ekAdazAMgule. prabodhaH nyo'dhikapramANA jinamUrtistu prAsAde pUjanIyA, na tu svagRhe, tathA ekAdazAMgune. jyo hInapramANA mUrtirmUlanAyakatayA prAsAde na sthApanIyA, iti vivekaH / tathA vidhinA jinavisya kartRNAM kArayitRNAM ca narANAM sarvadA samRdhivRdhinavati, dAriyaM dA gyaM kuzarIraM kugatiH kumatirapamAnatA rogaH zokazcetyAdayo doSAstu kadApi na javaMtI tyAdi. atra hi jinavicaityavicAre bahutaraM vaktavyamasti, tatsarva mahAgraM thAdavagaMtavyamityuktA paMcavidhacaityavaktavyatA. aya tadinayasvarUpaM pratipAdyate. ditripaM. cASTAdibhedaiH / proktA naktiranekadhA // dvividhA 'vyabhAvAnyAM / trividhAMgAdinedataH // 1 // vyAkhyA-zha vinayo naktibahumAnAdiladANaH pAradarzitastanmadhye bhaktiAI tri. paMcASTAdijedairanekadhAsti, tatra vividhA tu vyannAvanedatA bodhyA, vividhA punaraMgAgranAvabhedataH, tatrAMgapUjA jalavilopanapuSpAbharaNAdinnirnavati, tathAhi-HprAptaM samya. For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAma-ktvaratnaM sthirIkartukAmena vivekavatA gRhasthena svayaM zucinA bhUtvA prathamaM bAdarajI bodhaH vayatanAdyartha zudhvastrAdinA zrIjinasamAnamukhAnvitasya zrIjinavisya pramArjanaM vi dhAya karpUrapuSpakesarAdimizritagaMdhodakena kevala nirmalajalena vA snapana vidheyaM, ta 1800 taH karpUrakesaracaMdanAdisadravyairvilepanaM kArya, tatazca puSpapUjA vidheyA. tatra sAmAnya puSpaistu pUjA naiva kAryA, yamuktaM-na zuSkaiH pUjayeddevaM / kusumaina mahIgataiH // na vi. zIrNaphalaiH spRSTai- zubhai vikAmibhiH // 1 // pUtigaMdhInyagaMdhAni / AmlagaMdhAni varjayet / / kITakozApavidhAni / jIrNaparyuSitAni ca // // api ca-hastAtpraskha litaM ditI nipatitaM lamaM kaci pAdayo-yanmU?gataM dhRtaM kuvasanai bheradho yaddhRtaM // spRSTaM juSTajanaghaneranihataM yadUSitaM kITakai-styAjyaM tatkusumaM dalaM phalamayo naktairjina prItaye // 3 // tayA uktadoSauTaiH puSpaiH pUjAM kurvan jano nIcatvaM prApnoti. taduktaMpUjAM kurvanaMgalama-dhAyAM patitaiH punaH // yaH karoyarcanaM puSpai-rubiSTaH so'gijAyate | For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra prAtma prabodhaH // 61 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 4 / / iti. etAvatA uktadoSavarjitA uttamapurupaiH zrI jinapUjA karttavyA, tatprabhAvAca dhanasArasyaiva sadyaH sakalasukhasamRhivRddhyAdayo javyAMginAM gRheSu prADurnavaMti, dAridrzoka saMtApAdayazca dUre vajaMti, idaM tu aihalo kikaM phalamuktaM, pAralaiAkikaM tu svargamodaprAptilakSaNaM bodhyaM yatha prAk sUcitadhanasArazreSTikathA tvevaM- kusumapure dha nasArazreSTa trikAlaM janArcAdipuNyaparAyaNaH parivasati, ekadA rAtisamaye tasya cetasi payaM vikalpaH samutpanno mayA khalu prAjakRtasatkarmabalena pravarddhamAnA sa mRgdhA yathAsmin nave'pi yadi kiMcit samacaraNaM kursI tarhi navAMtare'pi sukhasaMpanno javeyaM, punaryAsau samRddhirAlokyate sApi gajakarNAdivacaMcalatA vidyate, vyato'syAH saphalatvasaMpAdanArthaM paratra sukha siddhyarthaM ca zrIjinaprAsAdaM kArayiSye; yataH zAstre jinaprAsAdakArayiturmahApuNyaprAptiranihitAsti tatastAvadanenaiva kAryeNa mayA svakIya nRgavAdisakalasAmagrI saphalI kartumuciteti payaiva ciMtayata eva tasyAvaziSTA For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- | sarvApi rajanI sadyo vyatikrAMtA, prAtaHsamayazca saMjAtastadAnIM sa zreSTI svanyAyArji tavittena ekaM hApaMcAzaddevakulikAmaMDitaM zrIjinaprAsAdaM kArayituM prArabdhavAn . tatasta prabodhaH tputrAH pratidinaM bahutaraM uvyavyayaM vilokya itthaM procuH bho tAta kimidaM tvayA sk|| 6 // la'vyanAzakaM nirarthaka kAryamArabdhaM? asmAnyaM tu etanna rocate. yadi punarnavInAni gRhA naraNAdIni kAritAni bhaveyustadApi samIcIna, yatastAni kvacitkAlAMtare'pi kAryasA dhakAni syuH. tathApi sa zreSTI tatputravacanaM zrutamapi azratamiva kRtvA solAsaM pravardhamAnapariNAmaivyavyayaM kurvana caityaM samagramapi niSpAdayAmAsa. paraM yadA caityaM paripUrNa jAtaM tadA kuto'pyaMtarAyakarmAdayataH sarvamapi vyaM vyayIbhUtaM. tadA svaghutrA anye'pi mithyAtvino janAzca vadaMtisma, etacaityaM kAritaM tena dhanaM gataM, tathApi sa zreSTI ji nadharmopari nizcalacittaH san svavyAnusAreNa stokaM stokaM puNyaM karotyeva. tata e kadA tatra svadharmAcAryAH samAyatAH, vaMdanArya gataH zreSTI, gurujiH pRSTaM nanu asti For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 63 // pAtma- | sukhaM navatAM ? zreSTinoktaM svAmin navatprasAdAt sukhamasti, paraM jinaprAsAdanirmApaNAprabodhaH | dasya dhanaM gatamityAdikA dharmApanAjanA janamadhye jAyate tanmahAyuHkhaM cetasi vidyate, yanme 'vyaM gataM tasya tu kimapi juHkhaM nAsti, yato 'vyaM tu to'pyadhika jIvAnAM zubhakarmodayato bahuzaH samAyAti, aMtarAyakarmodayato nazyati ca; tathApi vAmin zAnaklenAlokyatAM mamAsmin nave'yamaMtarAyastruTiSyati na vA? athaitat zreSTivacaH zrutvA tuSTairgurubhinito'zunakarmanAzaM zunodayaM ca vijJAya dharmonnatikaraNArtha tasmai namaskArAkhyo maMtrAdhirAjaH sAdhanavidhiyuktaH samarpitaH, zreSTayapi zunadine devagRhe mUlanAyakavivAgre sthitvASTamatapaHsamAcaraNapUrvakaM tasya jApaM kRtavAn . tataH | pAraNakadine ekAmakhaM matottamasugaMdhipuSpamAlAM zrIjineMsya kaMThe saMsthApya yAvatA stutiM kartuM pravRttastAvatA saMtuSTo dharaNeMdrastatpuraH prAya provAca. bho zreSTin ! tuSTo. 'haM bhagavatyA mArgayaskha manovAMchitaM, tataH zreSTI api pranoH stutiM pUrNA vidhAya For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH // 65 // jAma- provAca yadi tvaM tuSTo'mi tarhi prajukaMThAropitapuSpamAlAyA yatpuNyaM mayopArjitaM, tadanuH | sAreNa phalamarpayeti. tadA dharaNeMDeNoktaM tAvatpuNyAnurUpaM tu phalaM dAtuM nAhaM samartho sma, tadAne hi catuHSaSTisureMDANAmapi adamatvAt . tato'nyadyAcasva ? zreSTinoktaM tarhi mAlAmadhyagataikapuSpasyaiva phalamarpaya? iMjeNoktaM tatpuSpaphalamapi dAtuM nAhaM samartho'smi. tarhi tatpatrasyaivArpaya phalaM, tenoktaM tatrApyasamartho'haM ; tataH zreSTI prAha e. tAvanmAtramapi tvayi yadi sAmarthya nAsti tarhi gaba svasthAne? tadA dharaNeo'modhaM devadarzanamiti hetostava gRhe ratnabhRtasuvarNakalazAna sthApayannamItyuktvA'dRzyo banuva. zreSTI api tata natthAya yatra gurava aAsan tatra gatvA gurutyo vaMdanApUrvakaM sarvamapi tatsvarUpaM nivedya svagRhaM cAgatya pAraNakaM kRtavAn . tataH sa zreSTI jinadharmaniMdanaparA. na putrAn samAhUya prAgbhUtasarvavRttAMtakathanena tadravyadarzanena ca zrIjinavareMDapuSpapU. jAyA mahAmahimAnaM darzayitvA sarvamapi kuTuMbaM zrIjinadharme sthirIkRtya yAvajhIvaM su. For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- | khI bhogI tyAgI ca saMjAtaH // iti puSpapUjopari dhanasArazreSTikathA // athAnaraNapUjA yathA-vivekibhiH zrIjinaviMbe svarNaratnacakSuHzrIvatsahArakuMDa prabodhaH labIjapUrabatramukuTatilakAdivividhAnaraNAni svayamanyena vA'nupacuktapUrvANi damayaM. // 65 // tyAdivat yathApradezamAropaNIyAni, yathA damayaMtyA prAgnave vIramatInAmnyA ratnati lakAni kArayitvA aSTApadAdrI caturvizatijinAnAM lalATeSu aAropitAni, tatpuNyaprajAvAca sA svAnAvikatilakAlaMkRtalalATA aharnizaM tatkAMtini zitatamaHpracArA trikhaMDAdhipanalanareMDapaTTarAjhI damayaMtI vabhUva. evamanye'pi bahavo navyA anayA pUjayA vividhasukhazreNisaMpannA jAtAH, ityaMgapUjA. atha dvitIyA'grapUjA nacyate.-sA punarnaivedyaphalAdatadIpAdinirnavati, tatra naivedyAnivarakhajjakamodakAdIni nadayavastUni, phalAni nAlikerakhIjapUrAdIni, adatAni ca vanogyadhAnyAdiziSTAni akhaMDojjva lazAlipramukhadhAnyAni, tAni zrIjinAgre DhaukanIyAni, tathA pranoH purataH pravarayata For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- nApUrvamuttamaghRtapradIpazca vidheyaH, paraM vivekinA gRhasthena tena pradIpena svagRhakRtyaM prbodhH| na kArya, yadi ko'pi kuryAttarhi devasenajananIvattiryagyonyAdimahAduHkhanAjanaM syA t. uktaM ca-dIpaM vidhAya devAnA-magrataH punareva hi // gRhakArya na karttavyaM / kRte tiryagAva najet // 1 // iha devasenajananIdRSTAMtastvayaM-iMdrapure ajitaseno nRpaH, devasenaH zreSTI, sa ca paramazrAdhaH sadA dharmakArya kurvANaH sukhena kAlamatibAhayati. atha taminneva pure eko dhanasenanAmA aSTravAhakaH parivamati. tadgRhAdekA naSTri kA devasenagRhe nitarAmupaiti, dhanasenena yaSTiprahArAdinA tADinApi gRhe na tiSTati. tato dayAIcetasA devasenazreSTinA mUlyena tAM gRhItvA svagRhe raditA. ekadA tatra dharmaghoSAcAryAH sametAstadA bahavo DAvyA guruvaMdanAtha jagmuH, zreSTI devaseno'pi ta. trAgataH, tato gurunnidharmopadezo dattaH, sa cetthaM-dharmo jagati sAraH / sarvasukhAnAM pra. dhAnahetutvAt / tasyotpattirmanujAt / sAraM tenaiva mAnuSyaM // 1 // api lanyate su. For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma- | rAjyaM / lanyate purakharANi ramyANi // na hi lanyate vizudhaH / sarvajJokto mahAdharmaH prabodhaH // 2 // na dhammakajjA paramasthi kIM / na pANihiMsA paramaM akaGa // na pemarAgA paramabi baMdhA / na bohilAnA paramabi lAno // 3 // tato bho bhavyAH pramAdaM pri||6|| tyajya zrIjinadharme ratiM kuruta? yena navatAM sarvArthAH sidhyatItyAdi. athopadezAMte devasenaH zreSTI guruM papraca, svAmin ekA mamASTrikA vidyate sA madgRhaM vinA kAyanyatra na tiSTati, tatra kiM kAraNaM? sUriNoktaM eSA pUrvanave tava mAtAsIt. ekadAnayA zrIjinAgre dIpaM vidhAya taddIpana svagRhakRtyAni kRtAni, tathA dhUpAMgAreNa cU. dahakaH saMdhuditastataH kiyatA kAlena to mRtvA'nAlocitatatkarmavazAt aso naSTrikA saMjAtA. pUrvanavasnehAca te gRhaM na muMcati, etat zrutvA sarve'pi zreSTyAdayo | lokA devasaMbaMdhivastUpannogasya etAdRk phalaM vijhAya tatparityAge yatnavaMtaH saMjAtAH, tato guruM natvA te svaM svaM sthAnaM saMprAptAH, iti pradIpAdhikAre devasenajananIdRSTAMtaH, For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 60 dhAtma- | amuM dRSTAMtaM nizamya saMsArabhIrunibhavyairdevapradIpAdinA svakArya na karttavyaM, devanirmAayodhaH vyaM svalpamapi na grAhya, devazrIkhaMDatilakaM na kArya, devajalena hastapAdAdyapi na pradA vyaM, devadravyaM vyAjena na grAhyaM, anyadapi devavastu svakArye na prayojyamiti. // iti hitIyA agrapUjA. atha tRtIyA nAvapUjA nacyate sA ca jinavaMdanastavanasmaraNAdinnirnavati, tatra prathamaM caityavaMdanocitadeze sthitvA caityavaMdanaM kArya, zA.stavAdi vAcyaM. tathA lokottarasadantatIrthakaraguNagaNavarNanapavacanaiH stutirvidheyA. tato hRdayakamalakoze zrIjineMdra saMsthApya tajuNasmaraNaM kArya, tathA prajoH purastAnATyAdi kurvatA laMkezAdivadakhaMDanAvo dhAryaH, yathA laMkezvareNa rAvaNenaikadA'STApadAdrI jaratezvarakAritasvasvavarNapramANopetacaturviMzatijinaprAsAde . panAdInAM vyapUjAM vidhAya maMdodarIprabhRtiSomazasahasrAMtaHpurIbhiH samaM nATaye kriyamANe svavINAtaMtrI truTitA, tadA jinaguNagAnaraMganaMgalIruNA svanasAmAkRSya tatra saM. For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH // 6 // bAtma- dadhe, tadA tajjinabhaktyA tena tIrthakunnAmakopArjitaM, mahAvidehe sa tIrthakaddhAvI, thamanyairapi svapUjAyAM yatnA vidheyaH, nASye yadyapi-gaMdhavanaTTavAzya-savaNajalArattiyAra diivaa|| jaM kiccaM taM sabaM / pinara aggapUyAe // 1 // ityAdivacanena nATyamagrapUjAyAM gaNitaM, tathApi nATyasya nAvamizritatvAnnAvasya ca prAdhAnyena vivaditatvAttasyAtra paThane'pi na deoSa ti bAdhyamiti bhAvapUjA tRtIyA; etena trividhA pUjA proktA; atha paMcavidhA procyate-puSpAdyarcA 1 tadAjhA 2 ca / tadravyapariradaNaM 3 // natsava 4 stIrthayAtrA 5 ca / jaktiH paMcavidhA jine // 1 // vyAkhyAzrIjine paMcaprakArA naktirnavati, tatra ketakacaMpakajAtIyUthikAzatapatrAdivividhapu ppadhUpadIpacaMdanAdinnizca yadarcanaM sA prathamA naktiH 1 tathA zrIjineMdrasyAjhAyAH samya. g manovAkAyaiH paripAlanaM sA dvitIyA naktiH 1 jinAjhA hi sarvadharmakRtyAnAM mUla. kAraNamasti, tato jinAjhA vinA sarvamapi dharmakArya nirarthakameveti vijJAya jinA For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAtma- jhAyAM vizeSatA yatitavyaM. uktaMca-ANA tavo ANAya saMjamo / taha ya dANa prabodhaH mANAe // ANArahiDe dhammo / palAlapUlaba parihA // 1 // api ca-bhamina na. vo aNaMto / tuha prANAvirahiehiM jIvahiM // puNa namiyanvo tehiM / jehiM naMgI ||70 // kyA ANA // 2 // jo na kuNa tuha ANaM / so ANaM kuNa tihuaNajaNassa // jo puNa kuNa jiNANaM / tassANA tihUaNe ceva // 3 / / iti / tathA devasaMbaMdhidravyasya samyag rItyA radaNaM vRdhikaraNaM ca tRtIyA jaktiH, yato'smin saMsAre svdrvyrdaannaad| tu sarve'pi prANinastatparAH saMtyeva, paraM devadravyaradANAdA ka syApyuttamasyaiva pravRttirbhavati. ye punardevavyasya rANAdA samyaka pravarttate, te prA. Nino'tra paratra ca loke mahAsukhazreNisaMpannA bhavaMti. ye ca tadbhadaNAdi kurvati te nabhayatrApi ghorataraHkhabhAjaH syuH, naktaMca-jiNapavayaNavuddhikaraM / pannAvagaM nANadaM. | saNaguNAeM // bhakhto jiNadatvaM / aNaMtasaMsArina ho // 1 // jiNapavayaNavuDi. For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | karaM / panAvagaM nANadaMsaNaguNANaM // rakhaMto jiNadaI / parittasaMsArina ho||2|| prabodhaH | parittatti parimitanavasthitirityarthaH, jiNapavayaNavuDhikaraM / pabhAvagaM nANadaMsaNaguNA. NaM // vaDhato jiNadaI / tityayarattaM lahara jIvo // 3 // vRdhiratra apuurvaapuurvdrvypr||11|| kSepAdinAvaseyA. sA ca paMcadazakarmAdAnakuvyApArakharjanasadhyavahArAdividhinA eva kA. yoM, avidhinA tu tadidhAnaM pratyuta doSAya saMpadyate. yamuktaM-jiNavasyANArahiyaM / vaghAratAvi kevi jiNadavaM // buDaMti bhavasamudde / mUDhA moheNa annANI // 1 // kecittu zrAvyatiriktanyaH samadhikagrahaNaM gRhItvA kalAMtareNApi tadRdhirucitaivetyAhaH, apica-cezyadabaviNAse / sighAe pavayaNassa naDDAhe // saMjazcanatthabhaMge / mUlaggI bohilAjassa ||1||vinaasho'tr nadaNopedaNAdiladaNo bodhyaH, atra caityadravyanadaNadaNAdAbar3havo dRSTAMtAH saMti, paramatratvekaH sAgarazreSTidRSTAMtaH spaSTatayA nigadyate. sAketapure sAgarazreSTI paramAhataH parikhasati, ekadA tatratyaiH zeSazrAvakaiH suzrAva For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAtma- | ko'yamiti viciMtya tasmai caityadravyaM dattaM, proktaM ca caityakAryakRtsUtradhArAdityastvayA ko dravyaM dAtavyamiti. so'pi lonAnivRtaH sUtradhArAdityo rUpakAdidravyaM na datte, kiM tu samayA'Ni dhAnyagumatailaghRtavastrAdIni caityadravyeNa saMgRhya te tyo datte, lAbhaM ca ||shaa svagRhe sthApayati, evaM rUpakAzItijAgarUpANAM kAkiNInAmekaM sahasraM lAjena saMgRhI. taM, arjitaM ca tenaivaM ghorataraM puSkama. tataH kiyatA kAlena sa tatkarma anAlocya mRvA jalanidhI jalamAnuSaH saMjAtaH, tatra sa jAtyaratnagrAhakapuruSairjatamadhyAhItvA sasudrAMtarjalacaropa'vanivArakajalamadhyodyotakArakatailagrahaNArtha vajragharaTTa ke pradiptastava ca mahAvyathayA jimIsairmRtvA tRtIye narake nArako'jani, narakAdhRya paMcazatadhanurmAno mahAmatsyo jAta, tatra punarlebakRtasAgavedAdimahAkadaryanayA mRtvA gata zcaturthapRthivyAM, evamekatyAdinavAMtarito narakasaptake'pi vAradayamutpede, tataH sahasra| kAkiNIpramANadevadravyopanogavazAtsAMtaraniraMtarotpattyA sahasravArAn zvA jAtaH, evaM | For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prbodhH| bAtma-) sahasraMsahasraMvArAn gartAzUkaraiDakamRgasaMvarazRgAlamArjAramUSakanakulagRhakokilagodhAsarpa vRzcikapRthivyaptejovAyuvanaspatizaMkhazuktijalaukAkITikAkRmikITapataMgamadikAnamaska ApamatsyakharamahiSakaranavesaraturagagajAdinaveSu brAMtaH prAyaH sarvanaveSu zastraghAtAdinA // 13 // mahAvyathAM sahamAna eva mRtaH, tatazca dINabahuduSkarmA sa sAgarajIvo vasaMtapure koTidravyezvaravasudattazreSTino maryAyA vasumatyA garbhatvenotpannaH, tadA tasmin garnasthe eva naSTaM sarva dravyaM, janmadine ca janako vipannaH, paMcame varSe mAtApi mRtA. tadA lokainiHpuNyaka iti tasya nAma dattaM, tato umakavRttyA sa vRdhi prApa. anyadA dRSTaH sne lena mAtulena nItazca svagRhe, paraM taDAtrAveva muSitaM mAtulagRhaM cauraiH, evaM yasya vezmani sa ekamapi dinaM vasati tana caurapATyamigRhasvAminAzAdyupadravaH syAt. ta. taH kuputro'yaM jvalaMtI gaDDarikA vA mUrtimAnutpAto vA ityAdilokaniMdayA jaddinaH sa gato dezAMtaraM, prAptazca tAmaliptI purI, sthitazca vinayaMdharamahenyagRhe bhRtyavRttyA, For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH / yAtma- | paraM jvalitaM taddine eva tadgRhaM, niSkAsitazca tatkAlaM tena zvAna zva svagRhAt. | tataH kiMkRtyamUDhaH san prAkRtaM svakarma niMdatisma. yataH-kammaM kuNaMti savasA / tassu | dayaMmi ya pakhasA hu~ti // dukaM duruhara savaso / vivama paravaso tatto // 1 // tataH // 7 // sthAnAMtaritAni lAgyAnIti vimRzya gataH sa samudratIraM, tahine evArUDhazca pravahaNaM, tatra dhanAvahasAMyAtrikeNa sAI saMprAptaH sa sukhena dIpAMtaraM, dadhyau ca svacitte nadghaTitaM mama bhAgya, yanmayi ArUDhe'pi na jAnaM yAnapAtraM. yA vismRtamidaM saMprati du. rdaivasya kRtyaM, paraM mAhalamAnAvasare tasyaitatsmaraNamityAdi taciMtAnusAreNaiva daivela valamAnasya pracaMDadaMDapahatAMmamiva zatakhaMDIkRtaH potaH, tadA niHpuNyakaH phalake lamaH, kathaMcidabdhitIrasya kaMcidgrAmaM prAptaH, tatra punastadgrAmaThakkurasya sevAM cAra. a| nyadA cauradhATyA nipAtitaH ThakkuraH, niHpuNyakazca ukkuraputrabudhyA vadhvA nItaH svapaTTayAM, tadivase eva cAnyapasIpatinA vinAzitA sA palI, tatastairapi nirjAgyo For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 75 // Atma | syamiti matvA niSkAsitaH evamanyeSvapi sahasrasthAneSu panekopadrava hetutvAt niprabodhaH SkAsanAdimahAduHkhaM vedayan vavitArthadAyaka selakayadaprAsAdaM prAptastava ca khaduHkhanivedanapUrvaka mekAgratayA sa tamArAdhayAmAsa. ekaviMzatyupavAsaizca tuSTo yadaH prAha, he uddha pratisaMdhyaM matpuraH suvarNacaMdraka sahasrAlaMkRto mahAmayUro nRtyaM kariSyati, nRtyAnaM - taraM ca pratidina mekaikaM tatkanakapikaM patiSyati tattvayA grAhyamiti yatha hRSTena tenApi katiciddinAni yAvat tAni gRhItAni evaM ca navazatI pijJAnAM prAptA, zatamekaM zeSaM sthitaM; patha duSkarmapreritena tena ciMtitaM, ekaikapilagrahaNAyAdyApi kiya ciramavAraNye'haM tiSTAmi ? yadyekamuSTayaiva sarvANyapi gRhNAmi taddaramiti tatastaddine nRtyanmayUrasya tAni pAni ekamuSTayaiva yAvad gRhItuM pravRttastAvanmayUraH kAkarUpaH sa nuDDIya gataH pUrvagRhItapilAnyapi naSTAni yataH - daivamudhya yatkArya / kriyate phalabanna tat // saroMjazcAtakeAptaM / galaraMdhreNa gacchati // 1 // tato dhigmAM mudhaiva mayeda For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1198 11 prabodhaH kAtma | mautsukyaM kRtamiti viciMtayan vane itastato bhraman jJAninaM munimekaM dRSTvA navA ca svaprAgbhavasvarUpaM papR, tenApyuktaM sarvamapi yathAnubhRtaM prAgvasvarUpaM, tato devadravyopajIvanaprAyazcittaM yayAce, muninApyuktaM samadhikatAvadeva dravyapradAnena, tasya samyagrAvRddhikaraNAdinA ca taduSkarmapratIkAraH sarvAgINa yogahiMsukhalAnazca saMpadyate. tryathaitat zrutvA yAvatprAggRhItavyAtsahasraguNaM devadravyaM na prayaccheyaM tAvadasvAhA rAdinirvAhamAtrAdadhikaM svalpamapi dravyaM na saMgrahiSye iti munisamadaM tena niyamo jagRhe, vizuzradharmavAMgIkRtaH, tato yadyad vyavaharati tatra tava bahuyaM so'rja yati, yathA yathA ca dravyamarjayati tathA tathA devadravyaM dadAti, evaM svalpaireva divasai devanimittaM kAkiNIladadazakaM kravyaM dattavAn tato devasyAnRSInUtaH kramAdarjitapra nRtatara'vyaH san svapuraM prAptaH tatra ca sarvamahenyeSu mukhyatayA jJAyamAnaH svayaM kA - riteSu dhAnyeSu ca sarvajainaprAsAdeSu nijazaktyA vyaktyA pratyahaM mahApUjAprajA " Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- | vanAdikaraNasamyagdevadravyaradANayathAyuktitavRSpriApaNAdinA ahannaktirUpaM prathama sthAprabodhaH nakamArAdhya jinanAmaka pArjitavAn . avasare ca gItArthagurupArzva dIdAmAdade, tatrApisighAMtAdhyayanena gItArthIya sarmadezanAdinA bahUna navyAn pratibodhya prAMte'na zanena kAlaM kRtvA sarvArthasiTe devatvamanu brUya mahAvidehe tIrthakRSviti bhuktvA sidhaH // // 7 // ti devadravyAdhikAre sAgarazeSTikathAnakaM // uktA tRtIyA naktiH, athotsavarUpA caturthI bhaktiH-yaiH khalu javyAtmanniraSTAhikAsnAtacaityabiMbapratiSTAchutsavAH kriyate, ta. thA zrIparyuSaNAparvaNi kalpapustakavAcanaprabhAvanAdyutsavA vidhAyaMte sApi jinazAsanonatihetutvAjjinapUjaiva nigadyate. yataH-prakAreNAdhikAM manye / nAvanAtaH pragAvanAM // nAvanA svasya lAnAya / svAnyayostu prajAvanA // 1 // iti. atha tIrthayAvArUpA paMcamI jaktiH-zrIzatrujayagirinArAbudAcalASTApadasammetazikharAdisakalatI|rtheSu jinavaMdanatatdetrasparzanAdinimittaM yAmanaM sA tIrthayAtrA, zyamapi jinanaktireva For Private and Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAma-) bodhyA. tatra sakalatIrthAdhirAjaH zrIzatrujayatIrtha, tatsadRzaM hi lokatraye'pi anyatI rtha nAsti. yaduktaM-namaskArasamo maMtraH / zatrujayasamo giriH // vItarAgasamo mNtro| bodhaH / na nUto na viSyati / / 1 // kiMca zrIzatrujayatIrthasparzanAdinA mahApApino'pi prAM||7 pinaH svArgAdisukhanoktAro navaMti, sukRtinastu alpenaiva kAlena sidhyaMti. yA || ktaM kRtvA pApasahasrANi / hatvA jaMtuzatAni ca // idaM tIrtha samAsAdya / tiryaco'pi divaM gatAH // 1 // ekaikasmin pade datte / zatrujayagiriM prati ||shraavkottimhaanyH / pAtakenyo vimucyate // 2 // uTheNaM itteNaM / apANaeNaM ca sattajattA // jo kuNa settuMje / so tazyanave lahara siddhiM // 3 // tato ye prApino urkhanaM mA. nuSaM janma saMprApya zrIsighAcalayAtrAM kurvati te svakIyaM janma saphalIkurvati. ye pu. nastathAvidhasAmadhyabhAvAt svayaM yAtrAM kartumazaktA api anyeSAM yAtrAkAriNAmanu| modanAM kurvati yathA-dhanyAste prANino ye zrIsighAcalaM khadRSTyAvalokayaMti, sva For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||gy Atma- | zarIreNa spRzaMti, svakareNa tatra zrIRSanAdijinArcanaM kurvatItyAdi. punaH parenyo prabodhaH yAtrAviSayamupadezaM prayacaMti. yathA-vapuH pavitrIkuru tIrthayAtrayA / cittaM pavitrIkuru dharmabAMDayA // vittaM pavitrIkuru pAtradAnataH / kulaM pavitrIkuru saccaritrataH // 1 // 3tyAdi. tathA muktimaMdiramArohatAM janAnAM sukhenArohaNAya pravaraM sopAnamiva virA jamAnaM zrIvimalAcalatIrtharAja kadAhaM svanetrayugalena vilokayiSye? kadA punaH svazarIreNa tatsparzanaM kariSye ? tadarzanAdivyatirekeNa vRthaiva yAti mamedaM janmetyA dikAM vacetasi nAvanAM ye nAvayaMti te prANinaH svasthAnasthA eva tIrthayAtrAphalaM prApnuvaMti; ye tu satyAmapi sAmayyAM tIrthayAtrAM na kurvati te yazAnino dIrghasaMsA riNo bodhyAH, tathA zrIzatrujaye svalpamapi kRtaM puNyaM mahAphalapradaM bhavati. yamuktana vitaM suvannami-jUsaNadANeNa annatitthesu / jaM pAvara puNaphalaM / pUyAedavaNeNa sittuMje // 1 // punastIrthayAtrAkArakaiH prANiniryAtrAkAle paTarIkArayuktai vyaM, For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra grAtma prabodhaH // 80 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekA ye tIrthayAtrA prayAsa viziSTatarAjiSTaphalapradAyakaH saMpadyate SaTa rIkArAstvamI, hArI misaMstArakArI / padbhayAM cArI zuddhasamyaktvadhArI / yAtrAkAle yaH sacittApadArI | puNyAtmA syAdrahmacArI vivekI // 1 // iti api ca - zrItIrthapAMtharajasA virajIbhavaMti / tIrtheSu baMjramaNato na jave bhramaMti // dravyavyayAdiha narAH sthirasaMpadaH syuH / pUjyA javaMti jagadIzamathArcayataH // 1 // ityAdi tIrthasevAyA mahAphalaM vijJAya na vyAtmaniH zatruMjayAdimahAtIrthayAtrAyAM sAdarairbhAvyaM svadravyaM ca saphalIkarttavyaM tathA tIrthaprati jigamiSUNAmanyeSAM bhavya satvAnAM saMvalAdipradAnena sAhAyyaM karaNIyaM. tathA punastIrthayAtrAM kurvadbhiH prANinirdhana zreSTayAdivattIrthonnatiH karttavyA na tu lAghavamiti . dhanazreSTivRttAMtastvayaM --- hastinApure nagare neka koTidravyezvaro dhano nAma zreSTI paramaH zrAvakaH pariva sati, saca kadAcinnizAyAM dharmajAgarikAM kurvANaH svamanasItthaM ciMtayatisma mayA For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma-) khabu pUrvakRtasukRtavazAdidaM manuSyajanma saMprAptaM, tathAryadevajAtikularUpavinavasaM nAro. prabodhaH apalabdhaH, tatra punaH prantatarapuNyodayAt raMkapuruSeNa nidhAnamiva zrIvIrajinadharmaH saMprApto mayA, paraM yAvat zrIvimalAcalagirinArAdimahAtIrtheSu shriinaaneynemiishvraadi||1|| tIrthezvaradarzanavaMdanapUjanAdisatkRtyAni mayA na kRtAni tAvat kiM mamAnena saMprAptenApi pravaradhanahiraNyasvajanamaMdirAdivargeNeti. athaivaM viciMya sa prajAte rAjJaH zumAjhA samAdAya nagare tIrthayAtrAviSayikAmudghoSaNAM kArayAmAsa. melayatisma ca bahutaraM saMghaM, tataH sa zreSTI zunadine hastinApurAnnirgatya bahutarasaMdhasaMyuktaH san zAsanAdhIzvara vIrajinacaityAlayamanuvrajana, mArge sthAne sthAne mahA caityAni pUjayan , jIrNacaiyAni ca samuharana, munijanapadakamalaM ca vaMdamAnaH, sAdharmyavAtsavyaM kurvANaH, karuNAcareNa puHsthajanenyaH pratyahaM vAMcitArtha pradadAnaH, krameNa sukhasukhena zrIzatrujaya| zailaM saMprAptaH / tatra mahAvibhUtyA zrIyugAdijineMdraM vaMditvA pUjayitvA aSTAhnikotsavaM For Private and Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra nAma prabodhaH // 8 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kRtvA sitrasparzanAdinA nijaM janma saphalInRtaM manvAnastataH prasthAya krameNa girinArazailaM samAjagAma tatra punarmUla jinajavane yAdavakulamaMDanaM nikhila brahmacAricakracUDAmaNizrI neminAtha jineMdra triHpradakSiNIkRtya praNamya ca suranijalasnapana sarasasurajigozIrSacaMdana vilepanapUrvakaM sahasramakina karanA jaraNairne jinorvivaM vibhUSitavAn. paMcavarNasurajapuSpamAlAM ca pranoH kaMThe sthApitavAn tataH purastAdaSTamaMgalA lekhana 1 nAlikerAdiphalaDhaukana 2 dhUpopa 3 dIpakavidhAna 4 tracAmaracaMdrodaya mahAdhvajAropaNAdivividhapUjAM vidhAya ktinarollasita romAMcaH san zreSTI yAvannemijine'sya mukhakamalaM vilokayati tAvanmahArASTra maMmalamadhyagatamalayapurAt koTidravyezvaraH sitapaTasAdhupradveSa! boTakapAkhaMmibhakto varuNanAmA zreSThI mahatA nijasaMvena yuktastatra prAptaH / pratha tAMMdhanazreSTinirmitAM nemipUjAM dRSTvA svahRdaye saMjAtAH san zreSTa evaM provAca-dahA ! etaistatvavimukhaiH sitapaTanaktaiH zrArasA niryayavariSTo'pi svAmI kathaM sagrayaH kRta i For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma-ti. tataH sa mithyAbudhiH dipaM tahalAnaraNakusumAdikaM pranobibAhurIkArayatisma. ga. prabodhaH japadajalena ca sahasA vicamapi pradAlayatisma. tadaivamavidhiM kurvato varuNasya dhanazre STinA sArdha tatra bahutaro vAgvivAdo bava. tato dAvapi mahAmarSasaMyuktA nijnij||73|| parikareNa saha tvaritaM zailAuttIrNI, saMprAptA ca vikramanRpAdhiSTitagirinagarAnidhAna nagarAsannapradeze, tatra punaIyorapi saMghapatyoH saparivadayornijanijatIrthasthApanArtha samajAna parasparaM mahAna vivAdaH / tasminnavasare lokamukhAdAkarNitavRttAMtena vikramanUpena sahasA tatrAgatya vivadamAnA chAvapi tI nivArya prAtarnavavivAdaMdUrIkariSye,a. dhunA ko'pi kadAgrahaM mA vidadhAtu, ityuktvA svasthAnaM jagme. tadA to zreSTinAvapi khasvaniveze samAyotA. atha ko jAnAti prajAte kasya tIrtha sthApayiSyati rAjA ? ityAdimAnasaduHkhena duHkhitaM nidrAmaprApnuvaM zAsanasurIdhyAnopagatacetasaM dhanazreSTinaM rAtrI zAsanadevI svayaM prAdurbhUyetthaM provAca. For Private and Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAma varasihi dhammiTha / jiTha supshtthsmylsstth||jyn mA maNAgavi / niyaya | maNe kuNasu pukamiNaM // 1 // jaM cizvaMdaNamapne / gAhaM naGitasela zcAI / / pabega kiviya nivasahAe / jayaM dhuvaM tumna dAhAmi // 2 // etat zrutvA hRSTatuSTahRdayaH sa zre STI sukhena nizAM ninAya. atha pranAte rAjhA samAhUtI dAvapi saMghapatI sklnij||4|| | saMghasahitau rAjJaH pAvaM samAgato, naktavaMtA ca svasvavRttAMtaM, tato rAzA jANitaM a. ho .vaMtI hAvapi jinasamayavidA jinadharmazrakAbU jinavarapravacanaprabhAvanAkaraNaprava rau vidyate, tanavadbhayAmetAhagasamaMjasaM kArya kathaM vihitamiti ? tadA dhanazreSTI jaNati sma. svAmin ! nijatIrtha yadi vayaM vastrAjaraNAdinnirjinapUjAM kurmastadA kayameSa du. rAzayastasyA vidhvaMsanaM karotIti ? tato varuNaH prAha rAjan ! vayaM svatIrthe na hi kasyApyavidhi kartuM dadma ityAdi. aya tayorvacanaM nizamya saMzayamApano nRpaH provAca ko jAnAti kasyedaM tIrthamasti ? tato dhanaH prAha svAminnasmAkamevedaM tIrtha, yato For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma- | 'smAkaM caityavaMdanamadhye ciraMtanI 'nadhitaselasihare' ityAdikA gAthA vidyate. ya dyatra bhavatAmapratyayo bhavettarhi asmatsaMve sarvAnapi zizutaruNavRdhAna adhunaiva caityavaMdanasUtraM pAThayata ? tadA varuNo'vAdIt ko jAnAtyanena navinaiva gAthA niSpAdya sa. kalasaMghAya ziditA naviSyatIti. tato nRpaH pratyayanimittamekaM svapuruSaM saMpreSya pavanagatikarakiyA svanagarAsannasiNavaligrAmAt zIlAdiguNaiH prasidhAM paramajinadharmAnurAgiNo dhanadevazreSTinaH putrI satvaraM tatrAnAyitavAn . AnAyya ca zvetAMvarAzAMvara saMghasamadaM nRpeNa sA pRSTA, putri ? tvAMprati caityavaMdanaM samAyAti ? tayoktaM svAmina ! samyag rItyA, evaM tarhi zIghaM tat kathayasva ? sApi ca nRpAdezAdatigaMjIrasvareNa sa. kalamapi caityavaMdanaM tAvatpapATha yAvadeSA gAthA najiMtaselasihare / dikA nANaM nisohiyA jassa // taM dhammacakavaSTuiM / arighnemi namasAmiti // 1 // ayaitat zrutvA vikramanRpaH sakalalokasahito harSAdura For Private and Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ma.) jhasitamAnasaH sana ityaM provAca. jayatisma jayatisma zvetAMvarasaMgho nUnametattIrthametasyA stIti, tataH parAjito varuNazreSTI svasaMghasahito lokamukhAtsvaniMdAM tatprazaMsAM ca zR vAdhaH evana vimanaskIya svasthAnaM jagAma. atha tahinAdAranya eSA gAyA caityavaMdanamadhye paThyate. yadyapIyaM gAyA aviratidevatAnirmitatvena viratimatAM paThitumayuktA tayApi // 6 // zAsanonnatihetutvena gItAthairazaH pUrvasUridhiniSitvAt yuktameva satAM tatpaThanamiti dhyeyaM. yaH punastathAvidhapUrvAcAryAcaritamanyayA karoti tasyAgame mahattaro daMmo na Nito'sti. yadavAdi zrIna vAhusvAminniH-bAyariyaparaMparaeNaM / AgayaM jo na bappabuchIe // kovshyvaa| jamAlinA samaM nAseitti // 1 // atha vikramanRpeNa bahutarasatkArasanmAnadAnapUrvakaM visarjitaH sa dhanazreSTI zIghaM nijasaMghayukto cUyo'pi ujjayaMtazailaM saMprAptaH, tatra punarmemijineuM varavastrAnaraNakusumAdibhiH savizeSama nya crya yAcake yo dAnaM datvA aSTAhnikotsavaM kRtvA tataH prasthAya nijasavena sArdhaM pra. For Private and Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir || 190 yAtma- | yANaM kurvan krameNa hastinApuraM samAjagAma. tatra nRpAdisakalalokairvihitabahusanmAprabodhaH no dhanazreSTI cirakAlaM zrAvakadharma prapAbya bahudhA jinapravacanapragAvanAM vidhAya prAMte sugate janaM banava. iti tIrthayAtrAdhikAre vRsaMpradAyAgataM dhanazreSTikathAnakaM // iti paMcamI jaktiH / etena paMcadhA pUjA proktA. athASTavidhA procyate-varagaMdhadhUvacokhkhakhaehiM kusumehiM pavaradIvahiM / nevajjaphalajalehiM ya / jinapUyA avhA ho| / 20 / / vyAkhyA-varagaMdhA nattamacaMdanAdidravyANi (1) dhUpaH saMmIlitAguruprabhRtisugaMdhivyasamutthaH (1) codAdatAni akhaMDojjvalazAlyAdidhAnyAni (3) ku sumAni paMcavarNasugaMdhipuSpANi (4) pravaradIpA nirmalaghRtapUritamaNisvarNAdimayanadIpAH (5) naivedyAni modakAdIni (6) phalAni nAlikerAdIni (9) jalAni nirmalapavitrapAnIyAni (7) etairaSTadhA jinapUjA navasati gAyArthaH, athaitasyAH phalaM daryate-aMgaM gaMdhasugaMdhaM / vanasvaM suhaM va sohaggaM / / pAvara paramapiyaMpi hu / pu. For Private and Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prbodhH| ...ma- | riso jinagaMdhapUyAe / // 21 // jinapUyaNeNa pujjo / ho sugaMdho sugaMdhadhUveNa // dIveNa dittmNto| akana akaehiM tu // 22 // pUya jo jiNaMcadaM / tilivi saMmAsu pavarakusumehiM / so pAvara surasukhaM / kameNa mukaM sayAsukaM // 23 // dI. vAlIpanadine / dIvaM kAUNa vaThamANagge // jo ddhoyshvrsuphle| varisaM saphalaM nave tassa / / 24 / / Dhoyaz bahu jattijuna / nevadhaM jo jiANedacaMdANaM // khaMjara so varanoe / devAsuramaNuSanAhANaM ! / 25 // jo Dhoya jalabhariyaM / kalamaM nattI vI rAgANaM / so pAvara paramapayaM / supasatthaM jAvasudhIetti // 26 / / paDapyuttAnAryA 3 ti na vyAkhyAtAH, sarvApIyaM jinapUjA navyAtmanimanovAkAyazuSyaiva vidhayA. yataH zugajAvena vihitA svalpApi jinaktimahAphaladAyinI saMpadyate, taduktaM-yAsyA| myAyatanaM jinasya labhate dhyAyaMzcaturya phalaM / SaSTaM costhita nadyato'STamamayo gaMtuM / pravRtto'dhvani // zradhAlurdazamaM bahirjinagRhAtprAptastato dvAdazaM / mabhye pAkSikamI date For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma- jinapatau mAsopavAsaM phalaM // 1 // ityAdi. atra hi tathAvidhanAvazudhireva pradhAna prabodhaH | kAraNamavagaMtavyaM, ityuktASTavidhapUjA. ayAdizabdasaMgrahitA saptadazavidhA ekaviMza tividhA ca pUjA nAmamAtreNa daryate.-ehavaNa 1 vilevaNa 1 vatyajugaM 3 / gaMdhAru|| | haNaM ca 4 puSpharohaNayaM 5 // mAlAruhaNaM 6 vannaya 9 / cunna paDAgANa 7 AnaraNe 10 // 27 // mAlakalAvaMsagharaM 11 / puSphappagaraM ca 12 adhmaMgalayaM 13 // dhuvu kevo 14 gIyaM 15 / nadraM 16 vajja 17 tahA jaNiyaM // 20 // etannAvArthastvayaMnirmalajalena snApanaM 1 caMdanAdinA navAMgeSu navatilakavidhAnaM 2 vastrayugaparidhApana 3 vAsacUrNaprakSepaH / vikasitapuSpaDhaukanaM 5 pranukaMte guMphitamAlAropaNaM 6 paMcavarNa puSpaiH sarvAMgazojAvidhAnaM 7 karpUrakRSNAguruprabhRtisugaMdhadravyairarcanaM dhvajAropaNaM / utramukuyadyAcaraNAropaNaM 10 puSpagRharacanaM 11 jinAgre paMcavarNapuSpANAM puMjavidhAnaM 15 taMzlAdibhiraSTamaMgalAlekhanaM 13 sugaMdhidhUpotdepaH 14 gItagAnaM 15 vividhanATya For Private and Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // ma. vidhAnaM 16 zaMkhapaNavaphalbaryAdivAditravAdanaM 17 / eSA saptadazavidhA pUjA. ayaikavAyaH viMzatividhA yayA- jiNapaDimANaM pUyA / bheyA zavIsa nIra 1 caMdanayaM 1 // nUsaNaM 3 puSpho / vAsaM 5 / dhUvaM 6 phala 7 dIva taMmulayaM e // 37 // nevajja 10 patta 11 pUgI 12 / vAri 13 suvanaM ca 14 utta 15 cAmarayaM 16 // vAjita 17 gIya // 17 narse 165 / thuz 20 kosaMvuDhi 51 zhahIraM // 30 ||shyekviNshtividhaa pUjA, e. vamaSTottarazataprakArAdayo'nyepi bahavaH pUjAprakArAH zAstrAMtarenyovaseyAH / iti vyA khyAtazcaiyavinayAkhyo darzanavinayasya tRtIyo cedaH, zeSavinayanedAnAM tu vistarakhyA khyA mahAgraMthenyo viniH svayama nyuhyA. aya kramaprAptAstisraH zudhyo vyAkhyAyaMte.jina 1 jinamata 2 jinamatasthitetyAdi 3 / jino vItarAgaH 1 jinamataM ca syA tpadalAMchinatayA tIrthakRddhiH praNItaM yathAvasthitajIvAjIvAditatvaM 1 jinamatasthitAstu aMgIkRtapAramezvarapravacanAH sAdhvAdayaH 3 / etAn trIn vimucya zeSamekAMtagrahagrastaM | For Private and Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH // 91 // vyAtma | sarvamapi jagad vicAryamANaM saMsAramadhye kacavaranikaraprAyamasti, etAvatA jinAditritayameva sAraM, zeSaM tu sarvamapyasAramiti nAvaH evaMvidhavicAraNayA hi samyaktvasya vizodhyamAnatvAdetAstisraH zurUya 'uvyaMte. anyatra punaranyathA tisraH zuddhayaH pro. ktAstadyathA - malavAyAkAyANaM / suddhI sammattasAhaNA tattha || masuDI jilajiemaya- vajjamasAraM muNai loyaM // 1 // titthaMkaracalaNArAhaNeNa / jaM mana sina nakajjaM // pacemi tatya nannaM / devavisesaM ca vayasuddhI || 2 || bijjato gijjaM to / pIlijjatovinamANovi || jieva devayANaM / na namai jo tassa tasudhI // // 3 // vyAkhyA-manovAkkAyAnAM trayANAM karaNAnAM zuddhiH samyaktvasya sAdhana jUtA vi dyate, kiraNazukSyaiva samyaktvamutpadyate iyarthaH, tatra yadA jina jinamatavarje sarvamapi lokamasAraM manyate yasArakhyA jAnAti tadA manaH zuddhirbhavati, zyaM prathamA zuddhiH 1 | tathA tIrthaMkaracaraNArAdhanena yanmama kArye na siddhyati tava kArye anyaM devavizeSaM For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH | lAma-na prAryayAmi, etAvatA jinanaktyA yatkArya na jAtaM tadanyasmAt kuto navatItyaryaH, etAdRg mukhena yadbhASaNaM sA vAkzudhiH, zyaM dvitIyA / tathA yaH zastrAdinA ni dyamAno bhidyamAnaH pIDyamAno dahyamAno'pi sana jinavarja paraM devaM manAgapi kAye. // zA na na namati tasya tanuzudhinavati, zyaM tRtIyA 3 / itigAthAtrayAyaH // iti zu. vitrikaM // atha dUSaNapaMcakaM vyAkhyAyate-zaMkAkAMdetyAdi. tatra zaMkA rAgadveSavimu ktayathArthopadezakasarvajJoktavacaneSu saMzayaH, sA ca samyaktvavighAtahetutvAt samyagdarzaninniH sarvathaiva parihartavyA. yato loke'pi zaMkAkartunarasya kArya vinazyadeva dRzyate. yastu zaMkAM na vidadhAti tasya tu avazyameva kAryasighivilokyate, tatra ca vyavahArikahayadRSTAMtaH, sa cAyaM ekasyAM nagayI hA vyavahAriko vasatastA ca prAktanakarmavazAdAjanma dariau. anyadA sastato bramaMtA ekaM kaMcitasiSpuruSaM samIkSya svasaMpattisidhyartha tatsevAtaH | For Private and Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma-] tparau vanvatuH, so'pyekadA tayovividhanatyA prasannIya tAnyAM kaMthAdayaM datvA zsthaM provAca, daM kaMthADhyaM SaNmAsI yAvannityaM kaMThe dhArya, tataH pratyahaM paMcazatadInArapadaM naviSyatIti. atha dAvapi kaMthAdayaM samAdAya svasvasthAnaM samAjagmatuH, ttstyorm||3|| dhye ekena vyavahArikeNa kiM jhAyate zyaM kaMthA bhaemAsAMte yathoktaphaladAyinI saMpatsyate na vetyAdikhahRdayasamutapantazaMkayA janalAyA ca sA kaMthA parityaktA. a. nyena tu tatphalaprAptiviSayiNI zaMkAM janalajjAM ca parityajya SaNmAsI yAvatsA vyUDhA, tena sa maharjijJe. tatastasya RSivistAraM vilokya sa kaMthAparityAgI vaNik thA. jIvitaM pazcattApaparo jAtaH, hitIyastu yAvajjI sukhI jogI tyAgI ca samajani. ato gavyAtmanniH sahastuni svalpApi zaMkA na kAryA. iti zaMkAyAM vaNigyadRSTAM| taH 1 / tathA kAMdA anyAnyadarzanAbhilASaH, paramArthato nagavadarhatpraNItAgamAnAzvA| sarUpA, sApi samyaktvaM dUSayatItyataH samyaktvijistatparihAre yatnA vidheyaH, yato lo. For Private and Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org // 94 // pravAdhaH ma ke'pi kAMdAkArI naraH pracuratara duHkhanAgbhavan vilokyate, tatredaM jJAtaM - ekasminnagare kazvidrAhmaNo vasita, sa pratyahaM dhArAbhidhasvagotra devyArAdhanaM karoti. kadAcillokamu khAccAmuMDAM saprabhAvAM nizamya tAmapyArAvayAmAsa evaM ca dvayorupAsanaM kurvatastasya ki yAn kAlo vyaticakrAma chapathAnyedyuH sa vipro grAmAMtaraM gachan mArge sadyaH samaMtAt samAyAtena nadyAH pUreNa plAvyamAnastato bahirnissatumazaknuvan dhArakha dhArakha dhAre kuladevi ! dhAvasva dhAvasva cAmuMDe ! mAM rakSa rakSetyAdivacanairdevIdvayasmaraNaM cakAra. tadA samAgate he pi devyA, paraM parasparerSyayA dvayormadhye ekayApi devyA sa vipro na ra ditaH, tatazcArttarauSadhyAnopagata eva jalamadhye zramito gatazca paralokamiti hetoH svahitakAMdigarbhavyairanyAnyAkAMdA kadApi na kAryA. itikAMdAyAM vipradRSTAMtaH 2 / tathA vicikitsA zrI jinA jJAnusArizudhAcAradhAraka sAdhvAttamapuruSANAM niMdA, sApi samyaktvadUSakatvAt parivarjanIyA, yato niHsapatnasamyaktvaratnayatnavatAM prANinAmanyasya ka. Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||e // yAtma- | syacitsadoSasyApi lokasya niMdA kartumayuktA, tato nirduSTasAdhvAdestu niMdAyAH sarva | thaiva parihAro nAvya iti bhAvaH. ye punaH zraghAbunAmadheyaM vibhrANA anyeSAM puraH sva. prabodhaH gurvAdInAmavarNavAdaM kathayati, tathA mahAmaMgalabhUtaM guvAdikaM sanmukhamAgabaMtaM dRSTvA amaMgalametakAtamaya na me kAryasidhinaviSyatItyAdi svamanasi ciMtayaMti te mahAmRDhatvena jinapravacanaparAGmukhatvena ca ekAMtamithyAsvino mahAnuSkarmakA bodhyAH, kiMbahunoktena ? teSAM hi va paratra ca kadApi prAyo vAMritArthasidhina bhavatIti.3 / tathA kutsitA dRSTidarzanaM yeSAM te kudRSTayaH kutIthikAsteSu viSaye prazaMsA zlAghA kudRSTiprazaMsetyucyate. sApyuktahetoreva varjanIyA. ye tu kutIthikAnAM kiMcidatizayAdikaM dRSTvA samIcInametanmataM yatraitAdRzA atizAyinaH saMtIyAdita prazaMsAM kurva ti, te mUDhA niHprayojanameva svazuddhaM samyaktvaratnaM malinIkurvatoti / tayA tadviSaye eva saMlApAdinA paricayastatparicayaH kudRSTisaMsarga zyarthaH, so'pi samyaktvaM dRSayatI For Private and Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yodhaH // 6 // kAma- | tyatastatparihAraH kAryaH, sudRSTimatAM sAdhvAdInAM tu niraMtaraM paricayo vidheyaH anyathA naMdamaNikArAdivalabdho'pi samyaktvAdidharmo vinAzamupayAti, tadRttAMtastvevaM-rAjagRhe nagare ekadA zrIvarDamAnasvAmI samavasRtaH, zreNikAdayaH zradhAlujanA vaMdanArtha same | tAH, tadAnIM sAdharmakarUpavAsI daIrAMkanAmA devazcatuHsahasrasAmAnikadevapasthito jinavaMdanAya tavAjagAma, Agatya ca sUryAjanAmadevavat zrIvIrAgre hAtriMzadidhaM nRtyaM vi. dhAya svasthAnaM yayA. tadA gAtamena pRSTaM gavan ! anena devena etAvatI RchiH kena puNyena labdhA ? gavAnAha asminneva pure eko mahenyo naMdamaNikArazreSTI va. satisma. sa ekadA manmukhAma zrutvA samyaktvapUrvakaM zrAdharma prapannavAn . tataH pA. litazca bahakAlaM tena zrAdharmaH, atha kadAcidaivayogena kudRSTisaMsargAttayAvidhasAdhyA diparicayAvAca tasya cetasi mithyAbudhiH pravRdhimupAgatA. tadbudhistu krameNa maMdamaMdajAvaM gatavatI, tatazca mizrapariNAmaiH kAlakSepaM kurvan sa zreSTI ekadA grISmakAle For Private and Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH Atma- sapauSadhamaSTamatapaH kRtavAn . tatra tRtIyadinamadhyarAtrI tRSApIDitatvena samutpannArtadhyAnaH san itthaM vyaciMtayat . dhanyAsta eva saMsAre / kArayati bahUni ye // vApIkUpAdikRtyA ni / paropakRtihetave // 1 // dharmopadezakaizcApi / prokto'sau dharma nattamaH / ye tvA || huISTatAmatra / tamuktidRzyate vRyA // 2 // grISmattI durbalAH satvA-stRSArtAH vApikAdiSu // samAgatya jalaM pItvA / jati sukhino yataH // 3 // yato'hamapi ca prAtavApImekAM mahattarAM // kArayiSyAmi tasmAnme / sarvadA puNyasaMgavaH // 4 // iti // ayoktarItyA dhyAnaM kurvana so'vaziSTAM sarvAmapi rajanI gamayitvA prAtaHkAle pAraNAM kRtvA zreNikanRpasyAdezamAdAya vainAragirisamIpe ekAM mahApuSkariNI kArayAmAsa, tasyAzcaturdikSu vividhavRdopazogitasatrAgAramaThamaMDapadevakulAdimaMmitAni vanAni ca kAritavAn. atrAMtare bahutarakudRSTiparicayAt sarvayA tyaktadharmasya tasya prava latarapuSkarmodayataH zarIre SoDaza mahArogAH samutpannAstannAmAni cemAni-kAse 1 For Private and Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 114011 www.kobatirth.org prabAdhaH kAma | sAse 2 jvare 3 dAhe 4 | kubisule 9 jagaMdare 6 || harasA 9 jIrae diTThI | pisUtre 10 roe 11 || 1 || kaMru 12 jaloyare 13 sIse 14 / kanneveyaNa 15 kuchae 16 || sola ee mahArogA / yAgame niviyAdiyA // 2 // iti. athaitadyogAtrAMtazarIraH sa zreSTI mahAvyathayA tato mRtvA tadvApIgataikAgradhyAnavazAttasyAmeva vApyAM garbha jadarduratvenotpannastatra ca tasya svakIya vApIdarzanAjAtismaraNamutpede, tataH sa dardurastAdharmavirAdhanAyAH phalaM vijJAya saMjAtavairAgyaH san ataH paraM mayA nityaM SaSTatapaH kArya. pAke ca vApItaTe janasnAnAtprAsUkIbhUtaM jalamRttikAdyeva bhakSaNIyamityani grahaM gRhItavAn tha sa tasminnavasare tadyAyAM snAnAdinimittaM samAgatAM janAnAM mukhAnmadAgamanapravRttiM zrutvA mAM ca prAktanavavarmAcArya matvA vaMdanArtha nirgabana lokaiH karuNA buddhyA punaH punaraMtaH pradiSyamANo'pi vaMdanaikAgracittaH san yAvadApyA bahinirjagAma tAvadbhaktirollasitamAnaso bahuparikarasaMyuktaH zreNikanRpo'pi mahaMdanAya For Private and Personal Use Only . Acharya Shri Kailassagarsuri Gyanmandir Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir protaH ||pon Atma- | samAgaban tatra saMprAptaH, tatazca daivayogAt sa darDaro mArge zreNikanRpAzvakhureNa kuNa- | stadA tatraiva zunnadhyAnena mRtvA saudharmadevaloke dardurAMkanAmA maharDiko devaH samutpa naH, natpattisamayAnaMtarameva cAvadhijJAnena sarvamapi prAgnavavRttAMtaM smRtvA mAmatra sama| vasRtaM vijhAya sadyaH samAga ya vaMditvA va urSi darzayitvA ca nijasthAnaM gataH, ane na cetyametAvatI RdhiH prAptA, punargautamena pRSTaM svAminnayamitazyutvA ka yAsyati ? bhagavatoktaM mahAvidehe natpadya setsyati. zyevaM kudRSTiparicayonavaM vipAkaM nizamya samyaktvavadbhiH sarvathaiva tatparicayaH parihartavyaH, iti kudRSTiparicaye naMdamaNikAravRttAMtaH 5 / ityevaM dUSyate samyaktvamejiriti dUSaNAni mAni zaMkAdIti paMca proktAni. eteSAM ca samyaktvamAlinyahetutvAt samyagdRSTijiravazyaM parihAraH kAryaH // atha pranA vakASTakaM vyAkhyAyate pravacanItyAdi. tatra pravacanaM hAdazAMgIrUpaM tadasyAsti atizayavaditi pravacanI, For Private and Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 110011 Acharya Shri Kailassagarsuri Gyanmandir pravodhaH ma varttamAnakAlocitasvArthadhArakastIrthavAhaka yAcArya ityarthaH chAyaM ca devarkiMgaNika mAzramaNAdivadAdyaH pravacanaprabhAvako bobhyaH, devarkiMga NikSamAzrama ekathAnakaM cedaM - ekadA rAjagRhanagaryau zrIvardhamAnasvAminA samavasRtaM devaH samavasaraNaM ca racitaM dvAdazApi parSado militAH, saudharmeo'pi samAgatya bhagavaMtaM triHpradadiNIkRtya vaMditvA ucitasthAne upaviSTastadA jagavatA sakala gavyopakArAya sajalajaladharadhvanyanukAriNA svareNa paramAnaMdasudhArasakhAviNI niviDataramohAMdhakAra vidrAviNI nikhilajagaUMtucicamatkArakAriNI mahAmanohAriNI dharmadezanA pradattA. tato dezanAMte iMdraH paba svAminnasyAmavasarpiNyAM vadIyaM tIrtha kiyatkAlaM pravarttiSyate ? kayA rItyA ca vicchedaM yAsyati ? jagavAnAha iMDa ekaviMzatisahasravarSapramANaM duHkhamAnAmakaM paMcamArakaM yAvanme tIrtha pravarttiSyate ; tataH paMcamArakamAMte dine pUrvAhna zruta 1 sUri 2 dharma 3 saMghA 4 vicchedaM yAsyati, madhyAhne ca vimalavAhana nRpasudharmamaMtritaUrmA vicchedaM yAsyati, sAyAhne For Private and Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma-| ca bAdavahnirvivedaM yAsyati; itthaM tIrthaviledo nAvI. atha punAdiH pAca svAmiprabodhaH na! bhavatAM pUrvagataM zrutaM kiyatkAlaM sthAsyati ? nagavAnAha bho iMdra ! eka varSamahatraM yAvanme pUrvagataM sthAsyati, tato vijedaM yAsyati. punariMDeNa pRSTaM kasmAdAcAryAtparaM // 10 // sarva pUrvagataM yAsyani? svAminoce devarSigaNidamAzramaNAt . punaH pRSTaM sAMprataM tasya jIvaH kutrAsti ? svAminoktaM yastava pAyeM sthito hariNegameSIdevastava padAyanIkAdhipatiH sa tajjIvaH, tat zrutvA iMDo vismito hariNegameSiNaM prazazaMsa. pArzvasthena hariNegameSiNApi sarvo vRttAMtaH zrutastataH saparivada iMdro jagavaMtaM natvA svasthAnaM ga. tH| atha hariNegameSI anukrameNAyurdulikahAnI SaNmAsAtyaMtare praviSTe AyuSi manuSyanavAyurbadhvAn . tataH svasya puSpamAlAmlAnikalpavRkSAkaMpAdicyavanalakSaNAni dRSTvA sa iMDaM vyajijhapat. svAmin ! yUyamasmAkaM praNavaH sarvaprakAraiH poSakAH stha, ata eva mamopari prasAdaM vidhAya tathA vidheyaM yathA paragave'pi dharmaprAptinavet. mama For Private and Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ...tma- punaryoniyaMtrasaMkaTe patitasya anyathApyaMdhakAraviluptacaitanyacakSuSo jarAyumalaklinnavapuSo | bAdhaH abhivarNasUcosamUhadyamAnazarIrAdapyadhikavedanasya sataHsarva devabhavasaMbaMdhisukhamAgAmi bhavadharmakaraNIyaM ca vismRtaM yAsyati. tasmAnmatsthAnotpanno'paro hariNegameSI mhodh||10shaa nArya moktavyaH, yathA praNAM prajutvaM paramave'pi saphalaM syAt. iMDeNApyaMgIkRtaM. tataH punahariNegameSiNA svavimAnabhitto vajraratnena likhitaM, yo'tra vimAne hariNegameSI natpadyeta tenAhaM paranave pratibodhanIyo no cettasya iMcaraNakamalasevAparAGmukha va. doSa iti. athAyuHdaye sa tatavyutvA asmin jaMbuddIpe jatadatre saurASTra deze velAkUlapattananAmanagaraM, tatrAridamano rAjA, tasya sevakaH kAmarghinAmA datriyaH kAzyapagotrIyastasya nAryA kalAvatI, tasyAH kudo putratvenotpannaH, tadA sA svapne ma hAIkaM devamapazyat, krameNa zugalame putrajanmAvat, tato devarSiriti tasya nAma | kRtaM, sa ca paMcadhAtrImAtRbhiH pAvyamAno hAdazavArSiko jAtaH, pitrA de kanye pari For Private and Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH Atma- | NAyite, tAnyAM saha vaiSayikaM sukhaM bubhuje. punazcAdhAmajanasaMsargAniraMtaraM svasadRzai | | rAjaputraiH datriyaputraizca sahAkheTakacaryA vidadhAti, dharmavArtAmapi na jAnAti na zR. Noti ca, evaM sa kAlaM gamayati. atha tasmin vimAne navono hariNegameSI natpannaH, // 103 // sa utpattisamayakaraNIyacaiyapUjAdidevakarmANi kRtvA sudharmAyAM sajAyAM iM'sevArtha gato vismita iMdrastaM dRSTvAvAdIta tvaM navInaH samutpannaH ? sa prAha svAmin Damiti, tata iMdraH prAha maulo hariNegamepI tvayA pratibodhyastenApyaMgIkRtaM. ayaikadA tena ha riNegameSiNA svavimAnamittilikhitAnyadarANi dRSTAni. tadaivaM tena patraM likhitaM. svajittilikhitaM vAkyaM / mitra tvaM saphalaM kuru // hariNegameSiko vakti / saMsAraM viSamaM tyaja // 1 // tataH svasevakadevaM samAkAryatatpatraM tvayA devaIye deyamityuH ktvA tatra prAhiNot. sa devo'pi yatra devarSiH sthito't tatrAkAzastha eva patraM mu. ktavAn . tato devaripyAkAzAtpatitaM patraM dRSTvA'vAcayat paramartha nabubodha, tataH ki For Private and Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -..ma- yati kAle gate sa devaH svapne'mumeva zlokamavAdIt tathApi sa na pratibudhaH, ekadA pravAdhaH! yAkheTakaM kattu araNyAnIM gatvA sa varAhapRSTe'zvaM muktavAn . tatra cakAkI. sana yadA dUraM gatastadA sa deva zcha mahAnayaM taMprati darzitavAn. agre kesarisiMhaH samupatasyA, // 14 // pRSTato mahatI gartA, pArzvayomahAvarAhA ghughurAyamANau. adhastAkSaritrI cakaMpe, napari. TAd dRSadaH pataMti; evaM maraNAMtajayajanakAni kAraNAni dRSTvA sa jayavihvalaH san pratidizaM vilokayatisma. ko'pyatra mama maraNavArako na saMnavatIti ciMtAyAM sa eva devo rudradRSTayAvAdI adyApi maduktazlokArya nAvabudhyase ? sa prAha ahaM tu kimapi nAvabudhye, tadA devena prAgjavasaMbaMdhisarvavRttAMtanivedanapUrvakaM naNitaM, yadi tvaM vratagrahaNaM kuryAstArha zto maraNAMtakaSTAt tvAM radeyamiti. tat zruvA tenApi tadaMgIkRtaM, tato devena sa jatpATya lohitAcAryasamIpe muktastatra dIdAM jAgavatI jagrAha. tato deva diH paThan gItArtho jAtaH, yAvad gurusamIpe pUrvagatazrutamAsIt tatsarvaM paThitvA zrIke. For Private and Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prbodhH| // 10 // yAtma- | zigaNadharasaMtAnIyadevaguptagaNeH pArzva prathamapUrvamarthato'dhItavAna. dvitIyapUrvasUtre paThya mAne vidyAguravaH parAsavo jAtAH, tatastaM gItArtha jJAtvA guruniH svapaTTe sthApitaH, ekena garuNA gaNiriti padaM dattaM, dvitIyena damAzramaNa zati. tato devarSigaNidamAzramaNa iti nAma jAtaM. aya tasmin kAle vidyamAnAnAM paMcazatAcAryANAM madhye yu. gapradhAnapadadhArakaH kalikAlakevalI sarva sidhAMtavAcanAdAyako jinazAsanapranAvako devagiNidamAzramaNo'nyadA zrIzatrujaye vajrasvAmisthApitaM pittalamayamAdinAyaviM praNamya kapardiyadamArAdhayAmAsa, samAgataH sa kapardI, kiM kAryamiti tena pRSTe thAcAryAH procurjinazAsanakArya, tathAhi-adhunA hAdazavArSikaduSkAlApagame zrIskaMdilAcAryairmAthurI sighAMtavAcanA vihitA, tayApi samayAnugAvena maMdabudhitvAtsAdhUnAM sighAMtA vismRtya yAMti yAsyati ca, tato javatsAhAyyAttADapatreSu sidhAMtAna lekhituM mama mano'sti, yato mahatI jinazAsanonnattiH syAt, maMdabudhyo'pi pustakamAlaMbya For Private and Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAtma-) sukhena zAstrAdhyetAro bhaveyuriti, tadA devenoktamahaM sAnidhyaM kariSyAmi, tato na. vatA sAdhavaH sarve'pyekatra karaNIyAH, maSIpatrAdikaM jUyastaramAnetavyaM, lekhakAzca pragu. prabodhaH NIkAryAH, sAdhAraNa'vyaM ca melanIyamityuktA devagiNidamAzramaNA valanyAM puri // 106 // samAgatAH, melitA devena sarvApi pustakalekhanasAmagrI. tato vR?autArtharyathA yayAMyopAMgAnAM AlApakA uktAstayA tathA pUrva kharaTarUpeNa likhitAstataH punaH saMyojanAM kRtvA devagiNinA mUlapatreSu khitAH, ata evAMgeSu napAMgAnAmAlApakAH sAdiNaH, madhye madhye visaMvAdo'pi saMkhyAyA aniyamo'pi, madhye madhye mAthurIvAcanApi ca dRzyate. tathA pUrvamAryaraditena siddhAMteSu prathaganuyogaH kRtaH, punaH skaMdi lAcAryeNa vAcanA kRtA, devagiNinA ca pustakArUDhaH kRtaH, tena sudharmasvAmivaca nAni visaMsthulAnIva dRzyaMte. tatra chuHkhamAnubhAva eva pramANaM, paramatra jinAgame | samyagdRgjiH saMzayo na kAryaH. tasminnavasare devasAMnidhyAdarSamadhye jainapustakakoTi For Private and Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ||10|| vyAtma | likhitA. atha kiMcitpUrvagatazrutadhArakAH zrIvIranirvANAdazItyadhika navazatavarSAtikrame sarvasiddhAMtalekhakArakA yugapradhAnapadaM vitrANAH zrIdevarDigaNimAzramaNA bahudhA zrIjinazAsanaprabhAvanAM kRtvA prAMte zrIzatruMjaye'nazanaM vidhAya svargaM gatAH // iti zrI devarkiMga padamA zrama vRttAMtaH // prabodhaH Acharya Shri Kailassagarsuri Gyanmandir evaMvidhA yAcAryAH zrI jinapravacanapranAvakA bodhyAH / tathA dharmakathA prazasyAsti yasyeti dharma thI. yaH dIrAzravAdilabdhisaMpannaH san sajalajaladharadhvAnitAnukAriNA zabdena yAkSepaNIvikSepaNa saMvedanI nirveda nIlakaNAM caturvidhAM janitajanamanaHpramodapra dhAM dharmakathAM kathayati bahula gavyajanapratibodhako naMdiSeNAdivarma kI bodhyaH, kathAcatuSTayalakSaNaM tvidaM-sthApyate hetudRSTAMtaiH / svamataM yatra paMtaiiH // syAdvAdadhvanisaMyuktaM / sA kathApaNI matA // 1 // mithyAdRzAM mataM yatra / pUrvAparavirodhakRt / / ta nnirAkriyate sadbhiH / sA ca vipaNI matA // 2 // yasyAH zravaNamAtreNa / javenmo For Private and Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prazodhaH yAtma- | dAjilASitA / javyAnAM sA ca viniH / proktA saMvedanI kayA // 3 // yatra saM | sArajogAMga-sthitiladANavarNanaM // vairAgyakAraNaM bhavyaiH / soktA nivedanIkathA / // 4 // iti, zha prAk sUcitanaMdiSeNavRttAMtastvayaM-ekasminnagare eko dhanavAn mu. // 10 // khapriyanAmA brAhmaNo vasatisma, sa mithyAtvamohitaH san ekadA yajhaM kartumArene. tatra rAdhAnnaradAyAM jImanAmAnaM svadAsamAdiSTavAn . tenApi svasvAmI brAhmaNo vijJaptaH, yadi vibhojanAnaMtaraM avaziSTAnnaM mahyaM dAsyatha tadAhamata radako naviSyAmItyukte vi. preNApi tadvacaH pratipanaM. gRhasvAminA brAhmaNA ghojitAH, avaziSTAnaM sarva dAsAya dattaM, tena ca samyagdRSTinA sAdhavaH pratilAnitAH, anye'pi darzanino'nukaMpayA dA napAtrIkRtAH, tena mahAgogakopArjitaM. aya kiya tyapi kAle sadAso mRtvA devo'vU. t. tato'pi cyutvA rAjagRhe zreNikanRpasya putratvenotpannaH, naMdiSeNa iti tasya nA mAsIt . tasminnevAvasare vizjIvo'pi kAMzcidbhavAn bhrAMtvA kadalIvane hastinIyUthe For Private and Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- | ekasyA hastinyAH kudAgarnatvenotpannaH, tasmin yUthe tu yUthapatirgajo'nyagajaparAgavaM viprabodhaH | zaMka mAno hastinInAM prasavasamaye eva jAtaM jAtaM gajaM nihaMti. hastinIM jAtAM radati. ta dA yasyAH kudA sa brAhmaNajIva natpanno'sti sA hastinI svagarbhasyA'kuzalaM viditvA kp||10|| Tenaiva pAdena khaMjInya zanaiH zanaiH hAstikapRSTatazcalati. yAmacatuSTayAnaMtaraM yUthena saha mi lati. evaM kadAcidvyahAnaMtaraM tryahAnaMtaraM vA milati. evaM ca sA kurvatI anyadA tApasAzrame gatvA puSkareNa tApasapAdAna spRzaMtI tApasAnanAma. tApasairapi tAMgurviNImIti jhAtvA te ganaH kuzalInavatvityAzvAsitA sA caikadA tavAzrame sutamasUta. tApasaputraizca tatpratipAlanA kRtA, hastinyapi tatrAgatya taM stanyaM pAyayati, evaM ca sa gajapo tastApasaputraiH samaM khelati, taizca bAlaiH sahAzramapAdapAna nadItaH zuMDayA janamAnIya | siMcati. evaM vRdasecanakriyAM kurvANaM gajapotaM vilokyAsya secanaka iti nAma da. taM. evaM tatra varSamAnastriMzadArSikaH kalamo jAtaH / ayaM caikadA vane vraman taM yUtha For Private and Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Ama- | patiM dadarza. tAruNyenotkaTabalastaM vRSgajaM hatvA svayaM yuthapativva. anena ca vi. | prakoSaH | mRSTaM yathA me jananI tApasAzrame mAM suSuve tathAnyApyatra mA saviSTeti dhyAtvA sva yUthamAnIya tamAzramaM vanaMja. ruSTAstApasAH zreNikanRpaM taM gajaratnaM jhApayAmAsuH / rA // 11 // | jhApi kaizcitprayogaiH sa baMdhanaM nItaH, pAlAne nigamaizca. tadA tApasaizvAlokya sa vAmigastarjito yAdRzaM karma kRtaM tAdRzameva tvayA phalaM prAptamiti vAkyai ruSTo gajo baMdhanAni troTayitvA tApasAna haMtuM duDAva. namAstApamAH, vyAkulo kha jalalitaH, ta dA zreNikaputro naMdiSeNastaM vazIka tatAyAtaH, tadarzanAca tatkAlaM svasthIya I hApohaM kurvatastasya gajasyAvadhijJAnamutpanna, tato jJAtastena sa'pi prAgnavavRttAMtaH, naMdiSeNo'pi pUrvanavasnehena taM gajaM sadAkyaiH saMtoSya skaMdhAdhirohaNapUrvakamAlAne thAnIya badhvAn. tadA tuSTena tAtena naMdiSeNaH satkRtaH pariNAyitaH paMcazatakanyAnniH, | ekadA jagavAn zrImahAvIro rAjagRhe samavasRtaH, tadvaMdanArtha pitrA samaM naMdiSeNo'pi For Private and Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma- | gataH, tatra nagavaddezanAM zrutvA pratibuddhaH sa pravrajyAnujhAM zrIbhagavato yayAce. nagavAprabodhaH napi asmAmavRSTiM vijJAya yathAsukhaM devAnupriyetyavAdIt , paraM mA pratibaMdhaM kA ri ti dvitIyaM vAkyaM vratavighnamAlokya novAca. !!111 // __ aya gRhe mAtApitRprabhRtivacanaprativacanAnaMtaraM pravrajyAmahotsave kriyamANe zrA kAze zAsanadevyapya tyadhAta, jo naMdiSeNAdyApi te bhogakarmodayo'sti tataH kiya. kAlaM pratIdAsva ? prazcAtpravrajyAM gRhNIyAH, zyukte'pi svamanaso dAya vicArya sa zrIjagavadaMtike dIdA jagrAha, krameNa dazapUrvANyadhItavAn . duHkarANi tapAMsi ca tepe, tenAyaM labdhimAn vava. yathAsya jogakarmodayato manazcAMcavyAt pUrvaratAni pUrvakImitAni ca smRtipathamAyAtAni. tato'tyaMtaM prAdurghatAM kAmavyathAM soDhumazaknuvan sUtroktavidhinA manonigrahArtha dehakAryArtha ca bhUyasIrAtApanA vizeSatastapAMsi ca ca kAra. tathApi jogebA na nivartate. tato vratatnaMganayAnmaraNArtha galapAzikAmagrahIta. For Private and Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra nAma prayovaH // 11 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saca pAzo devyA troTitaH, tato viSaM naditaM devAnujAvAdviSeNApyamRtAyitaM tato jvalanapraveza ghyAdhaH, tatra vahnirapi vidhyAtaH, evaM prayogAH sarve'pi viphalIbabhUvuH thaikadA rAjagRhe evASTamapAraNAyai munirvezyAgRhe zikSArthaM praviveza, uktavAMzca he gRnAyike cettava zrA tarhi mAM bhikSAM dehi ? te dharmalAno'stu tayA ca dasaMtyA uktaM na hi dharmalAne siddhirata tvarthalAne siddhirasti evaM tayokte munirmAnArUDha evamevAstu yavocat tata ityaM jalpata eva tasya tapolabdhyA vezyAgRhaM sAIhAda zakoTimamitaiH lauvarNaiH pUritaM yamukta mahAnizIthasUtre SaSTAdhyayane-dhammalAbhaM tada | thalAbhaM vimaggina || teNAvi laDijutte / evaM navajati gaNiyaM // // 1 // iti, tathA RSimaMDalavRttyAdau tu tIvratRNAkarSaNAdRSTirjAtetyuktaM, tatvaM punasta tvavidaMtIti tataH paNAMganApi vismayamApannA UgityusthAya muneH pAdayornatvA hA vajAvairmunicittaM vikIyAM nayaMtItyamatravIta. svAmiMstvayA tu ebhiH sauvarNairahaM kItA. For Private and Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH ||113 // prAtma- atastvadIyaM dhanaM prasadya tvameva suMdava ? ityAdinirmohaprakRtinikhi snehavAgnirmuni manaH nitaM, tato'yaM taddazago nRtvA nogakarmodayena tatraiva tasthau. paraM mayA pratyahaM daza puruSA dharma netavyA iti niyamayAmAsa, yadAtra niyame eko'pi nyUnastadA ma yaiva tatsthAne bhavitavyamiti paNitavAn. ataH paraM vezyApATakabAre muniH sthitvA tatrAgatAna kAmijanAna vividhayuktiyuktAnnirAdepaNyAdidharmakathAnidharma grAhayati, kAM skAn pratibodhya zrIjinezvarAMtike mahAvratAni grAhayati. kAMzcitpunardAdazavatadharAn kArayati. evaM pratyahaM dharmakathAnirbhavyajanAn pratibodhayana svayaM zuSzrAdhadharma prapAlayan dAdazavarSANi gamayitvA nirjIrNajogakarmA san ekasmin dine nava janAn pra. tibodhitavAn . dazamasvekaH svarNakAraH sametaH, sa ca vividhayuktyAta tibodhyamAno'pi dhRSTatvAnna pratiSudhaH, pratyuta cha jajalpa, nanu viSayapaMkanimamaM svamAtmAnaM boyayitu mazaktastvaM paraM kiM bodhayiSyasIti ? tAvatA gaNikayA nojanArtha naMdiSeNaH samAhUtaH, | For Private and Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAma- | paraM pratijhApUrti vinA nojanaM nebati. divA rasavatyaH zItalItAH, tato vezyayA prabodhaH upahAsapUrvakamuktaM svAminadya navataiva dazamasthAne bhavitavyamiti pratijhApUrti kRtvA gatya jhuMdava? evamukte samAptacogakarmodayo naMdiSeNamuniH punarveSamAdAya zrInagavadaM // 11 // tike punarmahAvratAni jagrAha, cAritraM ca nirmalaM pratipAvya prAMte samAdhinA mRtvA divaM yayo. tatazyutvA mahAvidehe setsyati. daM ca zrIvIracaritrAnusAreNoktaM, mahAnizI thasUtre tu kevalaprAptiruktAsti. yaha tatvaM tu sarvavido vidaMti. zyayaM dharmakathInAmadi tIyaH pravacanapragAvako'vaseyaH, iti naMdiSeNavRttAMtaH // 2 // tathA vAdiprativAdisanyasajApatirUpAyAM caturaMgAyAM pariSadi pratipadanirAkara NapurvakaM svapadasthApanArthamavazyaM vadatIti vAdI, nirupamavAdilabdhisaMpannatvena vAvadUka | vAdivRMdArakarbudairapi amaMdIkRtavAgvinara zyarthaH / ayaM ca malavAdivatpratyadAdisakalapramANakuzalaH prativAdijayAkhAjadAre'pi labdhamAhAtmyastRtIyaH pranAvako bobhyaH. For Private and Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yAtma prabodhaH // 115 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zda mallavAdivRttAMto graMthAMtarAdavaseyaH // 3 // tathA nimittaM traikAkhikalA nA'khAnAdipratipAdakaM zAstraM taddetti vyadhIte vA sa naimittikaH, yo di janamatapratyanIkAn parAjayaM netuM bahusvAmyAdivat sunizcitaM nimittaM vadati sa naimittiko nAma caturthaH prabhAvako bodhyaH, vAhusvAmivRttAMtastu prasiddha eveti nehocyate tathA vikRSTamaSTamaprabhRtikaM dustapaM tapo'syAstIti tapastrI, yaH paramopazamarasasaMbhRtaH san praSTamadazamapadApaNamAsadapaNAdi vividhatapazcaryayA jinamatodbhAsanaM vidadhAti sa zrI vIravarNita kAkaMdikadhannAkhyasAdhvAdivattapasvI nAma paMcamaH prabhAvako jJeyaH ||2|| tathA vidyAH prajJaptyAdayaH zAsana devyastAH sAhAyake yasya sa vidyAvAn, vyayaM ca zrI vajrasvAmivat SaSTaH prajAvako jJAtavyaH, vajrasvAmivRttAMtastu prasiddha eva // 6 // tathA siddhyatismeti sidyaH, cUpI janapAdalepa tilakaguTikAsakala nRtAkarSaNavai kriyatvaprabhRti nirvividhasiddhibhiH saMpanna ityarthaH, vyayaM ca saMghAdikArya sAdhanArthaM mithyAtvaviDAvaNArtha jinapravacanaprajAva For Private and Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prasodhaH // 116 // cAma- | nArtha ca cUNIjanAdisiDInAM yathAvasaraM prayoktA AryasamitasUryAdivatsaptamaH prabhA vako bodhyaH, tatrAryasamitasUrikathAnakaM cedaM-bAnIradeze'calapuraM nAma nagaramAsIt, tatra bahavo jinapravacanaprabhAvanAkaraNaparAyaNAH sumaharDikAH zrAghAH parivasaMti. tasyA| calapurasyAsannapradeze punaH kannAbennAnadyormadhye eko brahmadIpo'sti, tatra bahavastApasAH parikhasaMti. teSvekaH pAdalepakriyAyAM vizAradastApasaH pAdapena nityaM jalamArge'pi sthalamArge zva saMcaran loke bahu vismayaM samutpAdayan bennAnadImuttIrya pA raNArthamacalapure AyAti, tadA taM dRSTvA bahavo mugdhajanA dussahamithyAtvatApasaMtaptAH saMto mahiSA va tadarzanapaMke nimanAH, te ca jinamatamavagaNayaMtaH zrAdhAn evaM pro cuH, asmakaM zAsane yayA pratyadaM gurupranAvo dRzyate tathA yuSmAkaM nAsti, ato| 'smarmatulyaH ko'pi dharmo na vidyate iti. tadeteSAM mugdhajananAM mithyAtvasthi| rIkaraNaM mA bhavatu iti viciMtya te zrAdhAstanmithyAtvivacanaM vividhayuktiniH prati For Private and Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma-| hataM kRtvA taM tApasaM dRSTyApi na vilokayaMtisma. athAnyadA sakalasUriMgaNasamalaM. prabodhaH kRtAH zrIvajrasvAmimAtulA vividhasighisaMpannAH zrIpAryasamitasUrayaH samAgatAH, zrAvakAH sarve'pi mahatAmaMbareNa tatra gatvA zrIgurupadakamalaM praNamaMtisma. atidInavacanaiH sarvamapi tApasakRtyaM jinatIrthApanAjanAkAraNavRttAMtaM gurunyo nivedayaMtisma. tato gukhaH zrocuH jo zrAcA ayaM kapaTabuchistApaso mUDhajanAna kenApi pAdopAdiprakAreNa vipratArayati, paraM na hi kApi tapaHzaktirasyAstIti. athaitat zrutvA te zrAdhA vinayena guruM natvA svagRhamAgatya parIdArtha taM tApasamatyAdareNa jojayituM nimaMtrayAmAsuH, so'pi samutsukInya bahulokapasthita ekasya zrAvakasya gRhaM prAptastadA tamAga baMtaM dRSTvA avasarazaH sa zrAvako'pi sahasAnyutthAya tamucitasthAne napavezya bahuvi. dhavAhyapratipattipUrvakaM tasyAnibato'pi pAdadvayamuSNanIreNa tayA dAlayatisma yayA tatra lepagaMdhA'pi nAtiSTat . tato vividharasavatyA taM gojayatisma. tatra nojanaM kurva For Private and Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TAma- napi asA bhaviSyatkadarthanAnayena manAgapi bhojanasvAdaM na viveda. bhojanAnaMtaraM ca | yAdhaH jalastaMnakautukadarzanasamutsukena zrAdhAdivahajanena parikaritaH sa tApaso nadyAstIraM saMprAptaH, atha pradAlite'pi pAdahaye lepAMzaH kiMcidadyApi vidyate iti viciMya sa // 11 // nadyAM pravizaneva zIghaM buDabumArAvaM kurvan buDituM lamastato'nukaMpayA zrAhirniSkAsitaH, tadAho amunA mAyinA ciraM vayaM vaMcitA zyAdi ciMtayaMto mithyAvino'pi jinadharmAnuraktA jAtAH, tatazca jinazAsanapranavanAM karttakAmA vividhayogasaMyogavidaH zrIdhAryasamitasUrayo'pi tatra saMprAptAH, nadyaMtarAle cUrNavizeSa pradepya sarvalokasamadaM kathayAmAsuzca benne vayaM tava paraM pAraM gatumiDAma iti. tatomaditi militaM tasyAH ku. layaM. tatsvarUpaM dRSTvA vismitAH sarve'pi lokAH, tadanaMtaraM amaMdAnaMdapUrNacatuvarNasaM ghaparikaritA bAcAryAH parapAravRmi prAptAH, tatra sadgRtadharmopadezadAnataH sarvAnapi tA. pasAna pratibodhitavaMtastato dUrItanikhila mithyAtvamalAste sarve'pi tApasAH zrIgurU For Private and Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ||11|| pravodhaH Atma- | NAM pArzve pravrajyAM jagRhu:, tenyazca tApasasAdhunyo brahmaddIpikAzAkhA zrutavizrutA jAtA. atha zrIprAryasamita sUraya evaM pracaMmapAkhaMDimata khaMDanena nUyasIM jinamataprabhAvanAM vidhAya paramajinadharmAnuratanavyajanamanAMsi pramodameDurANi kRtvAnyatra vihRtavaMtaH, te zrAvakA yapi vividhadharmakriyAnirjinazAsanonnatiM kurvANAH sukhena gRdadharma prapAbya krameNa gaterbhAjanaM jAtAH, zyAryasamitasUvRittAMtaH ayaM siddho nAma saptamaH pra nAvako zeyaH // 7 // tayA kavate navavacanaracanAvirAjitazrotRjanamanaHpramodasamutpAdaka vividhApAviSitahRdya gadyapadyaprabaMdhairvarNanaM karotIti kaviH prayaM hi sadbhUtadharmavRdvya pravacanaprajJAvanArthaM ca zojanavacanaracanA nirnRpAdyuttama janapratibodhakaH siddhadivAkarAdivat praSTamaH prabhAvako bodhavyaH, siddhasenavRttAMtastvayaM Acharya Shri Kailassagarsuri Gyanmandir ujjayinyAM nagayI vikramAdityanAmA rAjA, tasya purodhasaH putro devasikAku disamudravaH sarvavidyAvizArado mukuMdanAmA brAhmaNo'nyadA vAdArtha bhRgukanapuraMprati ca For Private and Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir patraH sAma-litaH, tatrAMtarAmArge zrIvRdhvAdisUrigurakho militAH, tadAtra yo yasmAtparAjayaM prApsya ti sa tabiSyo aviSyatIti paNaM vidhAya tatra pArzvasthAna gopAneva sAdiNaH kRtvA prAcAryaH saha vAdaM ka svayaM saMskRtavANyA pUrvapadamagrahIta. tat zrutvA gopairuktaM e tadANyAmasmAdhina kimapyavabudhyate, ato'yaM tu na kiMcikAnAti. tato'vasarajhA gu. kho rajoharaNa kaTipadeze nibadhya cappaTikAM datvA nRtyaM kurvANA itthamavadana-nava corIya navi mAsthiya / paradArAgamaNa nivaariy|| zroDa thoDaza daay| sagi maTAmaTa jaay|| 1 // anyacca-kAlane kAMvala arunI na gai jariyana dI. vama thaTTa / / e baDa paDiyana nIle jADa / avara kisuna saggi nilADi // 2 // tata etAdRzIM vANI nizamya hRTaigapiruktaM jitamanena, tato vRghvAdigukho rAjasamA yAM gatvA tatrApi vArena taM nirjiya vaziSyaM kRtavataH, kumudacaMDa iti nAma ca da. | ttavaMtaH, sUripadaprAptA punaH siThasenadivAkara iti nAma daduH, sa caikadA vAdArthamAga For Private and Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH // 121 // yAtma | tasya dRsya zrAvaNArtha ' Namo arihaMtANa' mityAdipAThasthAne 'namo'rhatsidyAcAryopAdhyAya sarvasAdhunyaH' iti caturdazapUrvANAmAdisthitaM saMskRta vAkyamuktavAn punaH sa ekadA gurUn jagAda yaH sarvasiddhAMtaH prAkRtamayo'sti taM sarvaM saMskRtaM karomi . guruniruktaM - bAlastrImaMdamUrkhANAM / nRNAM cArivakAMkSiNAM // anugrahAya tatvajJaiH / si | kAMtaH prAkRtaH kRtaH // 1 // yata evaM jalpatastava mahAprAyazcittaM lamamiyuktvA sa gayAdiH kRtaH, tataH saMvenAgatya vijJaptiH kRtA, svAminnayaM mahAkavitvAdiguNasaMpannatvAtmavacanasya prabhAvako'sti, to gabAhirna kAryaH, evamatyAgrahe kriyamANe gurujiruktaM, yadi dravyato muniveSaM tyaktvA veSAMvare tiSTan jAvato munisvarUpamatyajan vividhatapAMsi kRtvA prAMte'STAdaza nRpAn pratibodhyAyaM jainAn kariSyati, navInaM tIrthaM caikaM prAGakariSyati tadA taMga madhye lAsyAmo nAnyatheti tato guruvacanamaMgIkRtya sa yatho tarItyA vicaran ujjayinIM gatastatraikadA zvavAhanArthaM gatA zrIvikramanRpeNa rathyAM For Private and Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prAdhaH bAtma-targabaMtaM sighasenAcArya vilokya pRSTaM ke yUyamiti ? AcAryairuktaM vayaM sarvajJaputrAH / tato rAjhA manasyeva namaskAre kRte AcArhastamU/kRtya nacaiHsvareNa dharmalAbho dattastadA rAjhoktaM kasmai dharmalAno dIyate? prAcAryA AhuH yenAsmanyaM namaskAraH // 12 // kRtastasmai dharmalAbhaH, yato hRSTo rAjA bhavadbhiH svacaraNairmadIyaM sabhAsthAnaM pavitrIkarta vyamityuktvA svasthAnaM jagAma. athaikadA zrIsighasenAcAryaH zrIvikramanRpasya navInaM zlokacatuSTayaM kRtvA rAjadAre gataH pratihAramukhenetyavadat-didRkurbhikarAyAto / dvAre tiSTati vAritaH / / hstnystctuHshloko| yaddAgabatu gavatu // 1 // rAjhoktaM-dIyatAM daza ladANi / zAsanAni caturdaza / / hastanyastacatuHzloko / yahAgabatu gabatu // 2 // tataH sa nRpasamIpaM gataH, tatra zrIvikramaH pUrvadizAbhimukhaH siMhAsane napaviSTo'nRt, tadA sariH zlokamekamapaThat-aAhate tava niHsvAne / sphuTite vairihRdghaTe || galite tapriyAnetre / rAjazcitramidaM mahat // 1 // iti zrutvA rAjA dadiNAnimukhIyopa For Private and Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma- | viSTaH, manasi ciMtitavAMzca pUrvasyA dizo rAjyamasmai dattamiti. tataH sUriH sanmukhIprabodhaH nya dvitIyaM zlokamapaThat-apUrveyaM dhanurvidyA / navatA ziditA kutaH // mArgaNaughaH samanyeti / guNo yAti digaMtaraM // 1 // tato nRpaH pazcimAnimukho jutvA napaviSTaH, // 13 // tadA punaH mUriNAbhimukhInuya tRtIyaH zloko'pAvi-sarasvatI sthitA vaktre / lakSmIH karasaroruhe / kIrtiH kiM kupitA rAjan / yena dezAMtaraM gatA // 1 // tato nRpa na. ttarAnimukho bhUtvA sthitaH, tadA punaH sUriNA sanmukhI nUya caturthaH zloko'pAdhisarvadA sarvado'sIti / mithyA saMstUyase budhaiH // nArayo lebhire pRSTaM / na vadaH para yoSitaH // 1 // tatastuSTo nRpaH sadyaH siMhAsanAubAya catasRNAmapi dizAM rAjyaM sU. raye dadau, tadA sUriNA proce mama rAjyena kimapi kArya na, nRpeNoce tarhi yUyaM kiM yAcave ? sUriNoktaM yadAhamAgabagami tadA mamopadezaH zrotavyaH, rAjhoktamevaM pramA| Namastu, tataH sighasenAcAryaH svasthAnaM gataH // For Private and Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 11 // ghAma- athAnyadA sUrirmahAkAlaprasAde gatvA zivapiMmikopari pAdA kRtvA suptaH, tatpU. bhayodhaH jakAdivahulokairutthApito'pi notthitaH, tadA lokairgatvA rAjA vijJaptaH, svAmin kazcibhikSurAgaya zivapiMmikopari pAdA kRtvA supto'sti, natthApito'pi nottiSTati, rAjhoktaM nihatya dUrIkriyatA. tato rAjJa AdezAtte kazAdiprahAraistaM tADayaMtisma. te pra. hArAzcAMtaHpure rAjhInAM zarIre lagatisma. kolAhato jAtaH, rAjApi savismayaH sa. khedazca san kiM jAtamiti pRDatisma. kenApyuktaM svAmin kazcidbhirmahAkAlapAsAde tADyate, tatprahArA atrAMtaHpure lagati, tadA rAjA svayaM mahAkAlapAsAde gataH, yAcA yA dRSTa upaladitazca. pRSTaM ca kimetat ? mahAdeva zirasi kathaM pAdA sthApitA ? ma hAdevastu mahAn devaH stavanAhaH AcAryairuktaM mahAdevastu anya evAsti, yo mahA| devo'sti tasya stutimahaM kariSyAmyeva, zrUyatAM sAvadhAnatayetyuktvA kalyANamaMdirastotraM tena kartumArene. ekAdaze kAvye kriyamANe nUkaMpAnaMtaraM dhUmanirgame liMgasya | For Private and Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH // 15 // Atma- | dvidhA navanAdAdI tejaHpuMjaH prasRtaH, tato dharaNeMdrasahitA zrIpArzvanAyamUrtiH pArva va. tadAcAryaH stotraM pUrNIkRtya jagau, ayaM hi zrIpArzvanAyaH pUrvamatraivaavaMtIsukumAlasutena mahAkAlAnnidhAnato loke prasihaM svapiturnalinIgulmavimAnagamanakA. yotsargasthAne navyaM prAsAdaM kArayitvA pratiSThApitaH, tataH kiyatyapi kAle gate mi| thyAdRSTinistamAbAditaM kRtvA rudraliMgaM sthApitaM, adhunA matstutyA tatsphuTitaM, zrIpAvidevazca prakaTInRtaH, etaccUvaNAdiva.marAjasya cetasi camatkAragarnitaH pramodaH samu. tpannaH, ihaiva ca rAjho jinoktatatvarucirUpottamasamyaktvaratnaprAptirajUta. tato rAjA zrI| pArzvanAthapAsAdamAzritya pUjAdivyayArtha zataM grAmAna dadau, punarAcAryasamIpe samya. ktvamaMgIcakAra. jainazrAvakazca jAtaH, tataH sibsenAcAryaistadanuvartino'nye'pi aSTA| daza rAjAnaH pratibodhitAH, tatastasya guNagaNaraMjitena vikramarAjena sukhAsanaM dataM, tatrAdhirUDhaH pratyahaM sa rAjannavanaM prayAti, tato vRghvAdiguruNA zrutaM ciMtitaM ca sira For Private and Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prayovaH chAtma- | senAcAryoM yatkAryaM kartuM gato'nRt tatkArya tu sarvamapi sihaM, paraM svayaM pramAdapaMke mamo'sti, tato'haM tatra gatvA taM pratibodhayAmIti viciMtyoGAyinyAM jagme, tatra ke nApi prakAreNa sUristatpAA gaMtumazaknuvan sukhAsanavAhakarUpaM vidhAya tadgRhadvAre // 16 // sthitaH, yadA sa sukhAsanamAruhya rAjanavanaprati calitastadA vRSvAdisUrirekasya yAna vAhakasya sthAne lamaH, vRchatvAnmaMdaM maMdaM calatisma. tadA sihasenAcAryaH prAha-~rijArarAvAMtaH / skaMdhaH kiM tava bAdhati // zha bAdhatIti yAtmanepadasthAne parasmaipadamityapazabdo garveNa tena na jhAtaH, tato gurunniruktaM-na tathA bAdhate skaMdho / ya thA bAghati bAdhate // iti zrutvA sa camatkRtaH ko'yamiti ? tato vRSvAdiguruM jhAtvA sadyaH sukhasanAduttIrya pAdayoH patitaH, damyatAM mamAparAva iti punaH punaH provAca, tato guruciH punaH pratibodhya saMghasamadA mithAduSkRtadAnapUrvakaM gabamadhye gRhItaH, tata. | zva simsenadivAkarAzcirakAlaM vIratIrthaprajAvanAM kRtvA prAMte sannatinnAjo jAtAH, 3 For Private and Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma-ti sighsenvRttaaNtH|| zrayaM kavi mASTamaH pranAvako'vaseyaH // 7 // ete pravacanyA| dayo aSTA prajAvayaMti svataH prakAzakavanAvameva pravacanaM dezakAlAdiyogyatayA sA. hAyyakaraNAtprakAzayaMtIti prabhAvakAH kathitAH, eteSAM ca kriyA prajAvanA, sA ca smy||17|| ktavaM nirmalIkarotIti. prakArAMtareNApi aSTA prabhAvakA naktAH saMti, tthaahi-ashse| sadvi 1 dhammakahi 2 / vA 3 Ayariya 4 khabaga 5 nemittI 6 // vijjAya 7 rA. yagaNa-saMmayA ya jatitthaM pannAvaMti // 1 // sphuTArtheyaM gAyA, na varaM atizeSA avadhimanaHparyAyajhAnAmoSadhyAdayo'tizayAste RryisyAsI atizeSarSiH, dapakastapasvI, rAjasaMmatA nRpavallabhAH, gaNasaMmatA mahAjanAdibahumatAH, iti prabhAvakASTakaM vyA khyAtaM, atha nUSaNapaMcakaM vyAkhyAyate jinetyAdi-tavAdyaM jUSaNaM jinazAsane bahadarzanaviSaye kauzalaM nipuNatvaM, ta| ca samyaktvaM jUSayatItyataH samyagdRSTibhirvizeSatastadupArjane yatitavyaM, yato'rhadarzane For Private and Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH hAtma- | kuzalaH pumAn vyadevakAlAvAdyanusAreNa nAnAprakArairupAyairajhamapi paraM sukhenaiva pratibodhayati, yathA kamalapratibodhako guNAkaraH sUriH, tatkathA ceyaM-ekasminnagare | eko dhanamAnA zreSTI paramazrAvako dhanavAna buddhimAna sarvajanamAnyo vasati. tasya ca ||1shnaa putraH kamalanAmA, sa ca kalAvAnapi dharme tatvavicAre cArucimAna, pitA yadA kaMci. tatvavicAraM zidayati tadA jatthAya vrajati, tataH zreSTI kenApi prakAreNa taM bodhayitumasamarthaH san ciMtayatisma, yadi ko'pyAcAryo'tra samAyAti tarhi varaM yatastatsevanAdasya dharmaprAptiH syAditi. athaikadA kazcidAcAryastanagarasamIpavane samavasRtastadA na garalokaiH saha dhanazreSTI vaMdanArtha gataH, gurubhirdharmopadezo dattastato dezanAMte sarve lokAH svasthAnaM gatAstadA dhanazreSTI AcAryapratyevaM vijhapayatisma, svAminmatputraH ka malanAmA atyaMtaM dharmavicAre ajho'sti, sa ca gItAryerbhavadbhiH kathaMcibodhanIyaH, pra. tipannaM cAcAryaistavaH, tataH zreSTyapi gRhamAgaya putramuktavAn . aho adya gItArthI For Private and Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 1 // Atma-| gurakho vane samAyAtAH saMti, tvayA tatra gatvA tahacaH zrotavyamiti pitrA preratiH kajo malo'pi tatra gatvA adhodRSTireva gurupurato nyaSIdat. prAcAryazca saptanayayuktaMdravyagu NaparyAyavicAragarnitA dezanA dattA, tato dezanAMte yAcAryaiH pRSTaM no nadra zyatyAM velAyAM tvayA kimapyavabulaM ? kamalenoktaM kiMcittvavabuddhaM, punarAcAryaiH pRSTaM kiM jJAtaM? so'vAdIt etannikaTavArtavadarIvRdAmUne sthitabilAnmakoTakA aSTottarazataM nirgatA a| nyatra bile ca praviSTAH, etad zAtaM. punarAcAryo'jANIt are! asmaduktaM kimapi jhAtaM ? tenoktaM na hi. tato'yogyo'yamiti viciMtyAcAryA maunamAdhAya tasthuH, kamalazvoDAya svagRhaM gataH // tato dvitIyadine vaMdanArthamAgatasya tatpituretacceSTitaM ni: vedyAcAryA anyatra vijahuH / athaikadA anye yAcAryAstatraiva vane samavasRtAstadAgamanaM zrutvA zreSTinA tatrAgatya prAktanavRttAMtamuktvA punaH putrabodhArtha pUrvoktarItyaiva vi. | jhaptiH kRtA, tairapyuktaM varaM, yuSma putro'tra preSaNIyaH, nostvayA gurUNAM purato'dhodRSTyA For Private and Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma- | na sthAtavyaM, gurusaMmukhamevAvalokanIyaM, teSu vadatsUpayogo deya iti zikSaNIyazca. tataH zreSTinAcAyarvacanaM pratipadya gRhamAgatya ca putrastayaiva zidito muktazca tadaMtike. so'pi tatra gatvA gurUNAM mukhamAlokayannupaviSTaH, gurubhiruktaM bho kamala ! kiNcitt||30|| tvasvarUpamapi jAnAmi ? sa prAha tatvatrayaM jAne, manojISTamazanaM pAnaM zayanaM ca, punarAcArvihasyoktaM zyaM tu grAmyavAk, paraM yad jJeyaM yacca heyaM yaccopAdeyaM tadapi kiMcijjAnAsi ? kamalenoktaM tattu na jAnAmi. yUyameva bana ? ahaM zroSyAmi. ayA cAryAstaM pratibodhayituM ghaTIyaMyAvat tatvanirNayAtmikAM dezanAM datvA nivRttAH, kama laMprati papraba kiM tatvaM tvayAvabudhamiti ? kamala zrAhama jo gukhaH! yuSmAsu vadatsu javadIyA kRkATikA aSTottarazatavArAna apanapari ca parisphuratI mayopalabdhA, anyattu jAvaduktaM navaMta eva jAnaMti, iti tauktaM zrutvA khinnA prAcAryA ahoMghasya darpapadazanaM kAritamiti vikhidya zreSTine nacceSTitaM nivedya cAnyatra vijaddaH / / For Private and Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra grAtma prabodhaH / / 131 / / www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pathaikadA vyakSetra kAlanAvAdyanusAreNa parapratibodhana kuzalA anye yAcAryA - statrAgatAH, nAgarikAstathaiva tAnapi vaMdituM gatAH, dezanAMte ca dhanazreSTI guruMpratyuvAca svAmina matputro dharmavicAre'tyaMtamajJo'sti, pUrvamAgatAnyAmAcAryAbhyAM bhRzaM bodhito'pi na buddha:, pUrvamanena matkoTakagaNanA kRtA, pazrAcca kATikAparisphuraNagaNanA kRtA. tataH kenApyupAyena vadbhiyaM pratibodhyo yenAsya mithyAtvatamodhvaMsaka samyaktva ratnAvAptiH syAt. javatAM ca mahAna khAnaH saMpadyeteti, tadA yAcAryA UcuH yuSmaputrasya laukikavyavahAre prajJA varttate na vA ? zreSTayavocat yaM hi dharmavicAraM vinAnyatra nipuNo'sti tadAcAryairuktaM tarhi tryaM subodho'sti; vyavasare'va prepaNIyaH, tadanaMtaraM zreSTI tata uccAya svagRhaM gatvA putrasamadAmAcAryaguNAnakathayat, ho yAcAryAstrikAladarzinaH sarveSAM sukhaduHkhapravRttiM vadaMti, he putra tvayApi pRSTavyAstataH prati pannaM kamalena pitRvacanaM. vyAsare sa tatra gatvA tAMzca natvopAvizat yAcAryAcaita For Private and Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org // 13 // Acharya Shri Kailassagarsuri Gyanmandir vovaH cAma | nAvamArAdhayitukAmA UcuH, jo kamala ! tvatkaratale maNibaMdhe matsyamukhasaMyuktA drAghIyI dhanarekhA dRzyate, kamalenoktaM kimasyAH phalaM ? sUribhiruktaM 'matreya sahasaghaNaM' iyAdi. punarapi tvatkararekhAdarzanena vayaM vidmastava zuklapakSe janma, tatsAmayi kA eva te grahApaviSyati, tatazcamatkRtaH kamalaH sapadyutthAya svagRhAjjanmapa vikAmAdAya guruM darzitavAn guruNApi grahAstathaivainaM darzitAH pramukavatsare tava pa riNayanaM jAtaM, pramukavatsare tava cArtirat iyAdi coktaM tata itthaM guruvacaH zrutvA kamalo gRhamAgatya pitaramavAdIta ho pUjyAstrikAladarzina iti patha sa pratyahaM guruM vaMdanArthamAyAti. pUjyA api tasminneva nagare caturmAsIM tasthuH pratyahaM sunApitaiH kautukakathAvizva kamala cittamArAvayAmAsuH kaiAtukakathAMtare dharmavicAramapi prastAvayaM tisma. evaM ca kiyatA kAlena kamalaH savizeSaM dharmajJo batRva krameNa gurUNAM pArzve vAdaza vratAni jagrAha guruprasAdena pituH sakAzAdapyadhikataro dRDhadharmA sa samajani, For Private and Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma | tata ghyAcAryA nyava vijahuH, kamalazca cirakAlaM zrAdadharma prapAbya prAMte saGgatijA - prabodhaH jAtaH, evamanyairapi samyagdRSTinirbahuvyajanopakArakAraNaM jineM'zAsane kuzalatvaM rakSANIyaM, yataH svakIyaM samyaktvaratnaM jagati niHsapatnazonAmAdadhyAditi yaddarzananipuNatve kamalapratibodhaka sUridRSTAMtaH // tathA dvitIyaM nRSaNaM zrIjinazAsanaprabhAvanA, / / 133 / / / zrutAdivalena bahujanamadhye jineMdrazAsanoddIpana vidhAna mityarthaH, sA cASTadhA prajAvakaI na prAgevoktA, yatpunarihopAdAnaM tadasyAH svaparopakArakatvena tIrthakara nAmakarmanibaMdhanatvena ca prAdhAnyakhyApanArtha kiM ca sadatArthaprakAzakArakANi rAgaddepApahArakANi ca yAni vacanAni teSAM paiAnaHpAeyenopAdAnamapi na duSTaM saMbodhavRddhihetutvAt uktaM ca prazamaratiprakaraNe zrImaruimAsvAtivAcakaiH - ye tIrthakRtpraNItA / bhAvAstadanaMtaraizva parikathitAH / teSAM bahuzo'pyanu - kIrttana navati puSTikarameva // 1 // pi / sadveSajamAsevate'rttinAzAya // tadrAgArttiharaM / bahuza''pyanuyojya marthapadaM // ma For Private and Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 13 // yAtma- | // 2 // yahiSaghAtArtha / maMtrapade na punaruktadoSo'sti / tadvadrAgaviSaghnaM / punaruktamaH / STamarthapadaM / / 3 / / vRttyartha karma yathA / tadeva lokaH punaH punaH kurute // evaM virAgaprabovaH vArtA-heturapi punaH punazciMtyaH // 4 // zyataH punaH prajAvanopAdAnamihASTameveti dhyeyaM // 2 // tathA tRtIyaM jUSaNaM tIrthasevA, tIrtha ca vividhaM dravyato gAvatazca, tatra dravyataH zajayAdi, nAvatastu jJAnadarzanacAtridhArakA anekanavyajanatArakAH sA dhvAdayastasya vividhasyApi tIrthasya sevA paryupAsanA, zyaM ca vidhinA kriyamANA ca. vyAtmanAM samyaktvaM cUSayati, paraMparayA sikSiparyavasAnaphalA ca saMpadyate. yajuktaM zrIna gavatyaMge dvitIyazatasya paMcamoddezake-tahAruvANaM naMte samaNaM vA mAhaNaM vA pajjuvAsamA essa kiMphalA pajjuvAsaNA? goyamA savaNaphalA, seNaM bhaMte savaNe kiMphale? pANaphale,seNaM naMte NANe kiMphale? viNANaphale, evaM viNANeNaM paJcakANaphalo, paccakANeNaM saMyamaphale saMyameNaM aNaehaphale, aNamaheNaM tavaphale, taveNaM vodANaphale, vodANeNaM a For Private and Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma-kiriyAphale ; seNaM naMte akiriyA kiMphalA ? goyamA sipijjavasANaphalA panna prabodhaH teti' asthArthaH-he nadaMta ! tathArUpamucitasvanAvaM zramaNaM vA sAdhU, mAhaNaM vA zrA vakaM paryupAsamAnasya sevamAnasya jaMtoH paryupAsanA tatsevA kiMphalA ? kIhakphalapra. // 135 // daayin| prajhateti praznaH, ayottaraM-gautama ! zravaNaphaleti sighAMtazravaNaphalA, tatkiM. " / phalaM? nANaphaleti zrutajhAnaphalaM, zravaNAThi zrutajhAnamavApyate. evaM pratipadaM praznaH kAryaH, viNANaphaletti viziSTajJAnaphalaM, zrutajhAnAchi heyopAdeyavivekakAri vijJAnamutpadyate eva. paJcakANaphaletti vinivRttiphalaM, viziSTajJAno hi pApaM pratyAkhyAti. saMyamaphaletti kRtapratyAkhyAnasya hi saMyamo bhavatyeva. aNaehayaphaletti anAvaphalaH saMyamavAna kila navaM karma nopAdatte. tavaphaletti dhanAzravo hi laghukarmatvAttapasyatIti. vo. | dANaphaletti vyavadAnaM karmanirjaraNaM, tapasA hi purAtanaM karma nirjarayati. akiriyA For Private and Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAma- | phaletti yoganirodhaphalaM, karmanirjarAto hi yoganirodhaM kurute. sidhipAvasANAle. pryossH| tti silidANaM paryavasAnaphalaM sakalaphalaparyaMtavartti phalaM yasyAH sA tayA. zyaM tIrthasevAyAH sidhiphalatvaM vijhAya samyaktivabhistatra pravartitavyaM // 3 // caturtha jUSavaM sthairya, jinadharmaprati calitacittasya parasya sthiratvApAdAnaM, svasya vA paratIrthikasamR. // 13 // chidarzane pi sulasAvajjinapravacanaprati niHprakaMpatvaM, sarvaprakArairdRDhadharmatvamityarthaH, dRDha dharmaiva ca pumAn zrIparamezvarapraNItAgame prazasyate. yaduktamAgame-cattAri purisakA yA pannattA, taM jahA-piyadhamme nAma ege no dadhamme 1 daDhadhamme nAma ege no piyadhamme 2 ege piyadhammevi daDhadhammevi 3 ege no piyadhamme no dadhamme 4 ityAdi. atra tRtIyanaMgasyaiva sarvotkRSTatvamuktamiti. prAksUcitasulasAvRttAMtastvayaM-asmina jaMbUdIpe jastakSetre magadhadeze rAjagRhaM nAma nagaraM, tatra prasenajipatezcaraNasevAtatparaH svocitakalAkauzalavAna nAganAmA sArathiH parivasatisma, tasya pativrata For Private and Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org / / 137 // prabodhaH yAtma | tvAdipravaraguNAlaMkRtA pradhAna jinadharmAnurAgiNI sukhasA nAma priyAsIt. ekadA nAgasArathiH kutrApi gRhe kaMcidgRhasthaM pranRtatarapramodena svakIyotsaMge putrAn lAlayaMta vilokya svayaM putrAbhAvaH khena pImitamAnasaH san karatale mukhaM vinyasya ciMtayatisma aho maMdabhAgyo'haM yanmamaiko'pi putro nAsti, dhanyo'yaM yadetasya bahavo hRda yAnaMdajanakAH putrAH saMtIti tadaivaM ciMtAsamudre mamaM svapatiM vilokya sulasA vinayAnvitA madhuravANyA provAca svAmin navaccitte kA ciMtA yadya prAdurbhUnA ? so'vAdIt priye tu kApi ciMtA nAsti, paramekA puvAjAvaciMtAsti, sAcAtyaMtaM me mano vyathayati tataH punaH sulasA prAha svAmina ciMtAM mA kArSIH, putrotpAdanArtha sukhe - nAparakanyApANigrahaNaM vidhehi ? tadA nAgo jagAda he prANapriye ! mamAsmina janmanitvameva priyAsa, tvavyatiriktAH striyo manasApyahaM na prArthaye, tvatkudisaMnavameva ca putraratnaM vAMmi. tasmAt he kAMte tvameva kaMciddevamArAdhya putraM yAcastra ? tataH sukhasA Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prAdhA bAtma- prAha he nAya vAMuitArthasidhye alpaM devasamUhaM manasA vacasA kAyena ca jIvitAMte. | api nArAdhayAmi. paraM sarveSTasidhikAraNaM zrImatAmarhatAmArAdhanaM kariSye, punarAcAmtA ditapaHprabhRtIni vizeSato dharmakRtyAni vidhAsye. athaivaM sadAkyaiH kAMtaM saMtoSya sA satI trisaMdhyaM trijagannAthaM pUjayAmAsa, ap||130|| rANi ca dharmakRtyAni vizeSatazcakAra. evaM kiyayapi kAle gate ekadA iM'sabhAyAM dharmakarmatatparatve sulasAyAH prazaMsA nRt. tadaiko devasta parIdAM kartuM pRthivyAM samAga tya sAdhuvratarSaridro'pi sAdhumudrAM vidhAya sulasAgRhaM prAvizat. tataH sulasA muni sva. gRhAgataM vilokyAIdarcAprasaktApi sahasotthAya naktyA tatpAdapraNatiM vidhAya svagRhAgamanakAraNaM papraba. so'pyAcakhyA glAnasAdho rogachedanAya ladapAkatailaM yujyate, ta darthamihAgato'smyahaM. tat zrutvAtisaMtuSTahRdayA sA'pavarakAMtaH pravizya ladapAkamahAtailakuMnaM yAvadutpATitavatI tAvadivyaprabhAveNa sa kuMgo namaH, tato manAgavi citte dai. For Private and Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aAtma- | nyamavitrANA sA satI punarditIyaM kuMbhaM yAvadutpAdayituM lamA tAvat so'pi namaH, | evaM divyapranAvAttrayo ghaTA camAstato'pi sA hRdaye viSAdaM na dabhre, kiMtu kevalamiLa prabodhaH jajalpa, aho maMdanAgyAhaM yanmamedaM tailaM glAnasya mahAtmanaH sAdhorupakArAya na // 13 // jAtamiti sa devastasyA anaMguraM nAvaM dRSTvA savismayaH san svadivyarUpaM prAdurvidhAyai nAM jagAda, he kaThyANi ! iMdreNa svasanAyAM tava zrAvvaM prazaMsitaM, tatastatparIdArthamahamatrAgataH, ha punastaveMkRtavarNanAdapyadhikaM dharmasthairya nirIkSya tuSTo'smi. tato mattaH kamapISTArtha prArthayasveti. tadA sulasApi madhuravANyA taM devaMprati banASe, he deva yadi tvaM tuSTo'si tadA putrarUpaM meM vAMtiM varaM dehi ? tataH sa devo'pi tasyai chAtriM zadguTikA datvAbravIt . tvayA etA guTikAH krameNa nadaNIyAstava mahAmanojhAH su. tA naviSyaMtIti, tadanaMtaraM maducite kArye jAte tvayA punarahaM smaraNIyaH, ityuktvA devo divaM yayau. atha sulasayA ciMtitaM etAsAM guTikAnAM kramAnadaNeneyaMto bAlA For Private and Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vAdhaH bAtma- | naviSyaMti, teSAM ca bahUnAM malamUtrAdyazuciM ko mardayiSyati ? tasmAdetAH sarvA api | guTikA ekatra saMyojya nadayAmi, yena dvAtriMzadANopeta eka eva putro bhavet , iti viciMtya sA tathaiva tA guTikA praznAt , paraM daivayogAttasyAH kudau samakAlaM dA. MAm triMzadgAH prAdurAsan . tato garbhANAM mahAnAramasahiSNuH sA kRzAMgI kAyotsarga kR tvA taM suramasmApAt. tadA sa devo'pi smRtamAtraH sana sadyastatrAgatyedamabravIt, ki martha tvayAhaM smRtaH ? tadA sApi sarva nijavRttAMtaM jagAda. tato devaH prAha he jaDe ! tvayA na samyak kRtaM ; atha yadyapi te amoghazaktidhArakAH putrA bhaviSyaMti, paraM te dvAtriMzadapi samAnAyuSkavazAtsamakAlameva maraNaM prApyaMti, yA punastava zarIre garna vyathA vidyate tAmahamapaharAmi, svaM viSAdaM mA kRyAH, zzyuktvA tavyathAM hatvA devaH svasthAnaM gataH. atha sulasApi svasthadehA satI sukhena garbhAna vivANA pUrNe kAle dvAtriMzadANopetAn hAtriMzatsutAna prAsUta. nAgo'pi mahatAmaMbareNa teSAM janmotsavaM For Private and Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org // 149 // pravodhaH Atma- / cakre. te ca krameNa varddhamAnA yauvanavayaH saMprAptAH, tadA zreNikasya rAjJo jIvitavyamiva te sarvadA pArzvavarttino vavuH / anyadA zreNiko rAjA pUrvapradattasaMketAM ceTakabhUpateH putrIM sujyeSTAM prachannatayAnetuM vaizAlyA yadhaH suraMgAM dApayitvA rathArUDhAn hAtriMzatamapi nAgarathinaH sutAn sArthe gRhItvA suraMgAmArgeNa vaizAlIM prAvizata. sujyeSTApi tatra prAgdRSTacivAnumAnato magadhezvaramupalazyAtmano'tipriyAM cevaNAnAmnI laghuginIMprati sarvamapi tadvRttAMtamuktvA tadviyogamasahamAnA pUrva tAmeva zreNikasya rathe samAropya svayaM nijaratnAnaraNa karaMDakaM samAnetuM yAvatA tAvatsukhasAtmajA rA jAnaM pratyUcuH, svAmin patra zatrugRhe'smAkaM ciraM sthAtuM na yuktaM, tatastatprerito rAjA aNAmeva samAdAya sadyaH pazcAddalitaH / praya sujyeApi svaratnAbharaNakaraMDakamAdAya yAvattatrAgatA tAvat zreNikaM naidiSTa tadasAvapUrNamanorathA jaginyA viyogaduHkhena pImitA ca satI uccaiHkhareNa hA cellA hiyate hiyate iti pUccakAra tat zrutvA Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir barAma- | krodhAkulazceTako rAjA svayameva yAvatsannacho javati, tAvatpArzvastho vairaMgikanaTo rA. jAnaM nivArya svayaM kanyAyAH pratyAvRttyarthamacalat . tataH sa jaTaH sadyastatra gatvA suraM prabodhaH gAyA nirgabataH sulasAsutAn sarvAnapi samakAlamekavANenaivAvadhIt. tataH paraM suraM. 314zA gAyAH saMkIrNatvena sa yAvad dvAtriMzadrayAnAkarSayata tAvat zreNiko bahumArgamulaMdhya gataH, tatazca vairaMgiko naTaH pUrNApUrNamanorathaH san tataH pratyAvRttya ceTaka pAya taM vRtAMtaM nivedya svagRhaM gataH / atha zreNikapaH zIghaM rAjagRhamAgalyAtiprIyA cekSaNAM gAMdharva vivAhena pariNItavAn . tato nAgasulase rAjho mukhA sarva putramaraNavRttAMtaM zru. tvA tahu.khapIDite pratyartha vilepatuH, tadA zokasamujhe manayostayorbodhanAya zreNiko jayakumArayuktastatrAgatyetyamabravIt . no yuvAM vivekinau sthaH, bhavadbhayAmIhak zoco na kAryaH, yato'smin saMsAre ye ke'pyamI jAvA dRzyaMte te sarve'pi vinazvarAH saMti, mRtyoH sarvasAdhAraNatvAt. tasmAt zokaM vimucya sarmasAdhanaM dhairyamAlaMbanIyaM, athaivaM | For Private and Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- vairAgyasArAnirvAgniretau prabodhya rAjA banayakumAramaMtriyuktaH svagRhaM yayau. tatasto prabodhaH daMpatI api taM sarva pUrvakRtaduSkarmaNAM vipAkaM matvA vigatazoko nRtvA vizeSato dha. makarmaNi prayatnavaMtI banvatuH. athAnyadA caMpApuryA zrIvIrasvAmI samavasRtaH, parSado militAH, jagavatA desh||143|| nA prArabdhA. tadA zrIvI pranoruttamazrAvako daMDabatrakASAyAMbaradhArako aMbamanAmA parivATa tatrAgatya jagatlanu natvA nacitasthAne upavizya dharmadezanAM zuzrAva. tato dezanAMte aMbamo natyA pratuM natvetyavocat . svAminnadhunA mama rAjagRhaMprati gamanebA va. tate. tAvatsvAminoktaM jo devAnupriya ! tatra gatena tvayA nAgarathinaH priyAM sulasA nAmnI zrAvikAMprati asmAkamAdezAnmadhuravANyA dharmazudhiH pRSTavyA iti. tataH so'pi nagavaddAkyaM tatheti pratipadyAkAzamArgeNa gabana rAjagRhaM prApya pUrva sulasAyA gRhadvAre daNaM sthitvesthamaciMtayat , aho ! yAM prati trijagatsvAminA dharmazudhipraznaH kAritaH sA For Private and Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org // 144 prabodhaH / i 2 dhAma sulasA kIdRzI dRDhadharmiNI naviSyati ? prahamasyAH parIkSaNaM kurve. etadviciMtya sa vaikiyalabdhyA sadyo rUpAMtaraM vidhAya tadgRhaM pravizya sulasAta eva nikAmayAciSTa. sA tu satpAtraM vinAnyasmai prazanAdikaM na prayachAmIti svayaM prAkkRtAM pratijJAmavismaraMnI tasmai yAcamAnAya svahastena jidAM na dadau tato'sau tadgRhAnniHsRtya purA hiH pU rvasyAM dizi caturmukhaM caturbhujaM brahmasUtrAdamAlAnyAM virAjitaM haMsavAhanaM sAvilosamanvitaM padmAsanAsInaM raktavarNa evaMvidhaM sAdAdrahmarUpaM vidhAya caturmukhaizratuNI vedAnAM vanaM kurvan tasthau tadA hogya purA hiH pUrvadignAge sAdAdrA samAgato'stItilokamukhApravRttiM zrutvA ke cinnAgarikAstyarthaM kecitpunaH kautukavilokanArtha, evaM bahavo janAstava saMprAptAH paraM samyaktve'tinizcalacittA sukhasA tu svavataraNAtI zrutAmapyazrutAmiva kRtvA tatra naagmt| tatastAmAgatAM malA vaDo - dakSiNasyAM dizi garumAsanaM pInAvaraM zaMkhacakragadAzArGgadhanurdharaM lakSmIgopi Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma | kAdibhirvividhagogalIlAM kurvANaM viSNurUpaM vidhAya purAhahistasyaiau tadApi mithyAhasaMsargAdvinyatI sulasA tatra na jagAma. pravovaH / / 1495 / / athAsau tRtIye'hni pazcimAyAM dizi vyAghracarmAsanAsInaM vRSavAhanaM trinayanaM caMdrazekharaM pravahatsurasarinu SitajaTAdharaM gajacarmAvaraM smodhUli dehaM ekakara sthitazUparakaradhRtakapAlaM hRdi ruMDamAlaM pArvatImaMDitArthIgaM sAkSAnmahezarUpaM vidhAya sa kalajagajjanopAdikA madIyaiva zaktirasti, mavyatirikto na ko'pyanyo jagadIzvaro'stItyAdi paurajanAnAM puro bruvana purAdahistasthau tadA janamukhAdetadIzvarAgamanavArtA zrutvApi zuzradharmAnuraktayA sulasayA tu taddarzanaM manasApi na prArthitaM tato'sau caturthe dine uttarasyAM dizi pratyadbhutaM satoraNaM caturmukhaM samavasaraNaM kRtvA mahAprAtihAryavirAjitaM sAdAjjinarUpaM nirmAya tasthau tatrApi sukhasAM vinA ba vo lokastadanArtha gatA, tebhyazcAsau dharmAdezaM zrAvayAmAsa yathAsminnavasare enAM For Private and Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org // 146 // prabodhaH kAma | sulasAmanAgatAM matvA vaDastasyAH dogArthaM tadgRhe ekaM puruSaM preSIta. so'pi tatra gatvA tAmuvAca he sulase tavAtivacanaH zrImAnarhan vane samavasRto'sti taM namanArtha tvaM kathaM na gahasi ? tadA sA prAha he mahAbhAga ! yasmin tale adhunA zrImanmahAvIrasvAminaM vihAyAparastIrthakRnnAstyeva, vIrasvAminastvanyatra deze vihArazravaNAt sAMprataM kuto'trAgamanataMgava iti yathaiva zrutvA sa punaH prAha he mugdhe'yaM paMcaviMzo jino'dhunA samutpanno'sti yataH svayaM tatra gatvA tvaM kiM na baMdase ? sA prAha he dra ! hatre paMcaviMzo janaH kadApi na saMbhavet tasmAt ko'pyayaM mAyAvAn pu* rupaH kapaTATopairmugdhAn janAn vacayati tadA sa punarAcakhyau he na yattvayoktaM tatsatyaM, paraM yadyevaM kRte'pi zAsanonnatirjAyeta tarhi patra ko doSaH ? sAvocat etAdRbhvArttAkathanena tvaM tu mugdho dRzyase paraM jJAnadRSTyA ciMtaya ? savyavahAreNa kA zAsanonnatiH ? kiMtu pratyuta lokopahAsAdapavrAjanaiva jAyate iti, tatazca sa pumA Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH // 14 // Atma- | nuAya pazcAmatvA aMbaDasyAgre sarva tadvRttAMtamavAdIt. tadA aMbaDo'pi anuttaraM su. | lasAyA dharme sthairya jhAtvA aho yahIrasvAminA sanAsamadaM svayameSA dharmazukSipraznena saMnAvitA tayuktameva, yata caM mayA cAlitApyeSA na manasApi calitA. iti vi. ciMtya taM prapaMcaM saMhRya svamUlarUpeNa sa sulasAyA gRhaM prAvizat . tatastamAgataM dRSTvA sulasApi sAdharmikannatyartha sadyaH khamutyAya tatsaMmukhaM gatvA he trijagArisyopAsaka te svAgataM vidyate ? iti praznapUrvakaM tatpAdapradAlanaM kArayitvA taMprati svagRhacaisaM vaMdApayAmAsa, aMbamo'pi yAdRtaH san vidhinA caityavaMdanaM vidhAya tAmUce he mahAsati ! asmin narate tvamevaikA puNyavatyasi, yatastvAMprati zrIvIrasvAminA svayaM manmukhena dharmazudhipraznaH kAstio'sti. etat zrutvAtizayAnaMdasaMpannA sA ugavaDIracaraNa diganimukhIya zirasyaMjaliM kRtvA zrIvIraprabhumeva hRdi nidhAya prazastavANyA vIramastavIta. tateobaDo vizeSatastadAzayaparijhAnArya punastAmavocat mayAtAyAtamAtreNa lo. For Private and Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org // 148 // bhavAvaH nAma | kamukhAdasmina pure brahmAdyAgamanavArttA zrutA, tatra teSAM darzanArtha tvaM kiM gatA na vA ? tadA sA prAha he dharmajJa ! ye zrIjinadharmAnuraktAste puruSAH sakalarAgahe pAriva jetRnikhilamavyajanopakartRsarva sarvAtizayasamanvitasva te jo vinirjitasahasrakiraNa zrI manmahAvIrasvAminaM devAdhidevaM vihAya anyAn rAgadveSamAhAniratAnA eva niraM taraM strIsevAniratAn zatrudhanAditriyAtatparAn yAtmadharmAnabhijJAn khadyotopamAn brahmAdIn devAn dRSTuM kathamutsaheran ? yayA yena puruSeNa paramAhAdajanakaMpIyUSapAnaM kRtaM tasya dArodakapAnelA kathaM jAyate ? puryena bahuvidhamaNiratnAdivyavasAya vihita sa pumAn kAcazakalAdivyApAraM karttuM kayamiti ? atastvaM jinoktAvAn jAnan san zrIvIrajinopadiSTasarbharatAM mAM kathamevaM pRvasIti prathamo'pi itthaM dharme'tisthiraM sulasAyA vAkyaM nizamya tAmasartha zlAghayitvA svakRtahmAdirUpanirmANaprapaMcaM tadagre nivedya mithyAH kRtaM datvA tAmayartha zlAghayitvA yathAruciranyatrAgamat tasyAM " Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH // 14 // yAtma- | baDasya zrIvIrasvAmipArzva grahItadAdazavRtAH sapta zatAni ziSyA Asana. te caikadA | kAMpiDhyapurAtpurimatAlapuraM yAMtastRSA vyAkulInatA mArge gaMgAmahAnadI prAptAstatrAnyaM kamapi jalapradAyakajanamapazyataH svayaM ca parigRhItAdattAdAnaviramaNabatAH saMto'nyo. 'nye nya itthaM procuH. jo devAnupriyA asmAkaM saptazatImadhyAdekaH kazcitsvAnAM vidhAya cejjalapAnaM kArayati tarhi avaziSTAnAM sarveSAmapi vrataradANaM syAditi. paraM svasvavatabhaMganiyA na kenApi tahavaH pratipanaM. tatastannAdeyaM janamanAdAya sarve:pi tatraivAnazanaM gRhItvA hRdi zrImahAvIraM dhyAyaMtaH, aMvamAkhyaM svaguruM ca namaMtaH samAdhinA kAlaM kRtvA paMcamaM svarga prAptAH // aMvastu sthUlahiMsAM parityajan nadyAdiSu ke limakurvan nATyavikathAdyanarthadaMDamasamAcaran alAMbudArumRtpAtravarjitapAtrANi apari gRhNan gaMgAmRttikAmuktAnyavizepanamakurvan kaMdamUlaphalAnyarbujan AvAkarmAdidoSa TamAhAramasevan aMgulIyakamAtrAlaMkaraNaM dhArayan gairikAdidhAturaktavastrANi paridadhata For Private and Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma-punarvahannirmalaM kenApi gRhasthena dattaM vastreNa ca samyaga rItyA gAlitaM baDhikapamitaM praghoSaH jalaM pAtuM, dAdi zodhuM vA gRhNan. tAhagevADhakapramitaM jalaM snAnArtha gRhNan zrImaji napraNItazudhdharma eva caikamatiM bibhrat svakIyaM sakalamapi janma saphalIkRya prAMte yA. 150 // sannasamatiH san mAsikI saMlekhanAM kRtvA brahmalokaM prAptastatra divyAni devasukhAnyanunaya krameNa mAnavanavaM prApya saMyamArAdhanapUrvakaM siddhiM yAsyati. sulasA zrAvikA ca hRdayAMgoje eka paramezvarameva vivANA sarvottamasthairya SaNena svasamyaktvaM jUSayitvA tIrthakaranAmakarmopArjitavatI atraiva bharatadetreAgamicaturviMzatikAyAM catustriMzadatiza yasamanvito nirmamo nAma paMcadazastIrthakRddhAvI. evamanye'pi navyAtmano divyamAmIyasamyAvaratnaM viSayituM dharmasthairyaprayatnaM kurvatu, yena trijagatzekharapadaprAptinaveta // iti samyaktvasthairye sulasAkhyAnakaM // tathA paMcamaM bhUSaNaM jaktiH, pravacana vinayavaiyA. tyAdividhAnamityarthaH, zyaM ca sannAvena vidhIyamAnA samyaktvaM sutarAM vidrUpayati, . For Private and Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH bAtma- | meNa pravarataradevanarasaMpado mahAnaMdasaMpadazca dAyikA saMpadyate. atra bAhusubAhvAdidRSTAM to yathA-bAhusAdhunA samujhasadbhAvena zrImadgurvAdipaMcazatasAdhUnAM bAhArAnayanAdi bhaktiM kurvatA bahutaraM gogakarmopArjitaM, subAhusAdhunA ca teSAM vizrAmaNAdinaktiM ku pArvatA niHsapatnaM bAhubalamupArjitaM. tato hAvayetanatyA rUsamyaktvaM SayitvA prAMte samAdhipariNAmaiH prAptAni devasukhAni juktvA cAritraM samArAdhya muktinAjo vavatuH, vistaratastvetatprabaMdho graMthAMtarAdavaseyaH / ityaM pravacananaktemahAphalAni matvA navyarni tyaM tatra pravArttatavyaM iti jAvaH / / 5 // etAni paMca samyaktvasya jUSaNAni nadIpakA guNAH kIrtitAH, etairguNaiH samyaktvamalaMkriyate. aya ladANapaMcakaM vyAkhyAyate napasametyAdi, tatropazamo mahAparAdhakAriSyapi sarvayA kopapariyAgaH, saca kasyacitprANinaH kaSAyapariNateH kaTukAlAvalokanAnavati, kasyacitpunaH svabhAvA. | devetti. ayaM cAtmagatasamyaktvasyopaladakatvAdivekibhiryatnato dhAryaH / kiMca krodho. For Private and Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hAla- dayAnaSTamapi kAryamupazamAdeva punaH prAvati, nAnyathA, naktaM ca-koheNa vi hAra.. viyaM / upaUtaM kevalaM nANaM // damasAreNa ya risiNA / navasamajutteNa puNo sa. 5 // 1 // spaSTArthaya, asyA jAvArthastu damasArarSikayAnakAdavaseyastacedaM-asmin 115zA jaMbUdIpe / ratakSetre kRtAMgalAnAmanagarI AsIt , tatra siMharayo rAjA, tasya sunaMdA nAmapaTTarAjho, tatkudisaM..vo damasAraputraH, sa ca bAlatve eva hAsaptatikalAnipuNaH pitrodayAnaMdajanako'tIveSTaH saMjAtaH, yauvane ca pitrA viziSTarAjakanyApANigrahaNaM kArayitvA yuvarAjapade sthApitaH, sukhena kAlaM gamayatitma. ekadA tannagarAsanAdeze bhagavAna zrImahAvIrasvAmI samavasRtaH, devaiH samavasaraNaM vihitaM, parSado militAstadA siMhasyarAjApi saputraH saparijano mahA vaMdanArtha samAgataH, chatracAmarAdirAjacihnAni dUre vimucya paramezvaraM triHpradadigIkRtya paramabhakyA vaMditvocitasthAne japaviSTaH, svA. minA tasyAM narasuraparSadi dharmopadezo dattaH, parpatpratigatA, tato damasArakumAro jaga For Private and Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma- | vaMtaM namaskRtya vinayenetyavAdIt. svAmina bhavaduktaH sarvaviratirUpo dharmo me rucito. prabodhaH | 'haM devAnupriyANAM samIpe pravrajyAM gRhISyAmi na varaM mAtApitArAvApRce; tadA svAmI prAha yathA sukhaM devAnupriya mA pratibaMdha kA riti. tataH kumAro gRhamAgatya pi||153|| troH pura zyuvAca, no mAtApitarI adya mayA svAmino vaMditAstatpraNIto dharmo me rucitaH, atha navadanujJAto'haM saMmayaM gRhItuminAmi. tadA mAtApitarAvUcatuH putra / tvamadyApi bAlo'si anuktamogakarmAsi saMyamamArgastvatiduSkarastIkSNakhadhAroparicaM. RmaNasadRzo vidyate, sa cAtisukumAlazarIreNa javatA sAMprataM pAlayitumazakyastAmA. / t sAMsArikasukhAni muktvA pariNatavayasko nRtvA pazvAcAritragrahaNaM kuryA iti. etat zrutvA punardamasAraH prAha jo mAtApitarau yuvAnyAM saMyamasya duSkaratA darzitA tatra na saMdehaH, paraM sA duSkaratA kAtaranarANAmasti, dhIrANAM tu kimapi kArya zuSkaraM nai va. yaduktaM-tA tuMgo merugiri / mayaraharo tAva ho duttaaro|| tA visamA kjjgii| For Private and Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhAma- | jAva na dhIrA pavaGati // 1 // tathA'tRptatayA'naMtazo cuktapUrveSu niHsAreSu sAMsArikasu. kheSvapi me hA nAsti. tasmAnnavaMtovilaMbena mahyamAjhA prayanatAM, yato'haM saMyamagrahaprayoH | paM kuryA, zyevaM damasArasya saMyame nizcayaM vijJAya mAtApitarau tadIyaM niSkramaNamama hotsavaM cakratuH, tadA damasArakumAraH pravarSamAnapariNAmaH zrIvIrapArzve vrataM jagrAha, mA. tApitarau ca saparikarI svasthAnaM gatA. tato damasArarSiH SaSTASTamadazamAdivividhatapAMsi kRtvaikadA vIrapArzve evamasgrihaM gRhNAtisma. svAminnahaM yAvI vaM mAsadApaNatapa upasaMpadya vihariSyAmIti. svAminoktaM yathA sukhaM devAnupriyeti, tataH sa munirvahunirmAsadapaNatapaHkarmabhiH zarIraM zopayitvA nADyasthimAtrAvazeSaH saMjAtaH, tasmin samaye nagavAna varDamAnasvAmI caMpAyAM nagaryA samavasRtaH, damasAro'pi tatrAgataH, anyadA mAsadapaNapAraNAdine prathamapAruSyAM khAdhyAyaM vidhAya dvitIyapAruSyAM dhyAnaM dhyAyatastasya manasi etAdRg vicAraH samutpannaH, adyAhaM svAminaM pRjAmi kimahaM gavyo'navyo For Private and Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prbodhH| yAtma- | vA ? caramo'caramo vA ? mama kevalajJAnaM bhaviSyati na veti. athaivaM vicArya ma mu. | niryatra zrIvIrasvAminaH sthitA bAsan tatrAgatya bhagavaMtaM niHpradakSiNIkRtya vaMditvA paryupAsatesma. tadA zramaNo nagavAna zrImahAvIro damasAraMpratyevamavAdIt. jo damasAra! adya dhyAnaM dhyAyatastava hRdayakamale'yamadhyavasAyaH samutpannaH, ahaM svAminaM pR. hAmi kimahaM bhavyo'javyo vetyAdi. satyo'yamarthaH? muniH prAha evameveti.tataH svA / mI prAha no damasAra! tvaM javyo'si no'navyaH, punasvaM caramazarIro'si no'caramaH, / tava kevalajJAnaM tu praharamadhye samAgatamasti, paraM kaSAyodayena tadilaMbo bhaviSyati. damasAraH prAha svAmin kaSAyaM parihasSyiAmi. tatastRtIyapauruSyAM sa munirbhagavadAjJAM gRhItvA mAsadapaNapAraNake bhidArtha yugamAtradRSTayA zyApathyaM vilokayan yatra caMpA| nagarI tatra saMprAptaH, tadAnIM zIrSe sUryastapati pAdayoradhastAt grISmAtapenAtaptA vAbukA / mivatprajjvalati, tatpImyA vyAkulIto muninagaradvAre sthitvA ciMtayatisma sAMprataM For Private and Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mAtraH // 156 // / ma dharmAtapau dusshai| yadi ko'pyava nagarIvAstavyajano milati tAI taMprati nikaTamA pRchAmi tasmin samaye ko'pi midhyAdRSTiH kiMcitkAryaM vidhAtuM gahana tatrAyAtaH, to 'pi sanmukhamilitaM mahAmaMgala uttamati sAdhuM vilokyApazakunaM me jAtamiti ciM yana puradvAre sthitaH, tadA taM mithyAvinaMprati sAdhunA pRSTaM jo yasmin pure kena mArgeNAsannagRhANi prApyaMte ? tena ciMtitameSa nagarasvarUpaM na jAnAti, tato'ha menaM mahAduH khe pAtayAmi yena mamaitadduH zakunasya phalaM na vediti etaciya gapatisma jo sAdho'munA mArgeNa vraja yena gRhasthAnAM gRhANi sadyaH prApnuyA iti. tataH sarakhakhAvaH sa sAdhustaddarzite eva mArge calitaH paraM samAgatIviSamo'pasadRzo yatra padamAtramapi calituM na zaknoti sarvagRhANAM pazcAgA eva dRSTipathe yAMti ko'pi janaH saMmukho'pi na milati tadaitanmArgasvarUpaM vilokya kopAnalena prajjvalitaH sa sAdhuciMtayatisma vyaho etannagaralokA duSTAH, yato'munA pApiSTena For Private and Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 157 // yAtma | niHprayojanamevAhaM etAdRze duHkhe pAtitaH, etAdRzA hi duSTAH prANinaH zikSAyoprabodhaH gyAH, yaduktaM -- mRdutvaM mRduSu zlAdhyaM / kAThinyaM kaThineSu ca // bhRMgaH kRNoti kASTA - ni / kusumAni dunoti na // 1 // tato'hamapyetAn duSTalokAn kaSTe pAtayiSyAmIti. evaM vimRzya kopAkulaH sa sAdhuH kApi bAyAvini pradeze sthitvovAnazrutaM gaNayitumArabdhavAn tasya zrutasya madhye uddegajanakAni sUtrANi saMti, yatpranAvAd grAmo vA nagaraM vA janapadaM vA suvasamapi jaisaM gavet yatha sa sAdhuH kopena yathA yathA zrutaM yasmi tathA tathA nagare'kasmAtparacakrAdivArttAprAdurbhAvAt sarve'pi nagarakhokA bhItAH zokAkulAH saMtaH sarva svadhanadhAnyAdi tyaktvA kevalaM nijajIvitameva gRhItvA pratidizaM naSTAH, rAjApi rAjyaM tyaktvA naSTaH, nagaraMca zUnyaM kRtaM. tasminnavasare patanavastraskhalanapalAyanAdijanitakriyA vividhaTuHkhairduHkhitAnnagaralokAn vilokya kopAnnivRttaH sAdhuzciMtaya tisma, ho kimetanmayA kRtaM ? niHkAraNa mevaite sarve'pi lokA duHkhinaH For Private and Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prayovaH bAma | kRtAH paraM sarvajJavacanaM kathamanyathA javet ? tasmAtsvAminA pAprAguktaM tadeva jAtaM, ma yA mudhaiva kopaM kRtvA dhunotpadyamAnaM kevalajJAnaM hAritamiti tata evaM pazcAttApAn ku rvan pratikaruNArasammaH sa sAdhuH sarvalokAnAM sthirIkaraNAya samuhAnazrutaM praavrttyi|| 198 // tumArabdhavAn tanmadhye bahUnyAhAdajanakAni sUtrANi saMti, yatprajAvAduddasamapi grAmAdikaM sadyaH suvasaM syAt. vyatha yathA yathA sa tatsUtaM parAvarttitavAn tathA tathA pramuditAH saasu lokA nagaramadhye samAgatAH, rAjApi saharSaH svasthAnaM prAptaH, jayavArttA sarvApi TA, svasthItazca sarvalokaH, tataH tapaH zoSitazarIraH paramopazamarasanimagno damasAmunistatrAhAragRhItvaiva pazcAddalitaH, prAptazca savinayaM svAmisamIpaM tadA svAminA proktaM jo damasAra! yadya caMpAyAM nagaryo nidArtha gavatastava mithyAdRSTivacanAtkrodhaH samutpanna ityAdi yAvadupazAMta kopastvamiha saMprAptaH, vyayamarthaH samarthaH ? sa prAha tathaiveti punaH svAminoktaM bho damasAra yo'smAkaM zramaNo vA zramaNI vA kaSAyamuddahati For Private and Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org // 155 // prabodhaH Atma- sa dIrghasaMsAraM karoti, yastUpazamaM dadhAti tasya saMsAro'lpo navati etaddaco nizamya muniH prAha nagavan ! mahyamupazama sAraM prAyazcittaM dehi ? tadA svAminA tapaH pratipattirUpaM prAyazcittaM dattaM tato damasAramuniH svAmisamIpe'nigrahaM gRhItavAn yadA me kevalajJAnaM na - viSyati tadAhamAdAraM grahISyAmIti evamanigrahaM gRhItvA damasAramuniH saMyamena tapasA cAtmAnaM jAvayan vicaratisma. tatastasya sAdhoH pramAdajanitaM doSaM niMdato gamANasya ca nAdhyavasAyena saptame divase kevalajJAnaM samutpannaM devairmahimA kRtaH, tadanaMtara damasArarSi bahUn janAn pratibodhya dvAdaza varSANi yAvata kevalaparyAyaM pAlayi tvA prAMte saMlekhanAM kRtvA siddhiM gataH, iti upazamopari damasAradRSTAMtaH, evamanyairapi samyaktitvanirnikhilAnyaMtaratApa nivArake svaparopakArakAra ke paramopazamarase nimanIyaM, yathA paramAnaMdasukhazreNayaH samullaseyuH // iti upazamAkhyaM prathamalakSaNaM // 1 // tathA pravarataradevanarasukhAnAM parihAreNa kevalaM muktisukhA jilASaH saMvegaH, samya Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prayovaH bAma | gdRSTirhi nareMdrasureMdrANAM divyAnyapi viSayasukhAni nityatvAd duHkhAnubaMdhitvAcca duHkha tayA manyamAno nityAnaMdasvarUpaM modasukhameva sukhatvena manyate vati ceti. i. daM dvitIyaM lakSaNaM // 5 // tathA nArakatiryagAdisAMsArikaduHkhenyo nirvitA nirvedaH, samyagdarzanI Dhi janmAdiduHkhagahane saMsArakArAgAre gurutarakarmadaMmapA zikaistathA tathA kadarthyamAnaH pratikartumadamo mamatvarahitazca san duHkhena javavirakto javati idaM tRtI yaM lakSaNaM // 3 // // 160 // etau ca saMveganirvedI muktipadamApakatvAtsudRSTijanairdRda mahAvit sarvadAzrayaNIyau. dRDhapradA vRittAMtastvayaM-mAkaM dina garyo sujadraH zreSTI vasati tasya dattanAmA putraH, sa ca zaizave bAlaiH saha ramamANo dRDhaprahAreNa tAnmArayati tadA lokairdRDhaprahArIti tasya nAma dattaM praya pratyahamevaM kurvataM taM dRSTvA lokAH zreSTine upAlanaM daduH tataH zreSTi nA bahudhA vArito'pi sa krUratvAdAlAn mArayatyeva tadA lokai rAjJe tatsvarUpaM kathitaM For Private and Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prbodhH| yAtma- | tato rAjAdezAta zreSTinA svagRhAt sa niSkAsitaH / ayAtiGkarasvabhAvaH sa bAlaH | kApi nivAsamalajamAnazcaurapallyAM gataH, tatra kusaMsargAcauro jAtaH, ekadA ekasya daridrabrAhmaNasya gRhe sa cauryArtha praviSTaH, tadA zRMgAnyAmAnaMtI cauryAtarAyaM kurvatI saurabhayo tatsanmukhaM dhAvitA. sA ca tena nirdayana sadyaH khagena hatA. tato jAgRto brAhmaNaHka reNa yaSTimutpATya saMmukhaM gataH, so'pi tathaiva mAritaH,tadanupUtkAraMkurvANAsagargA brAhmaNya / pi tena mAritA, pazcAd mA buThan tadnastena dRSTastadA kuto'pi zubhodayAttasya manasi | vairAgyaM samutpanna, tataH sa cauro nirvedaguNayuktaH san ciMtayatima yAH kimidaM pApaM mayA pApiSTena kRtaM? dhigmAM narajanmani etAdRzyorapApakAriNaM, zyAdi viciMya paMca muSTimayaM locaM kRtvA sa cAritraM jagrAha. tato yAvadetApApaM me smRtimAyA tyati tAvanmayAnnaM pAnaM ca na grAhyamityajigrahaM grahItvA tatraiva pure pUrvaztolyAM sa kAyotsargeNa tasthau. tannagaralokairleSTuyaSTiprahArairAhnyamAno'pi damAmevAkarota, manAgapi cetasi For Private and Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ghoSaH ma-| na cudoja.sAImAsAnaMtaraM ca na ko'pi tatpApaM smArayatisma. tato dvitIyapratolyAM ma | kAyotsargeNa tasthau. tatrApi tathaiva jAtaM. evaM yAvacaturthapratotyA. tadaivaM duHkhamayasaMsAraviraktaH paramasaMvegarasasaMsaktazca san SabhirmAsaiH sarvamapi tatpApaM samUlamunmUlya keva lajhAnaM prApya tatdANaM sidhi jagAma. iti saMveganirvedayorupari dRDhamahArikayA // e tAM kathAM nizamyAnyairapi yAtmahitArthibhiryatnena to dhAryo. // iti dvitIyatRtIyaladaNaM // 2 // 3 // _____ tayA duHkhiteSu prANiSu apadApAtena duHkhanirAkaraNebA'nukaMpA, padapAtena tu kevalaM duSTastAvAnAM vyAghAdInAmapi svaputrAdau karuNAstyeva, paraM vastutaH sA karuNA na bhavatItyata ucyate apadapAteneti. sA cAnukaMpA dvidhA dravyato nAvatazca. tatra dravyato'nukaMpA kamapi dukhinaM dRSTvA satyAM zaktau tasya duHkhapratikAravidhAnena bhavati. sAvatastu yArDahRdayatveneti. zyaM ca dvidhApyanukaMpA iM'dattamAzriya sudharma pavat mamyaH | For Private and Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH / / 163 / / / vyAtma | vinirniraMtaraM samAzrayaNIyA. iha sudharmabhUpateH kathAnakaM cedaM - pAMcAla deze varazaktinAma nagaraM, tatra karuNArdrataH karaNaH paramadhArmiko jainamatAnusArI sudharmA nAma rAjA rAjyaM zAsti tasya nAstikamatAnuyAyI jayadevanAmA yaMtryasti. ekadA grAmAMtarA - dAgatena kenacireNa sthAnamamape upaviSTasya rAjJo'gre vijJaptiH kRtA svAmin madAlanAmA zrImAla patiH sAMprataM grAmaghAtasArthapAtAdiprakArairatyaMtaM lokAn pImayati. sa ca mahAduSTo javaMtamaMtareNa kenApi sAdhayitumazakyo'sti tat zrutvA rAjJA maMtrisa nmukhaM dRSTaM tadA maMtriNoktaM svAminnasau varAkastAvaUrjati yAvadbhavatA nAkamyate yaduktaMtAvadgarjati mAtaMgA / vane madarAlasAH // ziro'valamalAMgulo / yAvannAyAti kesarI // 1 // ityAdi maMtrivacaH zrutvA rAjJA ciMtinaM yo nijamaMDalasya kaMTako navani so'vazyaM nirAkaraNIyaH, anyathA rAjJo nItinaMgaprasaMgaH syAt. nItizAstre ca duSTanigrahaH ziSTapAlanaM ca rAjJo dharmetyAdizravaNAt tasmAdataH paramatrArthe vilaMba na kAryaH, For Private and Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prayodhaH sAma- | evaM viciMtya rAjA sadyaH svasainyaM saMmelya nijazatrormahAbalasyopari prasthitaH krameNa ko taddeze gatvA, saMgrAme ca taM jitvA tatsarvaskhaM gRhItvA mahAtAnaMdena nijanagarasamIpaM saMprAptaH, tataH pravezasamaye mahAjanena mahotsave kriyamANe bahusainyapasthito nRpatiryA // 16 // vanmukhapratolIpArzve samAgatastAvat sA pratolI patitA, tato'pazakunamiti jJAtvA vyAghuTya nagaravAhye'vasthito nUpaH, tato maMtriNA tatkAlaM tatsthAne eva navInA pra. tolI kAritA. ___atha dvitIyadine rAjJaH purapravezasamaye sApi tathaiva patitA. evaM tRtIyadi vase pi jAtaM, tato bahiHsthita eva tupatimatriNaMprati pRSTavAn . jo jayadeva eSA pra. tolI kathaM punaH punaH patati? atha kenopAyena sthirA javiSyati? tadA maMtriNA ke ritikaMcinnimittajhaM puruSamApUjya rAjJe uktaM, he mahArAja mayA pRSTenaikena naimittikenaivamuktaM asyAH pratoTayA adhiSTAyikA kAciddevatA kupitAsti, sA pratidinaM pratolI For Private and Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yovaH 161 ghAma- | pAtayati. yadi rAjhA mAtRpitRnyAM vA vahastenaikaM munuSyaM hatvA tadraktena pratolI si cyate tadA sA sthirA bhaviSyati, nAnyaiH pUjAvalinaivedyAdibhiH, etadvacanaM zrutvA rAjA prAha yadIhagjIvavaveneyaM pratolI sthirA maveta tarhi anayA pratolyA anena naga reNa ca mama kimapi prayojanaM nAsti. yaduktaM-triyate kiM suvarNena / zoganenApi tena ca / / karNantruTati yenAMga--zo heturniraMtaraM / / 1 // tasmAdyatrAhaM tatra nagarami. ti. tato maMtriyA IdRzaM rAjho nizcayaM vijhAya sarvAnapi mahAjanAnAkAryoktaM jo lokAH zrUyatAM manuSyavadhaM vinaSA pratolI sthirA na bhavati, manuSyavadhAdikaM tu nRpAdezaM vinA kartumazakyaM, tatmAnavatAM vicAre yatsamAyAti ta kurvatu. tato mahAjanena nRpAgre zrAgatya gaNitaM, svAmin vayaM sarvamapyetatkArya kariSyAmo avastUiSNIM kRvA sthAtavyaM. rAjhoktaM prajAbhiryat pApayuvaM niyate tasya SaSTo jAgo mAmapi sameti ta. smAdetatpApakArye sarvathA mennilASo nAsti. tataH punarapi mahAjanenA yAgraheNokaM For Private and Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 166 // ma. | svAmin pApAgo'smAkaM puNyAgo gavatAmityasmadaco'vadhArya sAMprataM navadbhirna japanI yaM. tadA rAjA tu maunamAdhAya sthitaH, tato mahAjanena pratigRhaM dravyasyodgrAhaNikA kRtvA tena dravyeNa kAMcanamayaH puruSo nirmApitaH, pazcAttaM puruSaM zakaTe saMsthApya ko TidravyapatrikAM ca tadagre muktvA nagaramadhye nadghoSitaM yadi mAtApitarau svahastena putra sya galamoTanaM ka vA devatAyai baliM prayotA, tArha tAbhyAmayaM kAMcanamayaH purupaH ko. TidravyaM ca dIyate. iti. atha tatraiva nagare mahAdariDo varadattanAmA brAhmaNo'sti, tannAryA rusomA, sA niSkaruNA, tayoH sapta putrAH saMti. tena varadattena tAmudghoSaNAM zruvA svAryA pRSTA, he priye laghuputramiMdradattaM davA idaM dravyaM gRhyate tarhi varaM, yato dravyaprAptau sarve guNA viSyati. uktaM ca-yasyAsti vittaM sa naraH kulInaH / ma paMDitaH sa zrutavAna gu | jhaH // sa eva vaktA sa ca darzanIyaH / sarve guNAH kAMcanamAzrayaMti // 1 // puna For Private and Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAma- jaDe dhanamAhAtmyaM pazya ? pUjyate yadapUjyo'pi / yadagamyo'pi gamyate // vaMdyate yada | vaMdyo'pi / tatpannAvo dhanasya ca // 5 // tayA he priye! etaghane gRhamAgate satibaha nirbrAhmaNojanAdidharmakRtyairetatpApaM sadyaH parihariSyAvahe, tato'trArthe kApi ciMtA na // 16 // kAryati. tadA tayApi dhanajhubdhayA niSkaru NatayA taddacastatheti pratipannaM. tato varadatte. na paTahaM dhRtvA proktaM mahyamidaM dravyAdi dIyatAM.ahaM gavannayaH putraM dAsyAmi. tadA ma hAjanena jaNitaM yadi tvaM nAryAsahitaH putrasya galamoTanaM kRtvA devatAyai baliM dadyAstahIdaM sarva tubhyaM dIyate nAnyathA. varadattena ta sarva pratipanaM. tadA pArzvastheneMdradattena tAM pituH pravRttiM zrutvA manasi ciMtitaM aho svArtha eva saMsAre priyo'sti. paramArya taH kopa kasya vasano nAsti. yaduktaM- vRdaM dINaphalaM tyajati vihagA' zyA di. punaraciMti yo daridro bhavati tasya prAyaH karuNA na bhavatyeva. naktaM ca-bunu | ditaH kiM na karoti pApaM / dINA narA niSkaruNA vaMti // AkhyAhi gadre priya For Private and Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / sama- | darzanasya / na gaMgadattaH punareti kUpaM // 1 // ityAdi. nato varadattena dravyaM gRhItvetyaM viciMtayanneva sa putro mahAjanAyArpitaH, mahAjanena ca sahastracaMdanapuSpatAMbUlaniva kakuMDalake yUrakaTakamuktAphalahAraprabhRtiviSaNairnRpayitvA rAjasamIpamAnItaH, tadA rAjhA pi sAlaMkAraM mAtApitRsamanvitaM bahRdhinagaralokairveSTitaM vikamitavadanamiMdradattaM dRSTvA ca. matkRtena naNitaM. re mANavaka! mAMgataM viSAdAvasare vaM pramuditajanava hakasitavadanaH kathaM dRzyase ? maraNAra kiM na vibhepi? tena bhazitaM he deva. yAvazyaM nAgavati nA vanetavyaM. aAgate tu niHza kaiH soDhavyaM. yaduktaM___tAvadeva hi tavyaM / yAvanyamanAgataM / AgataM tu cayaM dRSTvA / prahartavyamazaM kinaiH // 1 // punarapIdattenoktaM ko rAjan ! ekaM nI nivAkyaM bravImi, navadbhiH sarvalokaizca sAvadhAnatayA zrotavyaM. loke hi pitRsaMtApitaH zizurmAtRzaraNaM gabati. mA trodejitaH pitRzaraNaM ca gabati. unnAbhyAmuddejito rAjJe zaraNaM gabati. rAjhApi saM For Private and Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma- | tApito mahAjanazaraNaM gabati. paraM svAmin yatra mAtApitarau putrasya galamoTanAdi ku| rutaH, rAjA prerako bhavati, mahAjano 'vyaM datvA hananAthai gRhNAti, tatra paramezvaraM vi. nA kasya zaraNaM pratipadyate ? kasyAgre ca svaduHkhaM nivedyate ? naktaM ca-mAtA yadi // 16 // viSaM dadyAt / pitA vikrINate sutaM // rAjA harati sarvasvaM / zaraNaM kasya jAyate // // 1 // tasmAno rAjan paramezvarameva zaraNIkRtya dhIratvena maraNaduHkhaM soDhavyaM. evaM tadvacaH zrutvA'tikaruNArasamamena rAjhoktaM bho lokAH kimartha javadbhireSa bAlahananAdiprayAso vidhIyate? pApahetunAnena nagareNa anayA pratovyA ca mama prayojanaM nA. styeva, yato'smin saMsAre ye kepi prANinaH saMti te sarve'pi jIvitArthino vidyate, paraM maraNaM ko'pi na vAMgatiH, tasmAdAtmahitavAMbatA puruSeNa kasyApi hiMsA na karttavyA, sarveSvapi jIveSu anukaMpA radaNIyeti. athavaM sadhairyamanukaMpAtatparaM rAjAnaM satvavaMtaM ca mANavakaM dRSTvA tuSTayA pratolyAdhiH For Private and Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir lAma- | TAyakadevatayA iyorupari puSpavRSTiH kRtA, tatdaNameva ca sA pratolI nirmitA. tataH protaH pramuditaH sarvo'pi lokaH satyamanasA rAjho guNAna varNayana dayAmayaM zrIdharma cAnumo dayan khasvasthAne saMprAptaH, rAjApi mahotsavena tayaiva pratolyA puraM pravizya nijamaMdi. // 10 // raM samAjagAma. iMdradatto'pi saharSa svagRhaM gataH, sarve'pi janAH sukhino jAtAH, tadA bahumircavyAtmabhirdayAmayaH zrIjinadharmaH pratipannaH, zyanukaMpAyAM sudharma padRSTAMtaH, evamanyairapyAtmadharmopaladikA sarvasukhazreNipratipAdikA nikhilajagajaMtuSvanukaMpA rada NIyA, zyanukaMpAkhyaM caturtha lakSaNaM // 4 // tayA paMcamamAstikyalaNaM,astItimati rasyetyAstikastasya bhAvaH karma vA AstikyaM tatvAMtarazravaNe'pi jinoktata vaviSaye nirAkAMdApratipattiH, jinavacane pratyaya zyarthaH, prAstikyena hi jIvadharmatvena apratya damapi samyaktaM ladate tadAna yAstika ityucyate / / yadAgamaH-manaznameva saccaM / ni| ssaMkaM jaM jiNehiM pannattaM / / suhapariNAmo sammaM / kNkhaasuvisutiyaardin||1||gaa| For Private and Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma-) vArthastu padmazekharakathAgamyaH,sA caivaMbodhaH asmin jaMbUDhIpe bharatakSetre pRthivIpuraM nAma nagaraM, tatra padmazekharanAmarAjA rAjyaM zAsti, ekadA tannagarAsannacaitye bahusAdhuparivRtAH, zrIvinayaMdharasUrayaH samavasRtAH, rAjA // 11 // bahulokasamanvitastadaMdanArtha gato, gurunniH sakala gavyopakArAya dharmopadezo dattastadA pa dmazekharalUpaH zrIgurUpAM samIpAtsamyagjIvAditatvaparamArthamavavudhya vajralepavatsvahRdaye dhA. | syatisma. anyairapi ca bahanirmavyaiH samyaktvaratnaM prAptaM, tataH sarvo'pi nRpAdilokaH savinayaM guruM natvA svasthAna prAptaH, gurakho'pi tato viha yAnyana gatAH, atha padmazekhara nRpatiH zrIjinoktatatveSu paramAstikyaM bibhrANaH sukhena kAlaM gamayati. tathA yaH ko'pimaMda. buddhiH zaTho jIvAditatvAdi na manyate taM puruSaM varasArathivRSabhamiva damayi vA sanmArga mAnayati. punarbhUpaH sanAyAM bahubhiH prakAraiH sakalajanAnAM puronnaktirAgeNa gurUNAM guNAna varNayati, tathAdi-zrUyatAM no lokA asmina loke mamatvarahitA jIvadayA For Private and Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ma- prarUpakA duSTavAdigaNasya jetArogatakaSAyA nirupamopazamara jArapUritahRdayArAgadveSaviH / prabodhaH muktAvaviraktA nAzitamadanavikArAH sighiramaNyAM vihitaparicArAH parityaktasannadra | vyA :sugRhItacAritravararatnAH sarveSvapi satveSu karuNAkaraNodyatA durdharapramAdasiMdhuravidhAna // 17 // siMhopamA evaMvidhAH zrIguravaH saMti, ye prANino hi manuSyatvAdisakaladharmasAmagrImavA pyaitAharaguNayuktAna gurUn sevaMte te dhanyAH, ye punasteSAM vacanAmRtaM piti te dhanyatarA zyAdi. tathegvacanarasena sa nRpatirba huna zavyalokAn pradAlitapApakarmamalA na vidhAya jinadharma sthApayati. paraMtavaiko vijayo nAma zreSTisutastasmin nRpavacane ma tItimakurvANonAlisma bho naranAya yattvaM munona varNayasi tAsarvamapi palAlatuvyaM vidyate, yataste pavanAcaladhvajapaTavacaMcalaM cittaM nijanijaviSayaprasaktAnIDiyANica ka yaM rodhuM zaknuvaMti? devAdInAmapi tadrodhane azakta vAditi. etatzrutvA rAjJA ciMti tamayaM duSTaburvAicAla bamasamaMjasaM jalpana anyAnmugdhajanAn sumArgAtpAtayiSyati.. For Private and Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pryossH| Atma- | ato'sau kenApyupAyena pratibodhya iti viciMtya svasya paramasevakaM yadanAmAnaM puruSa | pratyekAMte AdiSTaM go yada! tvayA vijayena sArdha maitrI kRtvA taMprati svakIyamativi zvAsamutpAdya kathamapi tasya ratnakaraMDake mamedaM mahAmUlyaM ratnAbharaNaM prakSepaNIyamiti. / / 173 // tadA yakSeNApi rAjho vacanaM tatheti pratipadya vijayena sAdha mahAmaitrI vihitA. taMprati sutarAM vizvAsazcotpAditaH. tata ekadAvasaraM vijJAya tadAgaraNaM vijayasya ra nakaraMmake dipvA rAjAnaMprati sarvo'pi vRttAMto niveditaH, tadanaMtaraM ca rAjhA puramadhye zyaM vAratrayamudghoSaNA kAritA. zrUyatAM jo lokA avaikaM mahAmR vyaM rAjhoratnAcaraNaM na la. nyate, tatkenApi ced gRhItaM bhavettArha zIghaM samarpaNIyaM, nocetpazcAdapi jhAte sati | tadgrAhakopari mahAdaMDaH prapatiSyatIti. evamudughoSaNAM kArayitvA sarvapaurajanAnAMgRha zodhanArtha svasevakAH samAdiSTAH, tato gRhazodhanaM kurvadbhistairvijayasya gRhe ratnakaraMga | kamadhyasthitaM rAjho ratnAcaraNaM vilokya pRSTaM no kimetaditi? sa pAhAhaM na jAnAmi For Private and Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH dAma- | punastairuktaM goH svayamevaitaSaNaM corayitvA na jAnAmIti kathaM gaNasi? tadA vijayo jayAt kimapi vaktumazaknuvan maunamAdhAya sthitaH, tatastairapi sa baMdhanairgADhaM badhvA nR | pasamIpamAnItaH, nRpeNa ca cavanirasya vayo na kartavya iti prabannamAdizya sanAsamadaM // 14 // cauro'yamato haMtavya zyuktvA vadhakenyaH samarpitaH, tadA tatsvajanasaMbaMdhiprabhRtayaH sarve'pijanAH pazyaMti, paraM prayadameva cauraM jhAtvA ko'pi taM na mocayati, tato jIvita vyanirAzo dInavacanaiH sa yadaMpati gaNatima. jo mitra tvaM kayamapi rAjAnaM prasannI kRtya kenaciracamenApi daMmena mahyaM jIvitavyaM dApaya? tadA yado'pi tadavo'vadhArya rA. jAnaM vijhapayatima, svAmin yathAyogyaM daM kRtvA enaM mama mitraM muMca? sakalakatyA lAzrayaM jIvitavyaM ca dehi? tatazca rAjA kupita zva krUradRSTiM kRtvA prAha yadyayaM mad gRhAttai tena pUritaM pAtraM gRhItvA viMdumAtramapi cUmAvapAtayan sakale'pi nAre bhrAM vA | tatpAtraM matpuro muMcati taya'naM jIvaMta radAmi, nAnyatheti. ayaM ca nRpAdezo yadoNa For Private and Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma | vijayA proktaH, vijayenApi maraNajayAdbhItena svajIvitavyasya kRte sarvamapi tatpratipannaM. tataH padmazekhara nRpatiH sarvAnapi svapaurajanAnA kAryaivamAdideza, jo khokA padya puprabodhaH ramadhye sthAne sthAne vINAveNumRdaMgAdivividhavAditrANi vAdayat ? tato'timanohAri rUpadhAriNaM sarvaidriyasarvasvApahAriNaM paNAMganAgaNaM pratigRhaM nartayateti lokairapi jUpavAkyAttathaiva kRtaM. / / 175 / / / ar vijayaH zabdarUpAdiviSayANAmatirasiko'pi maraNabhayAteiMdriyavikAro niru mAnasazca santatailapUrNa pAtraM sakale'pi pure bhrAmayitvA pazcAt nRpasanAyAmAgatya tatpAtaM yatnena nRpapurato muktvA nRpaMprati praNAmaM kRtavAn tato jUpaH kiMciddihasya vijayaM prati vA jo vijaya! eteSu gItanRtyAdiSu atyaMtaM pravartamAneSu satsu tami taralAni manaiMDiyANi tvayA kathaM ruhAni ? sa natvA prAha svAmin maraNajayAt. yaduktaM - 'marasamaM vijayaMti ' tato rAjA prAha jo vijaya ! viSayatRSitena tvayA For Private and Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nAma- | yadyekanavena maraNanayenecaM pramAdo hatastanaMtanavavramaNajIkho jhAtatatvA munIzvarA | anaMtAnarthajanakaM pramAdaM kathaM sevaMti ? etad pavacanaM zrutvA'pagatamohodayaH sa vija yo'pi vijhAtajinadharmaparamArthaH san zrAvakadharma pratipannavAn . tato rAjAmasAdharmika // 116 // tvena tasya bahumAnaM kRtvA mahatAmaMbareNa taM gRhaM nItavAn . tadAnaMditaH sarvo'pi lokaH pratipadaM rAjho guNAn gItavAn . evaM padmazekharo rAjA bahUn javyAna jinadharme sthApa yitvA pratidinaM sarmamahimAnaM vistArya ciraM rAjyaM prapAvyAdhiparamAstikyaH surarAjannavanaM saMprAptaH, zyAstikye padmazekharadRSTAMtaH / etacaritraM NavyAtmaNiHsamyak vaha daye parinAmyAstikye vizeSato yatnaH kartavyo yathA sukhena niHzreyasAdhigamaH saMpa vate. zyAstikyanAma paMcamaM ladANaM // 5 // etAni upazamAdIni paMca samyaktvasya ladANAni. etaiH parasthaM parodamapi samyatvaM samyagupalakSyate iti bhAvaH / aya pavighA yatanA vyAkhyAyate. paratIrthakAdivaM For Private and Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1:39 // khAtma- | danetyAdi, paratIrthikAH parivrAjakanikunnautikAdayaH paradarzaninaH, AdizabdAt rudraprabodhaH viSaNusugatAdayaH paratIryikadevAH; tayAIpratimAladANAH svadevA api digaMbarAdibhiH kutIrthi kaiH svIkRtAH, nautikAdigirvA parigRhitA mahAkAlAdayasteSAM sarveSAM vaMdanaM stavanaM // 1 // namaskaraNaM ca zirasAbhivAdanaM / 2 / etad dvayamapi sampakvijina kartavyaM. tatkaraNe hi tapktAnAM mithyAvAdeH sthirIkaraNaM syAt . pravacanamArochAravRttI tuvaMdanaM zirasAnnivAdanaM. namaskaraNaM praNAmapUrvakaM prazastadhaninirguNotkInimi yuktaM. anyatra punarevaM dRzyate-vaMdaNayaM karajoDaNa siranAmaNapUyaNaM na zha neyaM / / vAyAzna mukkAro namasaNaM maNapamAnayatti // 1 // tayA paratIthi kaiH pUrvamasaMnASitena satA samyagdRSTinA taiH sahAlapanamISadbhASaNaM / 3 / saMlaMpanaM ca punaH punaH saMjASaNaM / tad dvayamapi varjanIyaM, tasaMASaNe hi taiH saha paricayaH syAt , tatazca teSAM vinaSTAcArazrava| NAdizi mithyA vodayo'pi keSAMcikAyate. iti. taiH prayamaM saMSitena tu amaMtrama For Private and Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ghAma- | lokApavAdaH,yAta kiMcitsvaspaM vAcyamapIti !{ tathA te nyaH paratIrthikebhyo'zanapAyotaH nakhAdimasvAdimavastrapAtrAdikaM sudRSTinA na dAtavyaM, taddAne hiyAtmano'nyeSAM ca pazyatAM janAnAM teSu bahumAnasanAvAnmithyAtvaprAptiH syAt . zhahi prtiiryikaanaamshnaadi|| 17 // dAnamanukaMpAM vihAya pratiSirka, anukaMpAgocarApannaM tu tenyo'pi dAnaM dAtavyaM. yata | uktaM-savehipi jiyohiM / duUyajiyarAgadosamohehiM / / sattANukaMpaNachA / dANaM na kahaMpi paDisiti // 5 // ____ tayA teSAmeva paratIrthikadevAnAM tatparigRhita jinaviMdhAnAM ca pUjAdinimittaM gaM. dhapuSpAdikaM samyagdarzijina preSaNIyaM. AdizabdAdinayavaiyAvRttyayAtrAdikaM ca teSAM na kartavyamiti etatkaraNe hi lokAnAM mithyAtvaM sthirIkRtaM syAta. / 6 / etAnniH para tIthikAdivaMdanavarjanaprabhRtibhiH SayitanAbhiryatamAno bhavyA mAnojanRpapurohitavana| pAla va samyaktvaM nAtikAmati. zaha dhanapAlavRttAMtastvivaM-avaMtInagaryA sarvadharo) For Private and Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir chAma- nAma rAjhaH purohito vasatisma. tasya dhanapAlazojAnAkhyau hau putrau tau ca pAmityA prayogaH diguNayuktatvena rAjho bahumAnanIyAvatAM, ayaikadA tannagaryA sibsenAcAryasaMtAnI. yAH zrIsusthitAcAryAH, pustakAMtare zrInadyotanasUriziSyAH zrIvardhamAnasUrayobahunavya // 14 // janaprabodhArtha samAgatAH, tadA sarvadharasyApi tatra gamanAgamanato gurunniH saha prItirjAtA, ekadA tena guravaH pRSTAH, svAmin gRhAMgaNamau koTidravyaM nihitamAsIt tadabahathA gavepitamapi na prAptaM. atha kathaM tatprAptiH syAta? tadA gurubhiH kiMcidihasya proktaM yadi labhyate tadA kimu? tataH sarvadhareNoktaM svAminnadhaiM vijya dIyate. tadA gurubhiH stadgRhaM gatvA kenacitprayogeNa tatkAlaM sarva mapi dravyaM prAduSkRtya darzitaM, tataH sarvadha reNa tasya puMjadayaM vidhAya gurakho vijJaptAH svAminnadha 'vyaM gRhyatAM? gurubhiruktaM 'vyeNAsmAkaM kimapi prayojanaM nAsti, dRzaM tu sadapi 'vyamasmAbhiH parityaktaM, vipreNoktaM tarhi kathamadha yAcitaM? gurunirUce gRhasArasyAdha dIyatAM? tenoktaM madgRhe'paraM kiM For Private and Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAma- | sAramasti? gurubhirUce bhavataH sArantaM putradayaM vidyate, tanmadhyAdekaH putro dIyatAM? e | tat zrutvA vipro viSAdaparaH san maunamAdhAya sthitaH, guravastvanyatra vijahuH. zraya kha vodhaH vipro gurUpakAraM smarannapi tAn pratyupakartumazaknuvan zabyapIDita va kAlaMgamayan vi.|| 170 // yatA kAlena rogapImitaH saMjAtaH, tadA putrAnyAmaMtyAvasthocitAM dharmatriyAMgdhiAya pi. taraM mAnasaduHkhena duHkhitaM vijJAya pRSTaM, bho tAta vaJcitte yadbhavettanivedaya? tadApi trA sarvamapi vRttAMtaM nivedya proktaM no putrau vanoIyormadhye ekazvAstriM gRhItvAmA manRNaM kurutaM? etadvacaH zrutvA dhanapAtastu jInaH an adhomukho vya sthitaH, tadA zo. jinenoce gotAtAhaMdIdAM gRhiSyAmi tvamanRNInava? cemi ca paramAnaMdaM dhAraya? ena. sunavaco nizamya sarvadharavitrI devalokaM gataH, tato mRtaniyAM kRtvA zojanena zrIvardha mAnamUriziSyazrIjinezvarasUrigurUNAM pArthe dIdA gRhItA. ayadhanapAlo ruSTaH santa dinA deva jainadharmadeSI va va. avaMtyAM sAdhUnAmAgamanamapi niSidhvAn. tatastatra yazrI For Private and Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- | saMvena gurUNAM pArzve lekha saMpreSyedaM niveditaM svAmin yadi zoganAya dIdAMnAdAsyaprayogaH starhi gavaH zUnyastu nAgaviSyat gabasya ratnAkaropamatvAt . zoganadIdaNe hi tavA tA dhanapAlapurohito mithyAmatitayA ruSTaH san jUyasI dharmahAni kroti.athaitvRttaaN||40|| taM vijhAyAcAryAH zojanaM gItArtha jJAtvA zujadine vAcanAcArya vidhAya muniyugalena sahopa'vazAMtyartha nAyinIprati preSayAmAsuH, zojanAcAryo'pi gujhiyA tato viha. tya krameNa ujjAyanyAM sametaH, tatra purapratolI pihitAM dRSTvA rAtrau bahireva sthitaH, prAtaH pratitra maNaM vidhAya yAva-puramadhye praviSTastAvaghnapAlaH saMmukhaM mIlitaH, tena ca dharmadeSiNA zojanamanupaladayetyamupahAsavacaH proktaM- gardanadaMta nadaMta namaste ' evaM zrutvA zoganena vAtaramupalakSyApi taduktiyogyameva prativacaH proktaM-kapivRSaNAsya va yasya sukhaM te, iti zrutvA punardhanapAlenoktaM- kutra navedbhavadIyanivAsaH ' zoganenoktaM-' yatra navenavadIyanivAsaH ' For Private and Personal Use Only Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir protaH // // TAma- atha dhanapAlo bhrAturvaca upalakSya lajjitaH sana kAryArtha bahirjagAma. zo janastu puramadhye praticaityaM jinavaMdanaM vidhAya yAvaccaityenyo bahirAgatastAvatsaMgho'pi saM. movya guroH padakamalaM praNamyAgre upaviSTaH, tadA zojano'pi zoganavANyA dharma zanAM datvA sarvasaMghasaMyukto vAturguhaM gataH, vrAtA casanmukhamAgatya paramavinayena praNamya ramyA citrazAlikA nivAsAya tasmai dattA. mAtRkalatrAdibhizva bhojanasAmagrI kriya mANA zojanena vAritA. prAdhAkarmikAhAraH sAdhUnAmagrAhya itigurvAjhAmaraNAt. na taH zobhanAjhyA sAdhunirAhArAnayanArtha zraghAbugRheSu gamyamAne dhanapAlo'pi tatsA theM cacAla. taminnavasare kasmiMzcit zraghAbugRhe ekayA kayAciniHsvazrAvikayA sAdhUnAM puro dadhi muktaM, tadA sAdhutiH sA pRSTA idaM dadhi zuSmasti? tayoktaM dinatrayasyAsti. munibhiruktaM tarhi ayogyamidaM, jinAgame niSitvAt. // etat | zrutvA dhanapAlena te pRSTA daM dadhi ayogyaM kathaM ? tairuktaM nijabhrAtA pRtanIyastadA / For Private and Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prayogaH Atma- | dhanapAlo dadhinAM samAdAya zolanAcAryasamIpaM gatvetipapraba, daM dadhikathamazuddhaM? lokaistu dadhi amRtatulyaM gIyate, yadyasmin dani jIvAna darzayestarhi ahamapi zrAvaka eva cavAmi; anyathA tvaM mugdhajanAnAM vaMcaka eva. etadbhAturvacaH zrutvA zojana nvaa||10 // ca ahaM tava jIvAna darzayAmi paraM tvayA svavacaH pAlanIyaM. tato dhanapAlena tadaMgIkRta te zojanAcAryA alaktakaM samAnAyya dadhinAMDamukhe mudrAM dApayitvA pArzva caikaM niLa kArayitvA dANaM yAvadbhAMmamAtape monitavAn . tato dadhinAMmasya bidreNa niHsRtyAla. ktake sthitAH zunA jaMtavaH, tAna svayaM dRSTvA dhanapAlAya dArzatAH, dhanapAlopi tAMzvalato jaMtUna dRSTvA manasi vismitaH san dhanyo jagati jainadharma iti punaH punarabavIta . tasminnevAvasare'sya cetasi tatvarucirUpaM samyaktvaM prAdurbhUtaM. tato'sau gurUNAM pA. dhai samyaktvamUlAni dAdazavratAni prapannavAna . tadAsau devamahataM guruM susAI dharma ca | jineMdranASitameva pramANayana hRdi kevalaM paMcaparameSTidhyAnaM kurvan paramazrAvako banva; For Private and Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra rAma | nyaM dharme cetasyapi na dadhAra. pravocaH // 184 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yazobhanAcArya zvaM prAtaraM pratibodhya gurusamIpaM gataH, dhanapAlastu SaniryatanAti mAnaH sukhena samyaktvAdidharmamArAdhayan kAlaM gamayatisma. tasminnavasare kenaciduSTavizeSa jojanRpayoktaM he mahArAja ! dhanapAlo javatpurohito jinaM vinAnyaM kamapi devana namati, nRpeNace evaM tarhi tatparIkSAM kariSye, pathaikadA gojarAjo mahAkAladevagRhe gatvA saparikaro rudraM namazcakAraH paraM dhanapAlo na rudraM namatisma kiMtu svakaramudriari sthitaM jiname namaskRtavAn tato jojastatsvarUpaM vijJAya svasthAnamAgatya dhUpapuSpAdipUjAsAmagrImAnAyya dhanapAlaM pratIyAdideza. gho dhanapAla ! devapUjAM krUvAzImA ? tato dhanapAlo nRpAjJayA sadya utthAya pUjAsAmagrIM ca gRhItvA prathamaM vAnyA maMdiraM praviSTaH tatazcakitaH san bahirniHsRtya rudra maMdiraM gatastavApItastato vilokya sadyo niHsRtya viSNumaMdiraM praviSTaH, tatra ca svottarIyavastraM parikhaDUpeNa ni For Private and Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma-) dhAya bahirnirgatya ca zrIrupanadevajinAlaye gatvA prazAMtacittaH san pUjAM vidhAya rAja dAraM smetH| rAjJA tatpRSTata eva herakA muktAyAsan , tanmukhAlAgeva sarvo'pi vRttAMtastena jhAtaH, t|| 105 // | to dhanapAlaH pRSTastvayA devapUjA kRtA? tenoktaM mahArAja samyaktayA kRtA. penoktaM javAnyAH pUjAmakRtvaiva cakitaH san kathaM tadgRhAdvahirnirgataH? tenoce rudhiraliptAyu. dhahastAM lalATataTe kRtabhRkuTi mahiSamardanakriyAM kurvatI gavAnI dRSTvA nItaHsannaI sa. yo bahirnirgataH, sAMprata yudhasamayo'sti na tu pUjAsamaya iti vinAvya tatpUjApi na kRtA. punartRpenoktaM rupUjA kathaM na kRtA? tenoce-akaMThasya kaMThe kathaM puSpamAlA / vinA nAsikAyAH kathaM gaMdhadhUpaH // akarNasya karNe kathaM gItanAdA / apAdasya pAde kathaM me praNAmaH // 1 // punapatiruvAca viSNoH pUjAmakRtvA tatsaMmukhaM va. | straM nidhAya kathaM tvaM kariti bahirnirgataH? napAla navAca-svastriyamutsaMge nidhAya For Private and Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Ama prabodhaH / / 186 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa sthito'nRta, tadA mayA ciMtitaM, sAMpratamete aMtaHpure sthitAH saMti, to nAyaM pUjAsamayaH, yaH kazcitsAmAnyo'pi pumAn yadA svastriyAH samIpe tiSThati tadA satpuru* SastatsamIpe na prayAti, ete tu trikhaMDasvAmino'to'dhunA eSAM pArzve madgamanamayuktaM, iti vicArya dUrata eva pazcAdalitvA catuHpathe gahatAmapi janAnAM dRSTipAtAvaraNAya tatsaMmukhaM mayA vastraM nihitaM, punarnRpeNoktaM madAjJAM vinaiva tvayA RSa devapUjA kathaM kRtA? tenoce rAjan ! bhavatA devapUjA karaNAjJA dattA ut, devavaM tu mayA uSanasvAmi nyeva dRSTamatastasyaiva pUjA kRtA. tasya devatvasvarUpavarNanaM cedaM - prazamarasa nimamaM dRSTiyugmaM prasannaM ! vadanakamalamaMkaH kAminI saMgazUnyaH // karayugamapi yatte zastrasaMbaMdhavaMdhyaM / tadasi jagati devo vItarAgastvameva // 1 // punardhanapAlenoktaM he rAjan ! yo rAgaddeSayuktaH so'devastatra devatvA jAvAta saMsAratArakatvamapi nAsti, devastu saMsArasArako navet, tAdRzaH zrIjinarAja evaiko'stiloke, to muktyartha sudhIjiH sa eva se For Private and Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH 11203 11 Atma-vyaH, zvaM vividhayuktiyuktaM dhanapAlavaco nizamya bhojanRpatiH kudeve saMdigdhacittaH san tatprazaMsAM cakAra. anyadA rAjJA mithyAtvavipragaNapreritena yajJaH kArayitumArabdhaH, tatra yajJakartRnirhomArthaM vahnau prakSipyamANamajaM pUtkurvataM dRSTvA rAjJA dhanapAlaH pRSTaH, ho prayamajaH kiM vakti ? tenoktaM rAjan zrUyatAM yadayaM vakti-nAhaM svargaphalopabhogara siko nAnyarthitastvaM mayA / saMtuSTastRNabhakSaNena satataM sAdho na yuktaM tava / svarge yAMti yadi tvayA vinitA yajJe dhruvaM prANino / yajJaM kiM na karoSi mAtRpitRbhiH putraistathA bAMdhavaiH || 1 || iti zrutvA rAjAMtaH kupitaH san tUSNInUya sthitaH / yayaikadA rAjJA ekaM mahatsarovaraM kAritamAsIt, taddarSAkAle nirmalajalairnRtaM zrutvA paMDita paMca zatyAdiparikareNa saha taddarzanArthaM jagme tatra paMDitaiH svasvabuddhyanusAreNa navIna kAvyaiH sarovarNanaM kRtaM, dhanapAlastu tUSNInUya sthitaH, tato rAjJA dhanapAlAyoktaM tvamapi sarovarNanaM kuru ? tadA sa uvAca kAvyaM - eSA taDAgamiSato bata dAnazAlA / matsyA For Private and Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hAma- | dayo rasavatI praguNA sadaiva / / pAtrANi yatra bksaarsckrvaakaaH| puNyaM kiyanavati | tatra vayaM na vidmaH // 1 // prabodhaH ____etaghnapAlavacaH zrutvA rAjAtIva cukopa, citte caivaM ciMtayatisma, aho'yaM mhaa||1 // | duSTo mama kIrtikAraNamasya dRSTayorapi na sukhAyate. kiM cedRgvacanairupaladito'yaM mama gururUpo dveSI vidyate; anyathA yadaparaivi praivarNitaM tasyAyaM svakIyo niMdAM kathaM kuryAt ? athAhamevAsya kiMci pratIkAraM kariSye. tavAnyaiH pratIkAralaM. kevalamasya cakuSI eva dUrIkurve. evaM manasi vitriya rAjA tUSNI dUtaH sana tA natthAya yAvakArAcatuSpathe samAyAtastAvadekA vRtA kanyakAvataMktikarA saMmukhamAgatA, tAM dRSTvA rAjopAca, jo vidaUnAH zrUyatAM-kara kaMpAva sira dhuNe / buDhDhI kahA kahez' iti zrutvA kazcitpamita uvAca-hakAratAM yamanaDAM / nanaMkAra kare // 1 // tadAvasarajho dha napAlo vidvAn jagAda, jo rAjan ! zaM vRkSA yatkiMcidakti tat zrUyatAM? yayA For Private and Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Ama- kiM naMdiH kiM murAriH kimu ratiramaNaH kiM nalaH kiM kuberaH / kiM vA vidyAdharo'sau prabodhaH kimaya surapatiH kiM vidhuH kiM vidhAtA // nAyaM nAyaM na cAyaM na khA na hi na vA nApi nAsau na caiSaH / krImAM kartuM pravRtto yadiha mahitale nRpatirbhojadevaH // 1 // // 10 // atra pUrvArdhe vRkSAM prati kanyAyAH praznaH, uttarArdhe cottaraM. tato nUpa etatkAvyaM zrutvA hRSTacittaH sana zdamabravIt, no dhanapAla ahaM tuSTo mArgaya svayathocitaM vAMvitaM varaM? ta dA dhanapAlaH sarovarNanasamayonavaM rAjho duraniprAyaM svabudhibalena jJAtvetthaM provAca rAjana vAMtiM yadi dadAsi tarhi prasadya netradayaM mahyaM dehi? idaM vacaH zrutvA rAjAtivismitaH san ciMtayatisma yA vArtA kasyApi puro mayA na prakAzitA sAnena kathaM jhAtA ? kimasya hRdi zAnaM vartate ? ityAdi vimRzya bahudhA dAnasanmAnAdinipeNa dhanapAlaH pUjitaH, pRSTazca kathaM jJAtastvayA madanniprAya iti. tadA dhanapAlo jagAda zrIjinadharmasevanodtabudhivalAditi. evaM zrutvA rAjA jinadharmaprazaMsAM cakAra. dhana For Private and Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 10 // yAtma- | pAlo'pi vikhyAtaM jainadharma pAlayAmAsa. tato dhanapAlena-jaba pure jiNanavaNaM / / prabodhaH samayavicha sAhu sAvayA jaba // taba sayA vasiyavaM / pavarajalaM iMdhaNaM jaba // 1 // ityAdi zrAdhadharmavidhiprakaraNaRSanapaMcAzikAdayo graMthA viditAH, bahvI jinazAsanonnatizca kRtA, evaM yAvajIvaM SabhiyatanAniH samyaktvAdidharmamArAdhya prAMte saMyamaM prapAvya dhanapAlo devatvaM prAptaH // iti dhanapAlavRttAMtaH // etena vyAkhyAtA pAvidhApi yatanA. atha dhamAkArA vyAkhyAyaMte-rAjAniyoga ityAdi, tatAniyojanamanibato'pi vyApAraNamaniyogaH, etAvatA samyaktvavato yat kArya pratiSi tannRpAgrahakAraNavazAdinAM vinA dravyataH samAcaranapi navyajanaH kozAvezyAdikhi samyaktvAdidharma na nAzayati. kozAvRttAMtastvayaM-pATalIpuranagare purA zrIsthUlanadramunipArzve gRhItasamya. tvamUladAdazavratA kozanAmavezyA stisma. sA caikadA rathikopari tuSTena nUpena tasmai | dattA. tataH sA kozA tamaMtaHkaraNe'nibaMtyapi nRpAdezavazAdaMgIcakAra. paraM tasya rathi For Private and Personal Use Only Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prbodhH| A.pra.) no'ye sarvadA sthUlanadramuni varNayAmAsa. tathAhi-saMsAre'smin samAkIrNe / bahuH / niH ziSTajaMtunniH // sthUlanadrasamaH ko'pi / nAnyaH purusssttmH|| 1 // iti. etat zrutvA sArathistasyA raMjanArtha gRhodyAne gatvA tayA saha gavAde napavizya svvi||11|| jhAnaM darzayAmAsa. tadivaM-pUrva svavANenAmrardhASikAM vivyAdha, tato'nyabANena taMbANaM, tamapItakhANenetyevaM svahastaparyaMta bANazreNI kRtvA yAmadhuMbikAM kareNAkRSya tasyai datvA tatsaMmukhaM dadarza. tataH sA kozApyadhunA me vijJAnaM pazyetyuktvA sthAlamadhye ekaM sarSaparAziM kRtvA tatra puSpAbAditAM sUcI vinyasya tapari devIva cArugatyA nRtyaM ca. kAra, paraM na sUcImukhena pAdayorvighA, na ca sarSaparAzirapi manAm vikIrNaH, tata 2 baM tasyAzcAturya vilokya sa prAha he sunage'hamamunA tava vijhAnena tuSTo'smi, vada vaM? kiM tunyaM dadAmi ? sA jagAda no mayA kiM duSkaraM vihitaM ? yattvaM raMjito'si. anyAsena hi yasmAdadhikamapi kRtyaM kimapi duSkaraM nAsti. For Private and Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma | anyacca-na dukkaraM yaMtrayaTuMbitoDaNaM / na dukkaraM sikiyanacciyA // taM dukaraM jaM camahANunAvo / jaM so muNI pammamami vu // 1 // sukaraM nartanaM manye / sukaraM buMbi kartanaM // sthUlana hi yaccakre / zikSitaM tattu duSkaraM // 2 // punarapi sA proce sh|| 192 // kamAlamaMtriputraH zrIsthaladro dvAdaza varSANi mayA sArdhaM purA jogAn bhuMkvA pAdgRhItacAritro'traiva citrazAlAyAM zurUzIlagAksthitaH, tadAnIM yadekaikavikArakAraNamanyasya lohamayazarIrasyApi puMso vratanAzakArakaM syAt, tAni sarvANyapi parasajojana 1 citrazAlAnivAsa 2 yauvanavayo 3 jaladAgamakAla 4 prabhRtivikAra kAraNAni taM mahAmuniM giriM siMhasphAlA zva doSayitumadamANi vavuH, tathA tasminmunIzvare madIyA dAvAvAdivikArA vyapi pAnIye prahArA zva nirarthakatAMnejuH yaduktaM - vezyA rAgavatI sadA tadanugA patI rasairbhojanaM / zudraM dhAma manoharaM navavapurnavyo vayaHsaMgamaH // kAlo'yaM jaladAgamastadapi yaH kAmaM jigAyAdarAt / taM vaMde yuvatIprabodhakuzalaM For Private and Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH // 103 // yAma | zrI sthUlana muniM // 1 // tathA punarnijatratamadataM rakSitu nibanmAnavo yatra strIsamIpe ekamapi daNaM sthAtuM na samarthastatra zrIsthUlanadro bhagavAna pradatatrataH san sukhena caturmAsIM tasthau yataH kiM bahu varNyate ? zrIsthUlabhadrasamo'tiduSkara kAryakarttA ditau ko'pi naro nAstIti pathaivaM sthUlabhadramunervarNanaM nizamya pratibuddho rathikaH kozAM punaH punarnavA stutvA ca tyayAhaM saMsArAbdhau nimajjan rakSitaH, ityAdi vadan sadyo gurupArzva gatvA taM jagrAha kozAdi nijasamyaktvaratnayuktA satI ciraM zrAddhadharma prapAbya sadgatinAva iti rAjAniyoge kozAdRSTAMtaH // tathA gaNaH svajanAdisamudAyastasyA niyogo gaNAniyogaH, etAvatA samyaktitvano yatkartumayogyaM tatsvagaNasyAgrahavazAd dravyataH kurvannapi sudRSTiviSNukumArAdikhi samyaktvAdidharma nAtikrAmati yathA viSNukumAreNa gannasyAdezAdvai kriyarUparacanAdiprakAreNAtyaMta jinamata dveSI namucirnAmA purohitaH svakIyacaraNaprahAreNa datvA saptamanarakA tithirvihitaH, svayaM ca muninA tatpA For Private and Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 14 // yAtma- | pamAlocya svakIyaM samyaktvAdidharma samyagArAdhya ca paramasukhinA saMjAtamiti. e- / prayogaH | vamagre'pi nAvanApUrvakamudAharaNAnyupayujya vAcyAni. tathA balaM nAma balavataH puruSasya haThaprayogastenAniyogo balAbhiyogaH 3 tathA surasya kuladevatAderaniyogaH surAniyogaH 4 tathA kAMtAramaraNyaM tatra vR. ttirvartanaM nirvAhaH kAMtAravRttiH, yaddA kAMtAramapi pIDAhetutvAdiha pIDAtvena vivaditaM, tataH kAMtAreNa pIDayA vRttiH prANavartanarUpA kAMtAravRttiH kaSTena nirvAha iti yAyat 5 tathA gurakho mAtRpitRprabhRtayaH, yauktaM-mAtA pitA kalAcAryA / eteSAMjhAtayastathA // vRdhA dharmopadeSTAro / guruvargaH satAM mtH||1|| eteSAM nigraho nirvadho gurunigrahaH 6 ete pa: jinazAsane AkArA apavAdAriMDikA iti yAvat . zdamatra tAtparyapratipannasamyaktvasya jaMtoryatparatIrthikavaMdanAdikaM pratiSitaDAjAniyogAdiniretaiH pa. | niH kAraNainaktiviyukto dravyataH samAcaranapi samyagdRSTiH samyaktvaM nAticaratIti. kiM | For Private and Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma- caite hi alpasatvAna jaMtUnAzrityApavAdAH proktAH saMti, na tu mahAsatvAn . ymuktNho| na calaMti mahAsattA / sunijjamANAna sudhadhammAna // zyaresiM calaNanAve / paz nanaMgo na eehiM // 1 // vyAkhyA-mahAsatvAH pumAMso rAjAdiniH shudhdhrmaatsunni||15|| dyamAnAzcalatvaM prApyamANA api saMto na calaMti, paramitareSAmalpasatvAnAM kadAciccalanagAve sati etairAkAraiH pratijJAbhaMgo na bhavati. etadarthamete AkArA pAgame saM. gRhItA iti gAthAdArArthaH // atha pam bhAvanA vyAkhyAyaMte-damityAdi, idaM sa. myaktvaM paMcANuvrata triguNavrata catuHzidAvratarUpasya paMcamahAvratarUpasya cAritradharmasya mU. lamiva mUlaM kAraNamityarthaH, kIrtitaM kathitaM tIrthakarAdiniriti sarvatra saMbaMdhaH. yathA hi mUlarahito vRdaH pracaMDavAtakaMpitaH san dANAdeva nipatati, evaM dharmatarurapi sudRDhasamyaktvamUlavihInaH kutIrthikamatamArutAMdolitaH san sthiratvaM nAsAdayediti tasya mU. lasAdRzyamuktaM 1 tathedaM samyaktvaM dharmasya dAramiva dAraM pravezamukhamityarthaH, yathA hi For Private and Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- | akRtahAra nagaraM samaMtAtprAkAravalayaveSTitamapiyanagArameva bhavati janapravezanirgamAnA | prabovaH vAt. evaM dharmamahAnagaramapi samyaktvadArazUnyaM sat azakyapravezaM syAditi tasya DA. tuvyatvamuktaM. tathA pratiSTitaH prAsAdo'sminniti pratiSTAnaM, samyaktvaM kila dharmasya pr||15|| tiSTAnamiva pratiSTAnaM, yathA hi payaHparyataH pRthvItalagatagartApUrakapIcarahitaH prAsAdaH sudRDho na bhavati, tathA dharmadevagRhamapi samyaktvarUpapratiSTAnavarjitaM nizcalaM na bha. vediti tasya pratiSTAnasAmyamuditaM 3 tathA samyaktvaM dhamasyAdhAra vAdhAra Azraya iti yAvata.yathA nRtalamaMtareNa nirAlaMbamidaM jaganna tiSTati, evaM dharmajagadapi samyaktvaladApAdhAraM vinA nAvatiSTati. iti tasyAdhArasAdRzyaMgaditaM / tathA samyaktvaM dharmasya nA. janamiva jAjanaM pAtramityarthaH / yathA hi kuMmAdigAjanavizeSavarjitaM dIrAdivastuvRMdaM vinazyati, evaM dharmavastunivaho'pi samyaktvajAjanamaMtareNa vinAzamAsAdayediti tasya jAjanasAmyaM proktaM. 5 tathA samyaktvaM dharmasya nidhikhi nidhiH, yayAhi prdhaanniH| For Private and Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prayovaH // 107 // yAma | dhiM vinA mahAImaNimauktikakanakAdidravyaM na prApyate, tathA samyaktvamadAnidhAnasyAprAptau satyAM nirupamasukhazreNisaMpAdakaM cAritradharmavittamapi na lanyate iti tasya nidhisAdRzyamuditaM 6. ityetAbhiH patirbhAvanA nirvAvyamAnamidaM samyaktvaM sadyaH pravarataramodasukhasAdhakaM bhavatIti. patha SaT sthAnAni vyAkhyAyaMte-yasti jIvetyAdi, prasti vidyate jIvaH pratiprANi svasaMvedana pramANasiddhacaitanyasyAnyathAnupapatteH, tathAdi -- cai tanyamidaM na jUtAnAM dharmaH, takarmatve sati tasya caitanyasya sarvatra sarvadA copalabdhiprasaMgAt pRthivyAH kAThinyavat na ca caitanyaM sarvateSu sarvadA copalanyate, loTAdau mRtAvasthAyAM cAnupalaM nAt nApi caitanyamidaM jUtAnAM kArya, pratyaMtavilakSaNatvAdeva kAryakaraNAvasyAnupapatteH / tathAdi - pratyata eva kAThinyAdisvanAvAni jUtAni pratIyate caitanyaM ca taddilakSaNaM, tataH kathamanayoH kAryakAraNabhAva iti ? tasmAnna dharmo na ca bhRtakArya caitanyaM vyasti cedaM pratipANisvasaMvedana pramANa sidvaM. For Private and Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prayovaH rAma | lokApavAdacyAta kiMcitsvalpaM vAcyamapIti | 4 | tathA tenyaH paratIrthikebhyo'zanapAnakhAdima khAdimavastra pAtrAdikaM sudRSTinA na dAtavyaM, taddAne hiyAtmano'nyeSAM ca pazyatAM janAnAM teSu bahumAnasAvAnmithyAtvaprAptiH syAt iha hi paratIrthikAnAmazanAdidAnamanukaMpAM vihAya pratiSiddhaM, anukaMpAgocarApannaM tu te jyo'pi dAnaM dAtavyaM yata uktaM - saverdipi jiNehiM / duyajiyarAgado samohehiM | sattANukaMpA / dAeM na * kahaMpi paDisiddhaMti // 5 // // 178 // // tathA teSAmeva paratIrthikadevAnAM tatparigrahita jina vidyAnAM ca pUjAdinimittaM gaM puSpAdikaM samyagdarzicirna preSaNIyaM vyAdizabdAddinayavaiyAvRttyayAtrAdikaM ca teSAM na karttavyamiti etatkaraNe hi lokAnAM mithyAtvaM sthirIkRtaM syAt / 6 / etAniH para tIrthakA divaMdana varjanaprabhRtidhiH SaTryitanAviryatamAno bhavyA mA jojanRpapurohitavanapAla zva samyaktvaM nAtikrAmati iha dhanapAlavRttAMta svayaM-yavaMtInagaryo sarvavaro For Private and Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrAma- sti, kutaH? sarvadA etatsadbhAvasyAnAvaprasaMgAt, tasmAdasya sukhaduHkhAnunavasya kAraNaM prabodhaH svakRtaM karmaiva natvanyaditi siko jIvaH karmaNAM kartA iti; anena kApilamatakalpa. nA nirastAH nanvayaM jIva, sarvadA sukhAbhilASyevAsti, na tu kdaapyaatmnoduHkhmji||1||nnaa laSati. tato yadyasau svayameva karmaNAM kartA tarhi kathaM duHkhaphaladAni karmANi karotIti? nacyate, yathA hi rogI roganivRttimibannapi rogAgintavAdapathyakriyAsamu. dbhavaM nAvikaSTaM jAnannapi cApathyakriyAmAsevate, tahadeSo'pi jIvo mithyAtvAnintasvAtkathaMcikAnannapi duHkhaphaladAni karmANi karotIti na kazciddoSaH 3. tayA sajIvaH kRtaM svayaM niSpAditaM zubhAzubhaM karma vedayati, svayamevopaTukte anujava 1 lokAgama 3 pramANatastathaivopapadyamAnatvAt . tathAhi-yadi svakRtakarmaphalagoktRtvaM jIvasya nAMgIkriyate tarhi sukhaduHkhAnujavakAraNasya sAtAsAtavedanIyakarmaNanapanogo'pinasyAt , tathA ca sati jIvasya sidhAkAzayoriva sukhaduHkhAnunavo'pi na syAt, asti cA For Private and Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH 11 200 1! , yAtma | yaM sukhaduHkhAnugavaH pratiprANisvasaMvedanapramANasiddhaH, tasmAdanubhavapramANato jIvasya svakRtakarmaphalabhoktRtvaM niSpannaM. tathA loke'pyeSa jIvaH prAyo noktA siddha:, yataH sukhinaM kaMcitpuruSaM dRSTvA loke vaktAro javaMti, puNyavAneSa yaditthaM sukhamanujavatIti, tathAgameSu jaineSu itareSu ca jIvo bhoktA siddhaH - 'savaM ca parasatayA / bhuMjai kammamaNunA vanuM jazyaM' tathA ' nAz2uktaM dIyate karma / kalpakoTizatairapi ityAdivacanAt itthaMca siddha eSa jIvaH svakRtakarmaNAM bhokteti yanena hi noktRjIvavAdinAM durmataM nirAkRtaM 4 tathA punarasya jIvasyAsti vidyate nirvANaM modaH prayamarthaH - vidyamAnasyaiva jIvasya rAgadveSamadamohajanmajarAmaraNarogAdiduHkhadAyarUpo'vasthAvizeSo moda pratyucyate; so'sya jIvasyAsti, na punaretasya sarvathA nAza iti etena pradIpa nirvANa - yamanAvarUpaM nirvANamastItyAyasaGkataM prarUpayaMtaH saugatavizeSA pAstAH te hi pradIpasyevAsya jIvasya sarvathA dhvaMsa eva nirvANamAhuH tathA ca tadacaH - dIpo yathA ni * For Private and Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma-) kRtimanyupeto / naivAvaniM gabati nAMtaridaM // dizaM na kAMcididizaM na kAMcit / snehadayAtkevalameti zAMti // 1 // jIvastathA nirvRtimabhyupeto / naivAvaniM gabati nAMtarida // dizaM na kAMcididizaM na kAMcit / klezadayAtkevalameti zAMti // 2 // // 101 // iti. etaccAyuktaM dIdAgrahaNAdiprayAsavaiyarthyAt, pradIpadRSTAMtasyApyasightvAt . tathAhi -na pradIpavateH sarvayA vinAzaH, kiMtu tathAvidhapudgalapariNAmavaicitryAM te evaM vahnipu. gadA nAsvaraM rUpaM parityajya tAmasaM rUpAMtaraM prApnuvaMti, tathA vidhyAte pradope'naMtarame. | va kiyatkAlaM tAmasapudgalarUpo vikAraH samupalanyate, cirakAlaM cAsau yanopalanyate, tataH sUkSmatarapariNAmasadbhAvAdaMjanarajovat, aMjanasya hi pavanenApahiyamANasya yatkRThaNaM raja uDDIyate tadapi pariNAmasaudamyAnopalanyate, na punarasattvAditi. tato yathA| naMtaroktasvarUpapariNAmAMtaraM prAptaH pradIpo nirvANa zyucyate, tathAjIvo'pi karmavirahi. taH kevalAmUrtajIvasvarUpaladANaM pariNAmAMtaraM prApto nirvANa ityucyate, tasmAd phuHkhA For Private and Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- | didayarUpA sata eva jIvasyAvasthA nirvANamiti sthitaM 5. tathA asti punarmodasyoprabodhaH pAyaH samyaksAdhanaM, samyagdarzanazAnacAritrANAM muktisAdhakatayA ghaTamAnatvAt. tathAhi -mithyAtvAjhAnaprANihiMsAdi'STahetusamudAyo yadi sakalamapi karmajAlaM smutpaadyi||10|| tuM samarthosti, tatastahirodhitayA samyagdarzanAdyanyAsaH sakalakarmanirmUlanAya samarthaH syAdeva. na caivaM mithyAdRSTinA vihito'pyupAyo muktisAdhako bhaviSyatIti vAcyaM;ta. sya mithyAtvikRtopAyasya hiMsAdidoSakabuSitatvena saMsArakAraNatvAditi. anenApi modopAyAjAvapratipAdakadurNayantiraskRtaH 6. etAni jIvAstitvAdIni SaT samyaktva. sya sthAnAni proktAni. samyaktvameSu satsveva bhavatIti jAvaH. atra ca pratisthAnaka mAtmAdisidhaye bahu vaktavyamasti tattu nocyate graMthagahanatAprasaMgAditi naktaM saptaSaSTinedaiH samyaktvaM // 1 // kiMceha ye navyAMgino vastumAtrasidhau parasparasApedaM kAlAdipaMcakaM kAraNatayA | For Private and Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabovaH Atma-] pramANayaMti teSAmevaitAdRksadgRtasamyaktvaratnasvAmitvaM navati, nAnyeSAmekAMtavAdinAM. yaktaM-kAlo 1 sahAya 2 niyAI 3 / puvakayaM / purisa 5 kAraNe paMca // samavA e sammattaM / egaMte hoza mibattaMti // 1 // caM svarUpaM paramAtmarUpa-nirUpakaM ci. // 103 // | traguNaM pavitraM // samyaktvaratnaM parigRhya navyA / jaMtu divyaM sukhamadayaM ca ||shaa pra. vacanasArochArA-dyanusAreNaiSa varNito mayakA // samyaktvasya vicAro / nijaparacetaHprasattikRte // 3 // ||iti zrIjinazaktisUrI'caraNAMgojamadhukRnnibhaiH zrIjinalAbhasUriniH saMgRhIte zrAtmaprabodhagraMthe samyaktvanirNayo nAma prathamaH prakAzaH samAptaH // zrIrastu // // atha dvitIyo dezaviratiprakAza pAranyate. // tatra tAvaduktasvarUpasamyaktvamUlakottamAtmabodhaprAdurbhAve sati keSAMcidAsannanavyA For Private and Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma- | nAMyazcAritramohanIyakarmadayopazamatodezavirayAdilAnaHsaMpadyate sa pradaryate-sadAtma | bodhena vizudhinAjo / bhavyA hi kecitsphuritAtmavIryAH / / jati sArvoditazudhdha. maiM / dezena sarveNa ca kecidAryAH // 1 // asyArthaH-satA sad tenAtmabodhena vi. // 10 // | zudhibhAjo nirmalI batAH kecigavyAH sphuritamulasitamAtmavIrya yeSAM te tayAvidhAH saMtaH pUrvoditaM sarvapraNItaM zuddhaM dharma viratiladANaM dezena jaMti, kecitpunarAryAH satpuruSAH sarveNa jati. etAvatA keciddezaviratiM lanaMte, kecitsarva viratimityAzayaH / tatra tAvaddezaviratiprAptyAdisvarUpamAviSkrIyate-ha dvitIyeSu kssaaykessu| dINopazAMteSu vizA tirazvA // samyaktvayuktena zarIriNaiSA / lanyeta dezAdiratirvizujhA // 1 // vyAkhyA-dezena prANAtipAtAdipApasthAnenyo nivRttirdezaviratirityu. cyate, sA eSA vizudhA dezaviratiIitIyeSuapratyAkhyAnakodhamAnamAyAlojaladANeSu catuHSu kaSAyeSu dINopazAMteSu sAsu hAsmin saMsAre samyaktvayuktena vizA manuSyeNa For Private and Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 20 // yAtma-) tirazvA tiryagyonikena zarIriNA prANinA labhyate, nAnyathetyarthaH; devanArakayostu / etatprAptyasaMgavAdagrahaNamiti. kiM ca samyaktvaprAptisamayabhAvinI yA karmasthitistanmadhyAtpravyopamapRyaktvaladANasthitidaye dezaviratiH prApyate,yamuktaM pravacanasArobAragataikonapaMcAzadadhikadizatatame dvAre-sammattami ya lache / paliyapuhutteNa sAvana ho. 3 // caraNovasamakhayANaM / sAyarasaMkhatarA hu~ti / / 1 / / vyAkhyA-yAvatyAM karmasthitau samyaktvaM labdhaM tanmadhyAtpavyopamapRthaktvaladaNe sthitikhaMDe dapite zrAvako dezavirato navet. tatazcaraNopazamadayANAmaMtarAsaMkhyAtAni sAgaropamANi navaMti. zyamava jAvanA-dezaviratiprAptyanaMtaraM saMkhyAteSu sAgaropameSu dApiteSu cAritramavApnoti, tato'pi saMkhyAteSu sAgaropameSu dapiteSu napazamazreNaM pratipadyate. tato'pi saMkhyAte. Su sAgaropameSu dapiteSu dapakareNinavati, tatastadbhave modaH, ityAdi dezaviratekhasthAnakAlastu jaghanyatotarmuharta natkarSato dezonA pUrvakoTirityavagaMtavyaH. evaMrUpA | For Private and Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org // 106 // prabodhaH Atma- / dezaviratiryeSAM vidyate te dezaviratAH zrAvakA ucyaMte, yato dvividhAH zrAvakA vi ratA praviratAzca tatra viratAH pratipannadezavistaya yAnaMdAdayaH, tryaviratA - gIkRtadAyika samyaktvAH satyakizreNikakRSNAdayaH, iti iha prakAze ca prati pannadezavistInAM zrAvakANAM svarUpamabhidheyaM, tannirUpaNAya tAvat zrAvakatvasya yogyatAniye ekaviMzatiguNAste'nidhIte - dhammarayaNassa juggo / yarakhuddo rUvaM pagaisomo || logapiyo kuro / jIru yasako sada kinno // 1 // lAbudayAlu | manosomadihi guNarAgI || sakkaDha saparakajuto / sadIdadaMsI visesa||2|| buDhAga viNI / kayannu pahiyatrakArIya // taha ceva lakalako / ivasaguNo vaso || 3 || vyAkhyA - paratIrthikapraNItAnAM sarveSAmapi dharmANAM madhye pradhAnatvena yo ratnamiva varttate sa dharmaratnaM, jinapraNIto dharmo dezaviratyAdirUpaH zubhAcArastasya yogya ucitaH, ihakasvarUpa eva zrAvako navati, tadyathA - pra. Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH | // 10 // yAtma- | kudretyAdi, tatra yadyapi kudrastubaH, kSudraH krUraH, kudro dariDaH, kudro laghurityanekArthavA | cakaH kudrazabdo'sti tathApIha tuhArtho gRhyate. tasyaiva prastutopayogitvAt, tataH kSudrastubo'gaMbhIra ityarthaH, tadiparIto'kutaH, sa ca sUdAmatitvAtsukhenaiva dharmamavabudhyate 1. rUpavAn saMpUrNagopAMgatayA manoharAkAraH, sa ca tathAvidharUpasaMpannaH sadAcArapravRttyAnavikalokAnAM dharme gaurakhamutpAdayan prabhAvako bhavati. nanu naMdiSeNaharikezivalaprabhRtI nAM kurUpANAmapi dharmapratipattiH zrUyate, ataH kathaM rUpavAneva dharme'dhikrIyate? iti cetsatyaM, zha rUpaM dvavidhaM sAmAnyamatizAyi ca. tatra sAmAnyaM saMpUrNAgatvAdi,taca naMdiSeNAdInAmapyAsIdeveti na virodhaH, prAyikaM caitabeSaguNasadbhAve kurUpatvasyApyaduSTatvAt evamagre'pi. atizAyi rUpaM tu yadyapi tIrthakarAdInAmeva saMbhavati, tathApi yena rUpeNa kaciddeze kAle vayasi vA vartamAnaH pumAna rUpavAnayamiti janAnAM prItimupajanayati. tadevehAdhikRtaM maMtavyaM. 5. prakRtisaumyaH prakRtyA svabhAvena saumyo'nISaNAkRti For Private and Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma- | vizvasanIyarUpa ityarthaH, evaM vidhazca prAyeNa na pApavyApAre pravarttate, sukhAzrayaNIyazca ja vati. 3. lokapriyaH, lokasya sarvajanasya ihaparalokaviruSvarjanena dAnazIlAdigu. prabodhaH Naizca priyo vallabhaH. so'pi sarveSAM dharme bahamAnaM janayati. 4. akro'kvissttaadhyvsaa||10 // yaH, krUro hi parachidrAnveSaNalaMpaTatvena kabuSitamanAH san dharmAnuSTAnaM kurvanapi na phalajAgbhavatItyato'krUratvaM yuktaM. 5. jIraH, aihikAmuSmikApAyenyatrasanazIlaH, sa hi satyapi kAraNe niHzaMkamadharme na pravartate. 6. ___ azaTho nijasavyApAraniSTaH, zaTho hi vaMcanaprapaMcacaturatayA sarvasyApi janasyA vizvasanIyo bhavati, zyato'zatavaM yuktaM . sadAkSiNyaH, svakAryaparihAreNa parakArya karaNaikarasikAMtaHkaraNaH, sa hi sarvasyApi janasyAnuvartanIyo javati . - lajjAyuyatti' prAkRtazaivyA lajjAvAn sa khalu akRtyasevanavArtayApi vIDati. svayamaMgIkRtaM | sadanuSTAnaM ca parityaktuM na zaknoti e. dayAburdayAvAna dukhitajaMturadANAjilASuka / For Private and Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH // 10 // Atma-) ityarthaH, dharmasya hi dayA mUlamiti pratItameva 10. madhyastho rAgadveSavimuktabuddhiH, sa | hi sarvatra rAgadveSavivarjitatayA vizvasyApyAdeyavacano bhavati 11, saumyadRSTiH, kasyA pi nodegakArI, sa hi darzanamAtreNApi prANinAM prIti pallavayati 12, guNarAgI gu| NeSu gAMjIryasthairyapramukheSu rajyatItyevaMzIlaH, sa hi guNapadapAtakAritvAtsaguNAn bahumanyate nirguNAMzcopedAte. 13. satkathasapadayuktaH, satkayAH sadAcAradhAritvAt zojanapravRttikathakA ye sapadAH sahAyAstairyuktaH sahito, dharmA'niSedhakaparivAra zyayaH, evaM vidhazca na kenacitparatIrthikAdinA nanmArge netuM zakyate. anye tu satkayaH supadayuktazceti pRyaka grahaNayaM manyate. madhyasthaH saumyadRSTizceti hAnyAmapyekameveti. 15.tathA sudIrghadarzI suparyAlocitapariNAmapezalakAryakArI, natu autsukyagAka, saki la pariNAmikyA buddhyA suMdarapariNAmamevaidikamapi kAryamAranate. 15. vizeSajJaH sA. retaravastuvicAgavita , avizeSajJastu doSAnapi guNatvena guNAnapi doSatvenAdhyavasya For Private and Personal Use Only Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma-| tItyato vizeSajJatvameva zonanaM. 16. vRzAnugaH vRdhAna pariNatamatInanugabati guNAprabodhaH janabudhyA sevate iti tathoktaH, vRchajanAnAmanuvartamAno hi pumAn na kadAcidapi vipadaM prApnoti. 17. vinIto gurujanagauravakRt , vinayavati hi sadyo jhAnAdisaMpadaH prAdurbhavaMti. 17. zha vinItAvinItagatrayadRSTAMto bodhyaH, kRtajJaH svalpamapyupakAramai // 110 hikaM pAratrikaM vA'pareNa kRtaM jAnAti, na nidbhute iti tathoktaH, kRtaghno hi sarvatA. pyamaMdAnaMdamAsAdayatItyataH kRtajJatvaM yuktaM. 17. parahitAryakArI pareSAmanyeSAM hitAna hitakArakAnana prayojanAni kartuM zIlaM yasya sa tathA, nanu prAguktena sadAdiNyena sahAsya ko neda iti ceducyate, sadA diNyo'nyarthita eva karoti, ayaM punaH svata eva parahitAya pravarttate, zyanayornedaH, yo hi prakRtyaiva parahitakaraNe nirato navati sa nirIhacittatayAnyAnapi sama sthA| payatIti 20. tathA labdhaladaH labdhamiva labdhaM ladaM zidaNIyAnuSTAnaM yena sa ta For Private and Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH // 11 // yAtma-] thoktaH, dRzo hi pUrvabhavAnyastamiva sarvamapi vaMdanapratyupedaNAdidharmakRtyaM maTitye vAdhigabati. 15. tadevamekaviMzatiguNasaMpannaH zrAvako bhavatItyuktAHzrAvakaguNAH, athoktaguNavatsvapi javyeSu ye dezaviratiyogyA bhavaMti te nirdizyate.-je na khamaMtI parIsaha-jayasayaNasiNehavisayalonehiM / sabaviraI dhari / te juggA desavirae // 1 // vyAkhyA-ye pratyAkhyAnAvaraNakaSAyodayavartino jIvAH parISahajaya 1 vajanasneha viSayalonaiH 3 kAraNaiH sarvaviratiM dhartuM na damate te dezavirate?gyA javaMti; zdamana tAtparya-samasAmagrI prApya vivekinA pUrva sarvaviratirevAdara NIyA, yaH punarbunudAtRSAsahananidAghramaNamaladhAraNAdiparISahebhyo nIrutayA, tathezamatyaMtaM prItipAtraM mAtRpitRputrAdiparijanaM tyaktvA kathamekAkI nUyate? iti svajanasnehena, tathA prAktanapuNyayogataH prAptA amIDiyArthAH kathyamanuktvA mucyate ? ti viSayalo. bhena vAsarvaviratiM varItuM notsahate sa prANI sarvabhraSTo mAnavaM sarvanAze jAyamAktane For Private and Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH // 112 // yAtma | lAjo'pi zreyAneveti viciMtya dezaviratiM pratipadyate uktalakSaNapratibaMdhaka-kAraNAbhAve tu sarvaviratimeva pratipadyate ityarthaH / yadAvazyaka cUrNiH - visaya suha pivAsAe / yahavA baMdhavajApurANa // yacayaMto bAvIsaM / parisa he dussahe sahinaM // 1 // jaz na kare visuddhaM / sammaM yadukkaraM tavaccaraNaM // to kujjA gihidhammaM / vano homa // 2 // iti yayaM hi dezaviratipratipannazrAvako jaghanyAdinedAt tri. vidhaH tathAhi - jaghanyo 1 madhyama 2 utkRSTazca 3, tatra yaH prayojanamaMtareNa sthUlahiMsAdikaM na karoti madyamAMsAdyamadhyavastUni parityajati, namaskAramahAmaMtraM dhArayati, namaskArasahitaM ca pratyAkhyAnaM karoti sa jaghanyaH zrAvako bodhyaH tathA yo dharmayogyaguvyApto navati. pamAvazyakAni ca sarvadA samAcarati, dvAdaza vratAni ca dhArayati sa sadAcAravAn gRhastho madhyamaH zrAvako bodhyaH / tathA yaH sacittAhAraM varjayati, ekAsanaM ca karoti, brahmacarya pAlayati sa utkRSTaH zrAvako bodhyaH / uktaM ca-yA. For Private and Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma | baTTathUlahiMsA | majjamaMsA cAzna || jahanno sAvana vRtto / jo namukkAradhAra // 1 // dhammajuggaguNAnno | bakkammo vArasava || giyo ya sayAyAro | sAvana hoi manimo // 2 // nakkoseNaM tu saDho na / saccittAhAkhAnaM // egAma egano5 ya / baMjayArI taheva ya ||3|| iti // ya dvAdazavatalakSaNadeza viratisvarUpaM nirUpayituM tAvattannAmAnyavidhIyaMte // 113 // 6 pANivaha ? musAvAyA 2 / pradatta 3 mehuNa 4 pariggahe va 5 || bhoga 9 daMsama | dese 10 taha posaha 11 vibhAgo 15 / / 1 / / vyAkhyAprANivadhamRSAvAdAdattAdAnamaithunaparigrahenyaH sthUlebhyo viramaNAni paMcANutratAni tathA diparimANa 1 jogopajogamAna 2 anarthadaMDaviramaNAni 3 trINi guNavratAni ta thA sAmAyika 1 dezAvakAzika 2 pauSadha 3 pratithisaMvinAgA 4 khyAni catvAri zivatAni sarvamIlane hi jAtAni dvAdaza vratAnIti gAthArthaH / iyamatra nAvanA For Private and Personal Use Only Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- | -samyaktvalAjAnaMtaraM gRhasthaH prANAtipAtAdhAraMbhanivRtteH sadgatiprApakatvAdIna guNAna jA. nan san hAdaza vratAni gRhNIyAt . teSu prANivadhaviramaNavrataM sarvasAratvAt zrIjineMH prathaprabodhaH maM nirdiSTaM, prANinAM vadhAdiramaNaM prANivadhaviramaNaM, prANAtipAtaviramaNamahiMseti yAvat . // 14 // tatra jIvadravyasyAmUrttatvena hiMsA'narhatvAt sarva tAnAM dazAnAM prANAnAM vinAzanaM hiM. socyate. naktaM ca-paMcedriyANi trividhaM balaM c| nannavAsaniHzvAsamathAnyadAyuH / / prANA dazaite jagavaniruktA-steSAM viyogIkaraNaM tu hiMsA // 1 // tadiparitA tva. hiMsA, tapaM yaduvrataM tadahiMsAvatamucyate. asya ca sarvavratAnAM dhuri pAThage yukta eva, jainadharmasya jIvadayAmUlatvAt. yadAhuH-kaM ciyazva vayaM / niddi jiNavarehi savehiM // pANAvAyaviramaNaM / avasesA tassa rakA // 1 // zyaM hi saMpUrNaviMzativizoSakamitA'hiMsA sAdhovati, zrAvakasya tu sapAdavizopamAtraivAvagaMtavyA. tathAhi-thUlA suhamA jIvA / saMkappAraMcana a te vihA / / savarAha nirkhraahaa|| For Private and Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH // 15 // zrAtma- | sAvikA ceva niravikA // 1 // ayamarthaH-prANivadho dedhA sthUlasUkSmajIvabhedAt, tatra sthUlA dIjyiAdayaH, sUkSmAzcAtra bAdaraikeDiyAH, na tu sUkSmanAmakarmodayavartina ekeMkhyiAH , teSAM zastrAdipra. yogeNa vadhAbhAvAt. tatra gRhasthAnAM hi sthUlaprANivavAnivRttiH syAt,na tu sUkSmavadhAt, pRthvIjalAdivadhenaiva teSAM pacanapAcanAdyazeSakarmapravRtteH / evaM ca sthAvarajIvahiMsAyA aniyamena viMzatimadhyAdazavizopakApagame sthitA dazavizopakA ahiMsA, tato niyamito yaH sthUlaprANAtivadhaH sa vidhA; saMkalpajazcAraMbhajazca, tatrAdyo mArayAmyena mitimanaHsaMkalpAjjAyate, dvitIyastu kRSigRhAghAraMneSu pravarttamAnAjAyate. tatrAso saMkalpajAtsthUlapANivadhAnnivartate, na punarAraMjAt, tadhyatirekeNa tasya zarIrakuTuM. bAdyanirvAhAt . evaM cAraMgajahiMsAyA aniyamena dazamadhyAtpaMcavizopakApagame sthitA paMcavizopakA ahiMsA. tato niyamito yaH saMkalpajavadhaH so'pi devA, sAparAdhanira. For Private and Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma- | parAdhanedAt . tatrAsau sAparAdhasya caurajArAdeH saMkalpyApi vadhaM na varjayati. nirAparA dhasya tu saMkaTapya vadhaM na karoti, evaM ca sAparAdhahiMsAyA aniyamena paMcAnAM madhyA dardhatRtIyavizopakApagame sthitA atRtIyavizopakA hiMsA. tato niyamito yo ni // raparAdhavadhaH so'pi vividhaH, sApedanirapedAnedAta . tatrApedA AzaMkA, tatsahitaH sApedaH zaMkAsthAnamityarthaH, tahiparItastu nirapedaH, tatra zrAdhaH sApedasya hiMsAM na varjayati, narapedasya hiMsAM na karotyeva. zdamatra tAparya-ko'pi rAjyAghadhikArI pumAn pratipannadAdazavato'pi svamarmajhatvAta zaMkAsthAnasya kasyaci puMso niraparAdhasyApi vadhaM na niSedhayati. rAjA vA kazcidripuputrasyAnaparAdhino'pi vadhaM na varjayatIti. evaM ca sApedahiMsAyA avajanenA:tRtIyamadhyAtsapAdavizopakApagame sati zrAvakApAM zeSA sapAdavizopakamAtrA dayA bhavatIti tatvaM. naktaMca-sAhU vIsaM saDDhe / tasa saMkappAvarAhasAvike / adhchana sAga / visoana pANaazvAetti. // 1 // na For Private and Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma prabodhaH // 17 // nu niyamitasthAnenyo'nyatra zrAvako yathecaM jIvavadhaM vidhattAmiticeducyate. naktenyastrasAdinyo vyatirikte sthAvarAdau tasya yatanA navati, na tu nirdayatvaM. ayaM jAvaHmayA hi saMkalpato niraparAdhanasavadha eva pratyAkhyAto nAnyatkiMciditi viciMya zrA. chaH pRthvyAdInAM tathAraMbhatastrasAdInAM niHzaMkatayopamaI na vidadhAti, kiM tu yadi nirvahati tadA sthAvarAdInapi na hati. anirvAhe tu dhanyAH khalbamI sarvAraMnamuktAH sAdhavo mama tu mahAraMgamanasya ka kila moda iti sadayahRdayatvena sazaMka eva tatra pravartate. naktaM ca-vajja tivAraMnaM / kuNa akAmo anivvahaMto ya // thuNa nirAraMjajaNaM / dayAbuna savajIvesutti // 1 // na cA'niyamite vastuni keyaM yata. neti vAcyaM ? yatanAM vinA prANAtipAtaviramaNasya phalAnAvAt; yato vrataM puNyArthamAdriyate na kevalaM svoccaritanirvAhAya, puNyaM ca manaHpariNAmAdbhavati, sa ca yadi sthAvarAdiSvapi nirdayastadA sarvatrApi tAdRza eva, jIvasAmAnyAt. tato'niyamiteSva For Private and Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma- pi sthAvarAdiSu yatanAM kuryAditi. naktaM ca jaM jaM gharavAvAraM / kuNa gihI taba ta. ba AraMbho // thAmnevihu jayaNaM / taratamajoeNa ciNte||1|| taratamajoeNatti | alpAraMgasAdhye kArya na mahAraMnaM prayukta. bahusAvadyaM vA kAryamutsRjyAlpasAvadyameva ta. // 10 // kurute, zati trtmyogH| athAnvayavyatirekAnyAmahiMsAyAH zunottarakAlatA darzAte.-yo'parajIvAna ra. dati / radati paramAryataH sa yAtmanaM // yo haMtanyAna jIvAna / sa haMti nara zrAmanAtmAnaM // // athAnvayavyatirekAnyAmahiMsAyAH phalaM darzAte-sukhasojAgyavalAyu-rimakAMtyAdiphalamahiMsAyAH // bhurukshokviyogaa| abalatvajItyAdi hiMsAyAH // 10 // napaladaNametat , tena vinavasvargAdikamapi yadyadramaNIyaM tattatsarvamahiM. sAyAH phalaM, yattu narakanipAtAdyaniSTaM tatsarva hiMsAyAH phalaM jJeyaM athainavratameva dR. TAMtena varNyate-je ya saMsArajaM dukhaM / motumibaMti jaMtuNo ||annukNpaapraa nicaM / For Private and Personal Use Only Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma- | sulasunvaha havaMti te // 11 // spaSTArtha-zha sulasakathA caivaMprabodhaH rAjagRhanagaryA kAlikasUkarikanAmA sauniko vasati. sa ca svajhAtIyagRhapaMca zatImadhye mahattaraH, tasya sulasanAmaikaH putraH, sa cAjayakumAramaMtrisaMsargeNa dayAparaH shraa|| vako jAtaH, tatpitA kAlikasUkarikastu nityaM paMcazatamahiSAnmArayatisma. sa ca zre Nikena nivAryamANo'piyanavyatvAttadhAnna nyavartatta. tataH kevalapApanibhRtapiMDaH samutpannadurvezyo mRtvA sa saptamaM karakaM gataH, tadA svazAtIyaH saMjaya sulasAya proktaM atha tvaM pituH padaM gRhANa ? kuTuMbapoSaNaM ca kuru? sulasaH prAha kathaM karomi ? tairuktaM kulakramAgataM pratyahaM paMcazatamahiSamAraNakriyAM samAcara? sulasenoktamIhagjIvavadhenArjitaM dhanaM yUyaM sarve'pi luktha, taUnyaM pApaM tu mayekenaiva noktavyaM syAt, tadA te pAhuH pApaM vijajya lAsyAmaH, tatasteSAM pratibodhAya sulasena kuThAraprahAreNa svacaraNameva manAkchitvA, kraMdanaM kurvatA proktaM mama mahatI vedanA jAyate, tAM sadyo vinajya For Private and Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH // 10 // zrAtma- | gRhNIya ? tairuktaM vedanAvinajane'smatsAmarthya nAsti. sulasaH prAha yadi etata sAmarthya mapi yuSmAsu nAsti tarhi narakahetumanekamahiSavadhajanyaM pApaM kathaM virAjya lAsyatha ? tadA te sarve'pi maunamAdhAya sthitAH, tataH sulasaH sarvamapi svakuTuMbaM prANivadhAnivArya sadhyavahAreNa tatpAlanaM kurvana yAvaGIvaM zurU zvAdharmamArAdhya svargAra jaatH| 3 ti prathamavratArAdhane sulasadRSTAMtaH. evamanyairapi sadhmamUlaM sarvArthasidhyanukUlaM etabataM prayatnataH sevanIyaM, atra jAvanAgAdhA-dhannA te NamaNijjA / jehiM maNavayaNakAyasukhIe // sabajiyANaM hiMsA / cattA evaM viciMtikA // 1 // iti nAvitaM prathamaM vrataM 1. atha ditiyaM sthUlamRSAvAdaviramaNavataM jAvyate-sthUlo yo mRSAvAdo'satyajaspanaM tasmAdiramaNaM nivRttistadrUpaM yadvataM tatsthUlamRSAvAdaviramaNavratamucyate, kanyA lokAdinivRttirUpamityarthaH, tathAhi-kannAgoyaliyaM / nAsavahAraM ca kUDasakIjjaM For Private and Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH // 1 // yAtma- // thUlamalIyaM paMcaha / caze suhamapi jaha satti // 12 // vyAkhyA-zrAvakaH sthU. / laM paristhUlavastuviSayamatiduSTAdhyavasAyasaMbhavamalIkaM mRSAvAdaM paMcadhA tyajati. tathAhi -kanyAlIkaM 1 gavAlIkaM 2 nuvolIkaM 3 nyAsApahAraH 4 kUTasAdikaM ca 5, tatrani >SAmapi kanyAM viSakanyeyamityAdivadataH kanyAlIkaM 1. tathA bahudIrAmapi gAmaspadIrAM vadato,alpadIrAM vAbahudIrAM vadato gavAlIkaM 1. parasatkAmapi juvamAtmAdIsakAM vadato bhuvolIkaM 3. etAni ca sarvadvipadacatuSpadA'padaviSayAlIkAnAmupaladANAni bodhyAni. nanu yadyevaM tarhi sarvasaMgrahArtha dipadAdigrahaNameva kasmAnna kRtamiticedu. cyate, kanyAdyalIkAnAM loke'tigarhitatvAhizeSeNa varjanArtha tadupAdAnamiti na doSaH / tathA nyAsasya sthApanikAyA apaharaNamapalapanaM nyAsApahAraH, asya cA'dattA dAnarUpatve'pi apalApavacanaprAdhAnyAnmRSAvAde pAThaH 4 tathA laMcAdilonena matsarA. dIdyamitatvena vA pramANIkRtamapyarthamanyathA sthApayataH kUTasAdayaM, asya ca parakIya For Private and Personal Use Only Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yAtma prabodhaH // 112 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pApadRDhIkaraNavizeSAtpUrvenyo bhedaH 9 evaM sthUlAlI kaniSedhamuktvA gRhiNAM sUkSmAlIkayatanAmAda - sudamaMpatti sUkSmamapi palpavastuviSayamapi yalIkaM yathAzakti tyajati sati nirvAhe sUkSmamapyalIkaM na brUyAt, vyanirvAhe punastaratamayogena yatanAM kuryAditi gAthArthaH / satyavratasya prajAvo darzyate - je saccavavahArA / tesiM dudhAvi neva pahavaMti // nAzkaMmaMti prANaM | tANaM divAI saghAI || 13 || vyAkhyA - ye satyavyavahArAH satyavAdinasteSAM duSTAH krUrakarmANo'pi jUpAdayo naiva kaSTaM karttuM prabhavaMti yathA zrIkAlakAcAryANAM dattapurohitaH, tatkathAnakaM tu tRtIye prakAze vakSyate, tathA jalama miTiM kozo / viSaM mASAzca taMrulAH || phalaM dharmasutasparzo | divyAnAM dazakaM mataM // 1 // ityevaMrUpANi sarvANi divyAni teSAmAjJAM nAtikramaM ti nonaghate, yAjJAcAhe cala! mAsma mAM nimajjaya ? he vahne mAsma mAM jvAlaya ityevaMrUpA bodhyA. ya For Private and Personal Use Only Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH // 23 // Atma-) tha satyapratipadasyA'satyasya bhRzaM niMdyatA darzAte-cayaNammi jassa vayaNaM / nizcama sacaM vahe vaccaraso // suchIe jalapahANaM / kuNamANaM taM hasaMti buhA // 14 // vyA khyA-yasya vadane mukhe'satyaM vacanameva sarvajagadaniSTatvAdapAvitryahetutvAca va!raso viSTAraso nityaM vahati taM puruSaM zuSTyai zudhinimittaM jalasnAnaM kurvataM budhA vivekino DhasaMti, aho'sya mUrkhatvaM yadasau asatyavacanAniraMtaraM malinAtmApi san tvagmAtramala. dAlanasamarthana jalamAtreNa pAvitryamichan snAnAdyarthamupakAmyatIti. yadapare'pyAhuHcittaM rAgAdibhiH kliSTa--malIkavacanairmukha // jIvaghAtadiniH kAyo / gaMgA tasya parAGmukhI // 1 // satyaM zaucaM tapaH zaucaM / zaucamiDiyanigrahaH // sarva jUtadayA zau. caM / jalazaucaM ca paMcamaM ||shaa iti. kiMna- mUyattaNaMpi manne / sAraM sAraM navayaNasatIna // nimmamaNaM citra varaM / jalaMtaaMgArasiMgArA / / 15 / / vyAkhyA-ahamevaM ma. nye sAraMjamasatyanASaNaM marmodghATanAdinA sapApaM yadacanaM taviSayA zaktistasyAH sa. For Private and Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- | kAzAnmUkatvaM vAgvaikalyamapi sAraM. atra dRSTAMtamAha-jvala dbhirdhagadhagAyamAnairaMgArairyaH zarIrazRMgArastammAnirmaDanaM maMDanAbhAva eva varaM. ayamarthaH-yathA zarIrazonArthamapi kR. prabodhaH toMgArazRMgAraH pratyutadAhAdhanathehetustathA svanaipuNyaprakAzanAyApi prArabdhaM sAraMjaM vaca naM pratyuta narakanipAtAdidu khakAraNaM bhavatIti tatsakAzAnmUkatvamapi prazasyate. athaa||14|| sya vratasya pAlitasyA pAlitasya ca phalaM darzyate-sacceNa jina jaay| appaDihayamahuraguhivaravayaNo // alieNaM muhrogii| hoNasaro mammaNo mUna // 16 // vyAkhyA-satyavacanena jIva zha loke yazovizvAsAdipAtraM jAyate, paraloke punarapratihatamadhuragaMjIvavacano javati, apratihataM kacidapyaskhalitaM vajravat , madhuraM paripakkekSurasavat gIraM sajalajaladharagarjitavat , varaM vyaktAdaratvAt kamanIyaM vacanaM yasya saH. tathA alIkena punariha loke'vizvAsamuSkIrtyAdibhAjanaM syAt, bhavAMtare tu mukharogI hInasvaro manmano mUkazca bhavati. For Private and Personal Use Only Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Atma prabodhaH // 125 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yasya vadato vA skhalati sa manmana ucyate. vyasya vratasya vAgviSayatvAttatphalamapi vAgviSayamevoktaM. anyathA virAdhenAnena svargAdikaM, virAdhena tu narakAdikaphalaM bodhyaM yathAsmin vrate vyatirekeNa dRSTAMta ucyate - dappeNa liyavayaNassa / jaM phalaM taM na sakkimo vottuM / dakiNAlIeNavi / garja vasU sattamaM narayaM // 1 // vyAkhyA - darpeNa svamatasthApanA graheNa yadakhIkaM jinamata virubhASaNaM tasya phalamanaMtAnaMtasaMsAra paribhramaNarUpaM vayaM chadmasthAH parimitAyuSazca vaktuM na zaknumaH / yato dAdievaM gurunArthAnurodhastena hetunA proktamalIkaM dAkSiNyAlIkaM, tenApi vasurAjA sasamaM narakaM gataH, etAvatA yadi dAkSiNyenApyuktenAlI ke nedRzI durgatiH syAttadA darpeNoktasya tasya phalaM tu kathaM vaktuM zakyamiti jAvaH, zha vasukathA caivaM DAdakadeze zuktimatyAM nagaryAmanicaMdro nAma rAjADhata, tasya vasunAmA putraH, tatraiva ca puryo jinadharmavAsitamAnasaH dIrakadaMbanAmaika upAdhyAyo'vasat tasyAMtike' For Private and Personal Use Only Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH // 116 // yAtma-| zamacAro bAlyAdapi satyavataraktaH sa vasukumAro vidyAbhyAsaM cakAra. tadA parvatako nAmopAdhyAyaputraH nArado nAmA vidyArthI ca, etau hAvapi vasukumAreNa sAI zAstrA. nyAsaM cakratuH ! anyadA teSu triSvapi zramAdaMgaNanamau sapteSu satsu napAdhyAyo vyo gni cAraNarSimukhAdivaM vAcamazRNot , ye caite trayazvagatrA aMgaNamI suptAH saMti teSumadhye eka nacairgatiM yAsyati, dau tu narakaM yAsyataH, tataH sa dathyau idaM hi RSivAkyaM sarvathA mRSA na bhavati, parameteSu narakagAminI kathaM jhAyete? yadi vA yo dayAbuna syAt sa narakaM yAti, tasmAtprathamamahameSAM dayAbutvaM vilokayAmIti dhyAtvAsau trIna piSTamayAna kurkuTAMzcakre, tataH ziSyenya ekaikaM kurkuTaM datvA no yatra ko'pi na pa. zyati tatraivaite haMtavyA ityAdideza. tadA vasuparvatako pRthakpRthaka ekAMtavane gatvA nirdayatayA khaM khaM kurkuThaM jaghnatuH, nAradastvekAMte gatvA kurkuTuM purovimucyetyaciMtayat.gu| ruNA vayamIdRzaM dAruNaM karma kimu kAritAH? yato niraparAdhAna jaMtUnevaM kaH sacetano / For Private and Personal Use Only Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma- | haMti? yadA yatra ko'pi na pazyati tatrAsau haMtavya iti jalpato guroraniprAyo jJAtaH prabodhaH asau na haMtavya iti. yato'sau pazyati, ahaM pazyAmi, zAninaH pazyaMti, paraM yatra na ko'pi pazyati tatsthAnaM kimapi nAsti. tato'hamevaM manye kRpAburasmAkaM guruH shissyaa|| 7 // na parIditumevamAdizaditi viciMtya tena kurkuTo na hataH, tato'sau vyAvRtya gurusamIpaM gatvA kurkuTA vighAtasya hetuM vijhapayatisma. guruNA cAsAvUrdhvagatiriti nizcitya tuSTena satA tasya prazaMsA kRtA. tAvatA ca vasuparvatAvAgatya hataH kurkuTa ityuktavatau guruNA are yuvAM paThitamUjhe vigityAdidurvAkyastarjitI, svayaM ca viSaNena satA manasi ciMtitaM mayi gurau prApte'pi sati etau yadi adhogatInaviSyatastarhi kiM me mahA tmyaM ? yahA dINAyuSke puruSe rAjavaidyo'pi kiM karoti? punazvocaiHsthalopari jaladharasya vRSTirikhAnayorviSaye mamatAvAnadhyApanaprayAso'pi vRthA jAtaH, atha narakArtikAra hAranairmama sRtamiti viciMtya vairAgyAtsa napAdhyAyazcAritraM svIcakAra. tatpadaM capa For Private and Personal Use Only Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma-| rvataH pAlayAmAsa. nAradastvadhItazAstro yathAruci anyatrAgAt, anicaM'bhUpo'pi kA- | prabodhaH le dIdAM jagrAha, tato vasuH pitRvavasumatIjAraM banAra. // athAsau sakale'pi nRtale satyavAdIti prasiA prApa. tadanurodhenaiva kvacidapi mRSA na bhavati. zazca ko'pi pillo viMdhyATavyAM mRAMprati bANaM mumoca, paraM tdvaa||shsh n|| paH skhalitaH san aMtarApatat, tadA sa cillo bANaskhalanakAraNamanveSayan agreyAkAzavabasphaTikazilAM karasparzAd jhAvA ciMtitavAna , mayAsyAH paratazcaran mRgo dRSTastena ca me bANaH skhalitaH, zyaM hi vaDA zilA vasu nUpateryogyAsti, iti viciMtyAsau prabannamAgatya vasostAM zilAmajhApayat . vasurapi tasmai dhanaM datvA tAM grahayAmAsa. tato jUpaH zilpinAM pAyeM tasyA vedikAM ghAyitvA tAnekAMte vyApAdya tadde de. kopari nijaM siMhAsanaM nyadhAt, tadA lokaH sarvo'pyevamavadat aho rAjJaH siMhAsanaM satyaprajAvAyomni sthitaM, amuM rAjAnaM satyena devA api sevaMte iti. ekadA nAradaH / For Private and Personal Use Only Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prbodhH| yAtma- prItyA parvatakasya gRhaM saMprAptaH, tadA sa vipro nijasajAyAM RgvedaM vyAkhyAtisma. tatrA. jairyaSTavyamiti sUtre parvatena meSArtha prokte sati nAradaH AH zAMtaM pApamityuktvA svaka. # pidhAya coktavAna he bhrAtIteneva tvayA kimidamucyate ? Avayorgurustu tadA a. | jazabdena nivArSikavIhIna vyAkhyAtavAniti. // 11 // atha parvato gurUktaM tamartha smarannapi amISAmaMtevAsinAM mayi avizvAso mAnUditi garvato nAradaMprati banASe, he nArada tvameva brAMto'si tanmAM brAMtaM jalpasi, yato meSArthanASiNo guronighaMTuH sAdayasti. nAradaH prAha dvidhA zabdAH, mukhyArthavAcino gauNArthavAcinazca, tatra na jAyate ityajA ityevaM gauNArthamajazabdamatra gururuktavA. n, na tu mukhyArtha, yadi punardhAmatAM nighaMTUktayaiva zabdArthaH pramANaM syAttarhi guruH ki martha kriyate? tasmAt he parvataka! dharmopadezakaM guruM etAM dhArmikI zrutiM ca buMpana tvaM | lokadhyaM jhupasi, tataH pavataH sakrodhaM prAha joH kimanena vRthA zuSkavAdena? Ava For Private and Personal Use Only Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 13 // yAtma- | yoH padavyalIkatve jihvAdaH paNo'stu. atra pramANaM tvAvayoH sahAdhyAyI vasuna | po bhavatu. etat zrutvA nAradaH satyavAditvAdadojaH mana namityuktvA kenApi kArye prabodhaH | puramadhye yayo. tadA putrasnehavihvalA jananI rahasi parvatakaM proce he vatsa tvayA'sAvA.manAzakapaNo vihito yato mayApi tvapituH sakAzAdajA vrIhaya ityevArthaH zruto'sti nAnyaH. tasmAdadhunApi nAradamAkArya tadasatyaM vacaH damayasva ? mado hirogANAmajIrNa va sarvApadAM mUlamastIti parihara. atha so'vadat he mAtaH kimatra ma. yaM? yato jAtasya prANina ekasmina dine'vazyaM mRtyuvati, ato yaduktaM taktameva atha yadbhAvyaM tannaviSyati. tato mAtA putrasyApannivAraNAya vasusamIpe jagAma, vasura pitAM praNamya prItyA svAgatapraznapUrvakaM provAca he mAtarihAgamanenAdya tvayA mayimahAn prasAdo vihitaH, athAgamanakAraNaM vada ? kiM te dadAmi ? tadA sAvi ciraM jI. vetyAdyAzIrvacanapUrvakaM taM proce, he rAjana yathA putraM jIvaMtaM pazyAmi tayA kuru? va.. For Private and Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma-) surUce va suto mama satIrthatvAbaMdhuH, guruputratvAdguruzca varttate, tamadya ko iSTi? iti mo. zrutvA ekaM svavadanaM vinA tvajJAtaraM ko'pi na heSTi, iti bruvANA sA sarvamapi sUno. diM nivedya, prAtastvayA dvayormadhye matputravAkyaM satyaM kAryamiti prArthayAmAsa. vasuH // 31 // pAhAhaM kApi mithyAvacanaM na bravImi, tato'dhunA kUTasAdaye guruvacanaviparyaye ca tatkathaM vadeyaM? sA provaca he vatsa! saMpratyamunA vicAreNa sRtaM, jIvaradAyAH puNyaM te'stu, mRSokteH pApaM me'stu. iti gADhAgrahAdasupastadvacanaM mene. aya prAtaHsamaye vasu nRpe sanAyAM gate sati tau nAradaparvatI vivadamAnau tatra gatvoccaiHsvareNa svapadaM nivedita vaMtI tadA madhyasthazAlinaH satyalokA vamuM vijhApayAmAsuH he vaso seyaM vasumatI tvayAdya satyArthIkRtA, yatrAbAlabhAvatastvaM kadApi satyavrataM nAmuMcaH, tayA satyasyaiva pra. bhAvAta devairapi sevakInaterikha te siMhAsanaM vyomni dhAryate. tasmAt he satyapAyodhe adhunA satyoktyAnayorvAdaM zamaya? ayotpannadurmativasusteSAM vaco'zrutvaiva tAM svapra For Private and Personal Use Only Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ghyAtma prabodhaH // 132 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir siddhiM vAvagaNayya guruNA tvajA meSA vyAkhyAtA iti sAdhyaM dadau tato'yaM malinAtmA pratinirmalAM mAM svAdhaH cipetyamarSAdiva tasya sphaTikamayI vedikA sadyaH pusphoTa. tathA kupitA rAjyadevatA vasuM siMhAsanAdadhaH pAtayatisma tadA nArado'pi he sarvadharmapariSTa tvaM dRSTumucito neti taM niMdana sadyastato niragAt parvatastu re mUDha yA gUDhamaMtreNa kiM kRtamiti janairnidyamAnaH sarvayA mAnaSTo nRtvA nannagaraM tatyAja. vasuzca rAjyadevyA capeTAprahAreNa hato dutikRta sAhAyyA saptamaM narakaM yayau tatastasyAparAdhinaH paTTe yo yaH putra upaviSTaH sa sa krameNASTo yAvaddevatayA hataH yaduktaMyo yaH sUnurupAvita | paTTe tasyAparAdhinaH // sa sa devatayA jaghne / yAvadaSTAvakra mAt // 1 // iti tIvra sunRpakathAnakaM || chaM mRSAvAda vipAkaM nizamya sarve'pi vyA etatparihAre tatparA bhavaMtu, yena sarveSTasiddhiH saMpadyate yatra nAvanA-thovaM pipa For Private and Personal Use Only Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prbodhH| yAtma- liyavayaNaM / je na hu nAsaMti jIviyatevi // sacce ceva rayANaM / tesiM namosavasA. | hUNaM // 1 // iti gAvitaM dvitIyaM vrataM // atha tRtIya sthUlAdattAdAnaviramaNavataM jA vyate.-sthUlaM yadadattAdAnamadattavastugrahaNaM tasmAdiramaNaM viratistapaM yadvataM ttsthuu||33|| lAdattAdAnaviramaNavratamucyate sacittAdisthUlavastuvarjanarUpamityarthaH, tathAhi-tazyavayaMmi cazkA / sacittacittathUlacoriGa // tiNamAztaNuteNiya-meso puNa mo. tumasamaDo // 1 // vyAkhyA-gRhasthastRtIye vrate'dattAdAnaviratirUpe sacittaM vipadacatuSpadAdikaM, acittaM suvarNarUpyAdi, upaladANatvAnmizraM cAlaMkRtastrIprabhRtikaM vastu, saviSayaM sthUlaM caurya tyajet . sthUlatvaM cAsya sthUlabujherapi niMdyatvAccauryavyapadezahetu. tvAbodhyaM, tarhi sUkSmasya kA vArtA ? ityAha-tRNaM nadAdikaM, yAdizabdAnadIjalavanakusumakarIpaMdhanAdikaM taviSayaM tanukaM sUdamaM stainyaM cauryameSa gRhastho moktumasamarthaH, tabinA mArgAdau catuSpadAdInAM nirvAhAmAvAt. sUkSmatvaM tvasya sUkSmavastuviSayatvAt sU. For Private and Personal Use Only Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma-| madRSTinnistyAjyatvAjhA bodhyaM. athaitaccaurya yAvaziH prakAraislAjyaM bhavati tathA daryaprabodhaH te.-nAsIkayaM nihigayaM / paDiyaM visArivaM vizra naThaM / paramaLa hiraMto / niya zrabaM ko viNAse // 15 // vyAkhyA-nyAsIkRtaM sthApanikayA muktaM 1 nidhigataM // 34 // nidhAnasthaM 2 patitaM svajAvAnaSTaM 3 vismArita kacivyagracittatayA sthitaM dhanasvAmino maraNAtkenApi na gRhItaM 5 naSTaM gataM 6etAvaniH prakAraiH parArtha nAma para'vyaM hara na nijaM svakIyaM sakalasaMpatsaMpAdanadamaM puNyaladANamartha kaH sacetano vinAzayati? api tu na kazcidityarthaH / kiM ca parArthagrahaNe sati na kevalaM tRtIyavatannaMgaH, kiM tvAdyavratanaMgo'pItyucyate-jaMpa mamatti jaMpa / taM taM jIvassa bAhirA pANA ||tipmittNpi adinnaM / dayAbuna to na gieheza // 1 // vyAkhyA-yAvatsacittAcittamizravastu bAhyAH prANA navaMti, vividhA hi prANAH, thAnyaMtarA bAhyAzca, tatrAbhyaMtarA zvAsAdAyaH, bAhyAstu mamatvakAraNaM kanakadAyaH, tannA- For Private and Personal Use Only Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma-] zasya prANanAzasyeva duHkhahetutvAt, yata evaM tato dayAbuH pratyAkhyAtaprANivadhaH saMstR. prabodhaH NamAtramapyadattaM parakIyaM vastu na gRhNAti. zhedaM hAI-pUrva yadgRhiNo'dattatRNAdi grahaNamanujJAtaM tanmArgAdau niHsvAmikatRNAdyapedaM, ha tu taniSedhaH sa svAmikApedo // 35 // dRSTavyaH, dRzyaMte hi parasaMcitatRNAdikagrahaNamapyadattaM gRhaMtazcaurakhadhabaMdhanAdikaM lanya mAnAH, tataH paraparigRhItaM tRNAdikamapyadattaM gRhiNA na gRhItavyamiti gAthArthaH / atha ye vicArahInacetasazcauryeNa zriyamiti tAnAzriyocyate-kulakittikalaMkakaraM / coriGa mA kareha kazyAvi // iha vasaNaM pacakhaM / saMdeho abalAnassa // // 21 // spaSTA, navaraM vyasanaM kArAgAranivAsavadhabaMdhakarakarttanAdiduHkhaM, kiMca-kAUNa coravittiM / je abuhA pahIlasaMti saMpattiM // visanakaNeNa jIviya- mibaMtA te viNassaMti // // eSApi sugamArthA, athoktaladANavyatiriktAnAM zlAghyatvaM da. | yate-te dhannA sappurisA / jesiM puNa maNo pAsiUNa parancha / esA parAIcciya For Private and Personal Use Only Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- / / evaM saMkappaNaM kuNa // 23 // vyAkhyA-yeSAM manaH parakIyAM RtiM saMpattiM dRSTvA prabodhaH eSA gRhyamANA satI vadhabaMdhAdikAraNatvAtparAvRtiH parAnava evetyevaM saMkalpanaM ciMtanaM karoti te satpuruSA dhanyAH sukRtino bodhyAH, te hi parAntekhi parabhRterapi duuriinaa||36|| vameva jaMtItyarthaH 6. ____ atha cauryasya phalaM darzyate--vahabaMdharohamaccU / corijjana havaMti ha loe / nasyanivAsadhaNakaya-dAridAraMca paraloe // 24 // spaSTA na varaM vadho lakuTAdinA pra. hAraH, baMdho rajjvAdinA baMdhanaM, rodhaH kArAgRhAdau, mRtyuH zirazchedAdinA. athAdattA. dAnatyAgasya dRSTAMtagarmitaM phalamucyate-jazva jaNapasaMsA / paranave sugazmAz ho. 2 phalaM // mukke zradattadAne / taM jAyaM nAgadattassa ||shaa gAthArthaH sugamaH, jAvArthastu kathAnakagamyaH, taccedaM vANArasyAM nagaryA jitazatrunAma rAjAsIt . tatra caiko dhanadattanAmA zreSTI vasa- / For Private and Personal Use Only Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma- tisma, tasya dhanazrI ma cAryA, tayozca nAgadattanAmA putraH, sa ca bAlyAvasthAyAmeva sadgurusaMyogAUinadharmazrAmavApya saMsArAdiraktaHsan adattAdAnaviramaNavataM jagrAha, a. nyAnyapi vratAni niyamAMzca prapannavAna . ekadA tannagaraSTikanyayA nAgavasunAmnyA ji. // 23 // napUjArtha jinAlaye vrata mArge taM nAgadattaM dRSTvA tapasaucAgyAdimohitayA satyA mamAsmina jave'yameva zarttAstu iti manasi nizcayaM vidhAya svajanakaMprati ciMtitArtho niveditaH, tato janako'pi tannizcayaM vijJAya nAgadattapituhaM gatvA tadane svakanyAnigrahaM nivedayAmAsa. tadA sAMsArikayogamanibatApi nAgadattena saha tasyA vivAhaH saMyojitaH / tata ekadA tannagarakoTTapAlastAM kanyAM dRSTvA tapamohitaH san zreSTipAce svapuruSAna saMpreSya tAM mArgitavAn . tadA zreSTinA jaNitaM, eSA kanyA tu mayA nAgadattAya dattAsti, tato nAnyasmai punardAtuM zakyate. 'sakRtkanyAH pradIyaMte ' | ti nItivacanAt. / / For Private and Personal Use Only Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma- tataH koTTapAlaH svapuruSamukhAttAM pravRttiM zrutvA kupitaH san aharnizaM nAgadatta sya ulAnveSaNaM cakAra. athaikadA caMcalataramazvamAruya rAjavATikAM gato rAjhaH karNAt kuMmalamapatat, tacca nagare bahudhA gaveSitamapi na vApi labdhaM. // 30 // tasminnavasare jinagRhaM gabatA nAgadattena mArge tatkuMDalaM dRSTvApi svayamadattAdAnasya pratyAkhyAtatvAttadagRhItvA jinanRhaM gatvA jinapUjAM vidhAya zrIjinAgre kAyotsargeNa tasthe. tasminnevAvasare kutazcidaivayogAtta pRSTitaH samAgabatA koTTapAlena tatkuMDalaM dRSTvA Uriti tato gRhItvA duSTabuTyA nAgadattazirasi kalaMkapradAnArtha sadyo jinAlaye Agatya kAyotsargasthasyaiva tasya karNe kuMmalaM nikSipya taM ca gADhabaMdhanairvadhvA nRpasamI. pe ninye. nRpeNa tasya karNe svakuMmaladarzanAcauro'yamiti nizcitya kupitena satA koTTapAlaMprati taddadhAdezo dattaH, tataH koTTapAlo'pi svavAMchinArtha saphalI nRtaM manyamAno hRSTaH san nAgadattaMprati cauramiva vimaMvayana nAgavasoH zreSTiputryA gavAdAdho yA For Private and Personal Use Only Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma-) vanirgatastadA nAgavasukanyA zuSzraghAloH svagatastadavasthAM vilokya svamanasyatIvaduH mo. khamuhaMtI zrIjinamatApabhrAjanAnivAraNArtha svArtRsaMkaTaspheTanArtha ca sadyaH svagRha jinAlaye Agatya zAsanasurImanusmRtya yadedamakArya vilayaM yAsyati tadAhaM kaayo||3|| tsarga pArayiSye iti manasi nizcayaM vidhAya dharmadhyAnaM kurvatI zrIjinapratimA kA. yotsargeNa tasthau. atha sa koTTapAlastaM nAgadattaM smazAne nItvA yAvat zUlikAmAropayatisma tAvat sA bhamA, evaM vAratrayaM jAtaM, tadanaMtaraM punaH zrIjinadharmamAhAtmyataH zAsanasurIkR. tasAhAyyAt zUlikAsthAne siMhAsanaM jAtaM. ye punastadAnI khApahArAH kRtAste sarve. 'pi mAlAcaraNatAM prAptAH, tato vismitairlo kaiH sarvo'pyayaM vyatikaro nRpAgre nivedito, nRpo'pi tatpravRttizravaNAdativismitaH man sadyastatrAgatya nAgadattaM svarNasiMhAsanopavi|STaM vividhamAvyAlaMkAraviSitaM ca samodaya svakRtAparAdhaM punaH punaH dAmayitvA nA. | For Private and Personal Use Only Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma- | gadattaM hastiskaMdhe samAropya mahotsavena puramadhye pravezayAmAsa. tadavasare tAdRgdharmapra jAvadarzanAbokAH sarve'pi zrIjinadharmaprasaMsAM cakruH, tadA nAgavasukanyApi nAgadattaM tathAvidhADaMbareNa svagavAdAdho nirgata vijhAya sadyaH kAyotsarga pArayAmAsa. tton|| 4 // peNa taM koTTapAlamasadRSaNadAyakaM matvA ruSTena satA tatsarvasvaM gRhItvA sevakenyo ha. nanAjhA dattA. tathA jIvadayApareNa nAgadattena sa jIvanmocitaH, tato nAgadatto nA. gavasukanyAyAH svasmiMstathAvidhaM tAtvikamanurAgaM vijJAya mAtRpitRkRtamahotsavena zunalame tAM pariNItavAna . tatAzcarakAlaM tayA saha sAMsArikasukhAnyanujaya prAMte sadguru samIpe dIdAM gRhItvA samyaka saMyamamArabhya samAdhinA kAlaM kRtvA devapadaM prAptaH, 3ti tRtIyavrate nAgadattakathAnakaM. evamanyairapi javyajIvaiH paramAtmasaMpadamibaniradattAdAna yAgo vidheyaH, atra jAva. nA-Namavi cittezvaM / adinnadANA nicavirayANaM // samatiNamaNimuttANaM / / For Private and Personal Use Only Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- Namo sayA savasAhaNaM // 1 // iti nAvitaM tRtIyaM vrataM. atha caturtha sthUlamaithunaviH | prabodhaH | ramaNavataM jAvyate.-sthUlaM yanmaithunaM surataM tahiramaNarUpaM yadvataM tatsthUlamaithunaviramaNa vratamucyate, parastryAdivarjanarUpamityarthaH, taccaivaM-urAlIya venaviya / paradArAvAsevA vaNaM pamuttUNaM // gehI vae canane / sadAratuThiM pavakijjA // 26 // vyAkhyA yaudArikA kriyAzca ye pareSAmAtmavyatiriktAnAM naratiryakatridazAnAM dArAH pariNI saMgRhItanedAni kalatrANi nAryastirabhyo devyazva, tAsAmAsevanamupajogaM pramucya ge. | hI gRhasthazcaturtha vrate vadArasaMtuSTiM prapadyeta. yayA paradArAntayA vezyAmapi varjayana sva. daurereva tuSyediti jAvaH, nanu zrAvakANAM vairAdidoSajanakatvAtparadArasaMsargastu na yu. ktaH, paraM yA nadInIravatsarvasAdhAraNAH sAdhAraNa striyastadupayoge ko doSa iti cenmaivaM, | tApamogasyApi sarvadurAcArazidAyA mUlatveneha loke paraloke ca mahAduHkhahetutvA| parityAga eva yuktaH, kiM ca jaMpati mahuravayaNaM / vayaNaM daMsaMti caMdamiva somaM / / ta For Private and Personal Use Only Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma- | havi na vIsasithaI / nehavimukkANa vesANaM // 1 // vyAkhyA-yadyapyetAH zladaNI. kRtazarkarAmilitadugdhamaghuravacanaM japaMti, tathA caMDamiva saumyaM prasannaM vadanaM darzayaMti tathApi snehavimuktAnAM sneharahitAnAM vezyAnAM na vizvasitavyaM vizvAso naiva kArya ityarthaH, yataH-mA jANaha jahamAna yA vesAhithaM asamamANulAvaM // sevaalbh||14 // pacara-sarisaM paDiNeNa jANahisi // 1 // aya dRSTAMtagarna vezyAnAmanAsevyatvaM da. Ite-taha ammApinamaraNaM / soUNaM eha rAyaputtANaM / / maNasAvi na mANi. kA / duradaNivesA vesAna ||shn| vyAkhyA-yorvakSyamANayo rAjaputrayostathA tena prakAreNa mAtApitRmaraNaM zrutvA. napaladANAdAtmanostu tayonidyatvaduHkhAvAptyAdikaM zrutvA vivekadurabhinivezAdduSTAdhyavasAyA vezyA manasApi na mAnayet, kimuta vacanakAyAnyAmityarthaH, tathA ca zrUyate zrIzAMticaritre zha ratnapuraM nAma nagaraM, tatra zrISomajinezajIvatvAdatyanutanAgyasojAgyaH | For Private and Personal Use Only Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'prabodhaH // 243 // yAtma- yuktaH zrISeNo nAma rAjA, tasyAninaMditA zikhinaMditA ceti devallabhetAM, ta. sya ca rAjJo hau kumArau tau copAdhyAyena pAThitAvapi cittasya durnivAratvAt naMgavIrasya ca durjayatvAt guruzikSAM nirasya nijAM prasiddhiM cAvagaNayya trapAnaraM ca parityajya tannagaranivAsinyAM svarUpa nirjitasurAMganAyAM gaNikAyAmanuraktau vanUvatuH, tadA radasi pitrA zikSitau he vatsau kimetadyauvane yuvAnyAmanuSThIyate ? na hyataH paraM mahanaMgasya kimapi kAraNamasti, yanmugdhahRdayAH kulavadhUravadhUya paramArthato niHsnehAsu vezyAsvanurAgo bate. evaM pitrA zikSitAvapi tau yadAvagatikazAghAtau turagA viva samunmUkhitAlA nau dviradAviva yatheSTameva vajamANaiau ekaDavyA jilA SitvAnmiyaH kRtako gRhItakhagAdipraharaNau nirlajatayA vairiNAviva kalahAyete sma tadA'sA dhyavyAdhigrastAviva prabala pizAcavalitAviva tAvazakyapratikArAvavabudhya taduHkhAddArasamanvitena bhUpAlena kAlakUTana pAtkAlaH kRtaH, tAvapi loke niMdyamAnau para For Private and Personal Use Only Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- | sparaM yuTyamAnau mahAduHkhanAjI banavatuH, tadevaM vezyAvyasanaM puraMtamavabudhya subudhibhiH | prbodhH| | na samAcaraNIyaM. ___ tatazca parastrISu sAdhAraNastrISu ca kAmasaMsarga parityajya suzrAvakeNa khadArasaMtuSTena jAvyaM, anyathA kAmAMdhatvaM ca zrAvakANAmanucitameva. kAmaM kAmaMveNaM / na sAvaeNa kayAvi hoyavaM // dehadhaNadhammANaM / khayakAriNI hi agichI // 25 // vyAkhyA-zrAvakeNa kadApi kAmamatyartha kAmena maithunAbhilASeNAMdha zva, AbAditavivekadRktvAkAmAMdhaH, evaM vidhena na cAvyaM, kAmAMdhatve doSamAha-dehetyAdi hi ya smAtkAraNAt kAme'tigRhiratilobupatA dehadhanadharmANAM dayakAriNI vidyate iti.|| evaM kAmAMdhatve doSAn vijJAya na hi svadAreSvapi atyaMtaM gRghihilA kAryA, tade. vamuktaM puruSAnAzritya zIlasvarUpaM, praya nArIH pratItya taducyate. jaha nArIna narA. NaM / taha tANa narAvi pAsa jyAna // tamhA nArInavi hu| parapurisapasaMgamujhaMti // 30 // For Private and Personal Use Only Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- vyAkhyA-zha saMyamArAme caratAM mRgANAmiva narANAM nAryaH sadgativighnahetutvAdyathA prabodhaH pAzatAH saMti tathA tAsAM nArINAmapi narAH pAzatA navaMti kAmasyonayAzAva laMbitvAt, yasmAdevaM tasmAdyathA zIlAnilASiNaH puruSAH parastrIsaMgaM varjayaMti tathA // 14 // nAryo'pi paraiH svanartRvyatiriktaiH puruSaiH saha prasaMgaM raho'vasthAnavakavIdANamanmanollApAdikAmoddIpakaparicayaM pariharaMti, etena brahmavratamAjyimANayA striyA vanartRvarjasya sAmAnyataH puruSasya varjanaM kAryamiti niveditaM atha suzIlAnAM duHzIlAnAM cAMtaraM gAyAdayenocyate-te suragiriNovi gu. ru / jesiM sIleNa nimmalA buchI / / gayasIlaguNA puNa mnn|mnnue taNuetiNAnavi // 31 // vagdhAzyA bhayachA / duThAvi jiyA na sIlavaMtANaM // niyagayaMpi nirakiya / sAsaMkA hu~ti gayasIlA // 32 // vyAkhyAsate manuSyAH suragiremarorapi gurakho yeSAM budhiH zIlena nirmalA navati, meroladayojanamAnatvAt , teSAM tu yazaH zarI For Private and Personal Use Only Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- | rasya trivanavyApakatvAt ; tathA gatazIlaguNAn manujAna tRNAdapi tanukAn laghUna prabodhaH jAnIhi ? tRNaM hi laghutvAdAyunA hiyamANamapi kacinigaripASANAdau skhalitamiva tiSTate, paraM kuzIlastu bahusaMcitaduHkRtapreritastrailokyamapi braman na lagate kacidava sthitimityasya tRNAdapi laghutvaM. tathA vyAgha AdiryeSAM sAmipizAcAdInAM te vyaa||146 ghAdayo duSTA api jIvAH zIlavatAM na jayAryA cayahetavo na navaMtItyarthaH, tathA ga. tazIlAH puruSAstu nijagayAmapi nirIkSya mAsmaduHkarmagaveSaka eSaH ko'pi puruSo diti svamapi kalpanayaiva sAzaMkAH sanayA javaMti. uktaM ca sarvatra zucayo dhIrAH / svakarmabalagarvitAH // kukarmaniratAtmAnaH / pApAH sarvatra shNkitaaH||1|| atha yaduktaM zIlAvatAM tu na jayaM pranavati tadeva vizeSata ucyate.-jalaNovi jalaM ja. lahIvi / gopayaM visaharAvi rajjuna // sIlaju pANaM mattA / kariNo hariNovamA | hu~ti // 33 // spaSTeyaM, evaM zIlasya sakalApAyavidhvaMsatvamupadAthAnASTalAnanibaMdhana For Private and Personal Use Only Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH // 24 // Atma- tvamucyate-vibara jasaM baDha / balaM ya vilasati viviharidhina // sevaMti surA sinaMti-maMtaviDANa ya sIleNaM // 34 // subodhA, aya zIlasya sarvAlaMkArasAratA daryate-ki maMDaNehiM kaUM / jaz sIleNa alaMkina deho // kiM mamaNehiM karja | jaz sIle hujja saMdeho // 35 // uttAnAryA, zIlAlaMkaraNe sati anyAlaMkArANAM carvitacarvaNanyAyenAnarthakatvAt, zIlaM vinA tu teSAM nAramAtraphalatvAditi bhAvaH / nanu navatu dRDhahRdayatvAtpuruSANAM sauzIvyaM, striyastu tubahRdayAzcapalakhanAvAH puruSaparAdhInAzca tAsu kathaM nu zIlatvaM saMnavediti cenmaivaM. na hi sarvA api striya ekakhacAvA eva navaMti. tAsvapi bahUnAM suzIlatvAdisudharmAnuSTAnazAlitvasya zAstre zra. vaNAt . tathAhi___ nArI-vi aNegA / sIlaguNeNaM jayammi vikAyA // jAsiM carittasavaNe / mu. NiNo'pi maNe camakaMti // 36 / / vyAkhyA-nAryo'pyanekAH sunadAsItApraupadyAdayaH For Private and Personal Use Only Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yAtma prabodhaH // 248 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zIlaguNena jagati vikhyAtAH prasiddhipAtraM jAtAH, yAsAM caritrasyAdbhutAcArasya zra vaNe sati vyAstAmanyaH sAmAnyalokaH, munayo'pi manasi camattriyaMte, camatkAracihvaM ca praNAmAdikamapi kurveti yadAhuH - khakAnaM baMnisuMdari / rAImaIcaMdalApamurakAnuM // kAlattaevi jAnuM / tAvi namAmi nAvetti // 1 // iha yadyapi dharmaH purupanavaH graMthAzca puruSakarttRkAH, puruSANAM striyazca pAzatA iti vyavahAranayamavalaMbamAnaiH prAyaH paramarSibhirapi pramadA niMditA eva yadAhuH - soyasarI duriSada | ka kuDI mahilA kilesakarI || varaviroyaNaparaNI / dukakhaNI surakapaDivikA // 1 // iti, tathApi nizcayanaye vicAryamANe puruSatvaM strItvaM ca na stutiniMdayoheturbhavati. sauzIlyadauHzI vyayoreva tannibaMdhanatvAt tathAhi - triM vA purisaM vA / nisaMkaM namasu sIlaguNapuDhaM / triM vA purisaM vA / cayasu bahu sIlapana || 37 // spaSTA, patha dauHzIbyasya phalaM darzayate - pAMuttaM paMDattaM / dohaggamakhvayA ya vyavalattaM For Private and Personal Use Only Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- | // dusIlAyAlayAe / Namo kusumaM phalaM nara // 30 // pAMmutvaM kuSTaM pAMmurogo vA, mora paMmatvaM klIvatvaM, zeSaM sugamaM. atha sauzIvyasya phalaM darzAte-AruggaM sohagaM / saM ghayaNaM rUvamAnaM balamanalaM // anaMpi kiM adiGa / sIlavayakapparukassa ||3nnaasp||4|| TArthA, aya caturtha vrataM dRSTAMtena varNyate-cAlaNijaleNa cNpaa| jIe nagdhADiyaM kavADatIyaM // kassa na hare cittaM / tIe carithaM sugadAe // 40 // vyAkhyA-yathA sunadrayA cAlinyA kRtvA kUpAjjalamAkRSya tena jalena caMpAnagAH kapATatrayamu. dghATitaM tasyAzcaritaM kasya puruSasya cittaM na harati ? api tu sarvasyetyartha, etatsarva zIlasyaiva mAhAtmyaM bodhyaM. iha sunAvRttAMtastvivaM vasaMtapure jinadAsanAmA zrAvako vasatisma. tasyAtyaMtazIlavalsanA jinamatI nA. nyabalAt . tayoH sunnadrAkhyA sutA, sA ca vAvyAdeva zuSsamyaktvadhArikA mahAzrAvikAnavat . tapamohitairbahunirmithyAtvivaNikaputraiH prArthitApi kAkenyaH pAyasamiva For Private and Personal Use Only Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- mithyAtvivAttenyo jinadAsena na dattA, anyadA baudhadharmavizArado budhdAso nAmA prabodhaH vaNikputro vANijyArtha caMpAtastatrAgAt . tena kadApi vyApArArtha zreSTigRhamAgatena tAM sunadrAM dRSTvA pANigrahArtha yAcitA, paraM tajjanakastasmai mithyAdRSTitvAnna dado. tadA sa kanyArthI daMnato jainamunisevanayA zrAvakAcAraM zidivA kapaTazrAvako vanva. shr||25|| chAM vinApi nityaM devapUjanasAdhusevanAvazyakAdidharmakRyAni kurvANaH sa tiSTatisma. tatastasya jinadAsena saha maitrI jAtA, tadA zreSTinAmitratvAtsAdharmikatvAca tasmai subhadrA pariNAyitA. tataH sa budhdAsastayA saha veSiyikaM sukhaM guMjAnaH sukhena kAlaM gamayan tatra pratataraM dravyamupAya' svadezagamanArthamekadA vinayena zvasuramAbat. ta. dA zreSTinoktaM he vatsa tvayA sAdhUktaM paraM te mAtApitarau vaidharmiko vartete,yAnacyate to mahiSo vaDavAmivemAM kathaM sahiSyete ? jAmAtroktaM etAmahaM pRthaggRhe sthApayi. SyAmi; etadiSayA bhavadbhiH kApi ciMtA na kAryA, mahyaM gamanAjhA dIyatAM? zvazureNo. For Private and Personal Use Only Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma- | ktaM tava paMthAnaH kuzalinaH saMtu. prabodhaH tataH sa zvazurAdezAtsunaSyA sAI yAnArUDho mArge calana krameNa caMpAM prApya tAM pRthagAvAse sthApayitvA svayaM nijagRhaMgatvA mAtApitRnyAM milita , tatra sarvamapi // 51 // pUrvavRttAMtamuktvA svakAryaparaH sana svagRhe'sthAt . aba sA sunadrA tatrasthA satI nizchadmavRttyAItaM dharma siSeve. paraM tasyAH zvazrUnanAMdA ca tasyAziva dadRzatuH, evaM kA. le yAti sati ekadA naktapAnAdyartha sAdhavastadgRhamAgatA Asan , tadAzvazrUnanAMjAdyA budhadAsaM procuH nostvadhujainamunibhiH sArdhe ramate. sa prAha aho evaM na vakta. vyaM yata eSA mahAsatI sukulInA jainadharmaraktAsti, naiSA kuzIlA, yUyaM dharmamAtsaryeNe| vaM brUtha, paraM yuSmAkamevaM vaktuM na ghaTate. zati tavacaH zrutvA'timAtsaye bibANAstA vi| zeSato'syAzviAnveSaNaM kurvatisma. ayaikadA tadgRhe nidArtha sAdhurAgamat, tasya | netre pavanAMdolitaM tRNaM papAta, paraM jinakalpikatvAt zarIrasaMskAravimukhaH sa sA For Private and Personal Use Only Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- | dhustattRNaM nApanayatisma. tato nidAM prayabaMtI sunadrA tasya cakRSi vyathAmAzaMkya ji. prabodhaH hvAgreNa lAghavAttattRNamAcakarSa. tadA tasyAH kaMkumatilakaM munigAle lamaM. tato gRhA. hahirnigavaMtaM taM muniM satilakajAlaM dRSTvA budhdAsajananI putraprati darzayAmAsa; na. // 25 // ktavatI ca he vatsa vadhvAH zIlaM pazya ? tato bujhadAso'pi tadanijhAnabalAt tadhvanaM pratipadya tadinAdeva tasyA virakto jAtaH / ___ atha sA satIpatiM niHsnehaM jhAtvA manasi dadhyau graho mannimittakaH zrIjinazAsane Akasmiko'yamapavAdaH samupasthitaH, aya jIvitatyAgenApi etanmAlinyaM ce. dapAkaromi tarhi varamiti dhyAtvA evamabhigrahamakarot. yAvadidaM mAlinyaM no dUrInaviSyati tAvatkAyotsarga na pArayiSyAmIti. tato jinapUjAM vidhAya zAsanasurIM ca manasi nidhAya saMdhyAyAM gRhasyaikAMtadeze sA kAyotsargeNa tasthau. tadA samyagdhyAnAkRSTA zAsanasurI pAuya prItyA tAM vabhASe. he vatse tvatsamAhRtAhaM sametAsmi zIvaM For Private and Personal Use Only Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- brUhi ? kiM te samIhitaM kurve ? etat zrutvA sucadrApi kAyotsarga pArayitvA muditamaH / prabodhaH | nAH satI tAM natvA prAha he devi zAsanasyAyaM kalaMko'panIyatAM. devI prAha he va tse ! tvaM khedaM mA nabaha ? tava kalaMkApanodArtha jinazAsanaprajAvanArtha ca prAtaH sarva // 53 // zubhaM kariSye. tvaM nizciMtA satI zayanaM kuru? ityuktvA devI tiro'nRt. sugApi nidrAM kRtvA prAtarjAgRtA, devaguruzramaNapUjanAdinityakriyAM ca cakAra. aya prAtadora pAlairAkRSyamANA api purapratolIdArakapATAH kathamapi nodghaTatesma. tadA nikhileDapi dipadacatuSpadAdipUrloke kuttRSAdinA vyAkulItesati nRpo'pi bhRzaM vyAkulatAM neje. tato nRpatistadaivataM karma matvA svayaM zucIMvya dhUpakSepapUrvakaM prAMjaliH san ja gAda, zrUyatAM no devadAnavAH yaH ko'pi mamopari kupito bhavet sa puSpadhupAdivAli lAtvA prasanno jvtu.|| iti rAjhokte sati vyomnIbaM vacaH prAdurbabhUva-jalamudhdhRtya cAlinyA / kUpa For Private and Personal Use Only Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- | tastaMtubacyA // kAcinmahAsatI puryAH / kpaattaaNshubukaistriniH||||paaddottyti cevina prabodhaH -mudghaTate'khilA api // kapATA dvAradezasthA / no cennaiva kadAcana ||shaa etAM vAcaM nizamya brAhmaNIdatriyAvaizyAzUdrIpramukhA baDhyo nagaranAryaH kUpopakaMThe samAgatya cA // 25 // linyA vAri gRhNAnAH sUtrataMtutruTanAcAlinyAH patanAca tAlamaprApya vimanaskatAM prAtAH satyaH svasvasthAnaM jagmuH / tasmin samaye vinItAtmA sugadrA zvazrUmadhurasvareNa jagau, he mAtastvadAjhyAhaM cAlinyA jalamAkarNya tena pUrvIrodghATanaM kartumibAmi, zvazrUrAkhyat he jainamunisevake tava satItvaM tu purA mayA jhAtameva, sAMprataM sarvalokA. nAM jhApanena kiM prayojanaM ? etAH sarvA api nAryaH pUArodghATane na damA jAtAsta. hi tvaM kathaM damA javiSyasi ? sundrovAca mAtastvayA yuktamuktaM. tathApyahaM paMcAcAreNa svaparIkSaNaM kariSye, etadarthe tvayA na niSedhyA. evamuktvA sA mahAsatI nanAMdAdiniIsyamAnA api snAnaM kRtvA devapUjanagurunamanapUrvakaM kUpopakaMThe gatvA namaskAramaMtra For Private and Personal Use Only Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org // 255 // ! Atma- |muccArya zAsanasurIM ca saMsmRtya sUryAnimukhI nayaivaM provAca yadahaM jainI tathA zIlA - laMkAradhAriNI vaM tadA cAlinyA kUpAjjalaM nissaratu ? pratyuktvA sUtrataMtu nirvAM cAlinIM kUpe muktvA tatkSaNaM jalamAcakarSa. prabodhaH Acharya Shri Kailassagarsuri Gyanmandir tadaitaccIlamAhAtmyaM dRSTvA saparivAro rAjA prAMjaliH san puroyaivamavAdIt he pativrate purIdvArA yudghATaya ? sarvalokasaMkaTaM ca nivAraya ? sApyevaM rAjJoktA satI paura lokaparivRtA vikasanmukha netrA baMdikRtajayazabdA prathamaM dakSiNasyAM dizi pUrvAraM prApya parameSTinamaskAramuccaraMtI tripibukai daramAboTayAmAsa tadA jAMgulI maMtrajApAdviSArttasya netre va pUraka pATaH sadya udghaTatisma. vyogni ca DuMDunayo neduH purIjanAzca tAM tuSTuvuH devaizca jinadharmamAzritya jayajayArAvazcakre tata zvaM pazcimottarapratobyorapi dvArayaM samudghATayitvA tayA proktaM mayA kilaitAni triNi dvArA yudghATitAni. Er yAparAMganA satItvasya garva vahet saitatturya dvAraM samudghATayatu paraM tat kyApi For Private and Personal Use Only Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH Atma- | nodghATitaM, tacca dAramadyApi mudritamastIti zrUyate. zvazUnanAMdrAyAdurjanAstadAnIM zyA mamukhA jAtAH, tathA svastriyaH zIlaM dRSTvA bharturmukhaM zaraccaMdramiva dIpyamAnaM jAtaM. tataH pauralokaH stUyamAnaguNA sA suddhA satI tannagarasvAminA sahasrAlaMkArAdidAnapUrvakaM mahotsavena svasadanaM prApitA. tadA ca tayA mahAsatyA pratibodhitaH sarvo'pi nRpAdilo. // 56 // ko jainadharma svIkRtya tAM satI ca stutvA svasthAnamagamat. pazcAttApapareNa tatkuTuMbenA. pi tadaMtike jainadharmogIkRtaH, budhdAsanAmA tatpatizca taddinAdArabhya satyazrAvako jU. tvA satprItyA tayA saha sukhena kAlaM gamayAmAsa. evamujAvapi ciraM gRhasthadharma prapA vyAMte saMyamamArAdhya sadgatijAjanaM va yUvatuH / / iti caturyavrate sunnadrAkathAnakaM // evaM zIlamAhAtmyaM zrutvAnyairapi javyAtmabhiH svanazIlapAlane sAdarairbhAvyaM. atra bhAvanAciMtezvaM ca namo / tesiM tiviheNa jehiM ababhaM / cattaM ahammamUlaM / mUlaM ca na. vagabhavasANaM // 1 // iti nAvitaM caturtha vrataM / For Private and Personal Use Only Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Atma prabodhaH 11249 11 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir patha paMcamaM sthUlaparigrahaviramaNavataM bhAvyate. sthUlo yaH parigrahastasmAdvirama rUpaM yadvrataM tata sthUlaparigrahaviramaNavratamucyate, kSetrAdinavavidhaparigrahaparimANarUpamityarthaH, tathAdi - gehi gamitaM / parihariya pariggahe navavihaMmi || paMcamavae pamANaM / kareU zaGkhANumANeNaM // 41 // vyAkhyA - paMcame parigrahaviratAkhye vrate gehI gRhastho'naMtAM lipsAM parihRtya navavidhe parigrahe pramANaM kuryAt, idametAvanmama mutkalamIti. parigrahasya navavidhatvaM tu kSetra 1 vAstu 2 hiraNya 3 suvarNa 4 dhana 9 dhAnya 6 pada 9 catuSpada kupya e bhedAdbhavati tatra kSetraM dhAnyotpattinU mistattrivi dhaM, setuketUAyajedAt tatra setukSetraM yadaraghaTTA dijalena sicyate 1 ketu kSetramAkAzodaka niSpAdyazasyaM 2 ujaya kSetraM tUjayajala niSpAdyazasyamiti 3 vAstu gRhahaTTAdiyAmanagarAdi ca tava gRhaM trividhaM khAtotritatanedAt, tatra khAtaM bhUmigRhAdi 1 naciMta prAsAdAdi 1 tadubhayaM nU migRhopariprAsAda iti 3 diraNyaM rajataM, suvarNa prasi For Private and Personal Use Only Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma-| cha,dhanaM gaNimAdinedAccaturvidhaM. tatra gaNimaM pUgijAtiphalAdi,dharimaM kuMkumagumAdi, meyaM prabodhaH ghRtalavaNAdi.parIyaMratnavastrAdidha, dhAnyaM vrIhyAdi saptadazavidhaM, yadAhuH-vrIhiryavo masUro godhUmo mudmaasstilcnnkaaH| praNavaH priyaMgukodrava-makuSTakAH shaaliraaddhkyH||1|| ki||15|| ca klaaykulg| zaNa sptdshaapidhaanyaani|| graMthAMtare caturviMzatividhamapi proktamasti. kalatradAsIzukasArikAdIni. catuSpadAni dipadAni gomahiSyazvoSTrAdIni. kU. pyaM zayanAsanasyazakaTahalamRdbhAMDasthAlakacAlakAdigRhopaskara iti. nanu kathaM pramANaM kuryAdityAzaMkyAha- zvAnumAnena svakalpanAnurodhena. ayaM jAvaH-yadIbAnivRttiH syAttadA niyamaradaNe yAvAna parigrahaH sattAyAmasti tato'pyUnaH kAryaH, zeSaM dharmasthAne niyujIta . yadA sattAnumAnena niyamaM gRhNIyAdAnaMdAdivat . yadi punarnAstIganirodhastadA sattAto'pyadhika higuNaM caturguNaM vA mutkalIkRtya zeSaM niyamayet. atra ka| zcidAha nanu asataH parigrahasya niSedhena yo'yaM vratAMgIkAraH sa marumarIcikAravAriniHsnA For Private and Personal Use Only Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma- namiva kasya na hAsyAspadaM syAdityatrocyate-naivaM nAgyayogena kAlAMtare zvAnurUpa prabodhaH | kSetrAdisaMpattAvapi adhikasyAraMjasyAjavanAt, asaMpattau vA zvAnaMtyanirodhAcAstyeva vratasvIkAra; saphalaH, yaduktaM-parimiamuvasevaMto / aparimiyamaNaMtayA prihrNto|| // yn pAva paraMmi loe / aparimiyamaNaMta ya sukhaM / / 1 // nanu kimanena parigrahaparimA Nena? bAvadhivastulAne sati svayameveDA zamiSyati! cojane kRte buludAvat, iti cenna, paripUrNasamRdhilAne satyapi cAyA atRptitvAt. yaduktaM-jaha jaha lahe. RddiN| taha taha lohovi vaDhae bahuna / lahiUNa dArunAraM / kiM agi kaha vi vinA // 1 // atha parigrahasya sakalaklezamUlatA darzAte- .. sevaMti pahaM laMghaMti / sAyaraM sAyaraM jamaMti nuvaM // vivaraM visaMti nivasati / pinavaNe pariggahe nirayA // 42 // vyAkhyA-parigrahe dravyAdisaMcaye niratA ekAgraci|ttAH prANinaH pratuM dhanasvAminaM sevaMti, sAgaraM laMghati, sAdaraM yathAsyAttathA vra For Private and Personal Use Only Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 160 // yAtma- | maMti, tathA sighrasAdyartha vivaraM girikaMdaraM pravizaMti, punarmatAdisidhye pitRvane smazA ne nivasaMti; yata evaM duHkhahetuH parigrahastataH saMtoSa eva zreyAn , saMtoSavatA hi niprabodhaH |rdhanenApi iMDAdhikaM sukhamanuyate. tathAhi-saMtosaguNeNa akiM-caNovi iMdA| hiyaM suhaM lahara // iMdassa vi rihiM / pAviUNa naNociya atuThTho // 43 // sugamArthA, ayoktaladANaparigrahapramANasvarUpasya saMtoSasya dRSTAMtagarna vivekamUlakatvaM da. yate.--vivekaH sadguNazreNi-heturnigadito jinaiH|| saMtoSAdiguNaH ko'pi / prA. pyate na hi taM vinA // 44 // pAlave vivekasya / guNAH sarve'pi zojanAH // svayamevAzrayaMte hi / javyAtmAnaM yayA dhanaM // 45 // zlokArthaH sugamaH, jAvArthastu dhanavRttAMtAdavaseyaH, sa caivaM ___ ekasminnagare zrIpati ma dhanAdhanavAn zreSTI vasatisma, tasya dhananAmA putro| tu, sa ca putro mahenyagRhe pariNAyitaH, ekadA sarvamUriguNAlaMkRtAH zrIsomAcAsti For Private and Personal Use Only Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra grAtma prabodhaH // 161 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tra sametAH, bahavo navyalokAstadvaMdanArtha gatAH zrIpatizreSTyapi tatra gataH, sUrirdezanA dattA, tatra ca parigrahapramANavrata svarUpaM vizeSato varNitaM, taddezanAMte samutpannavive na zrIpatizreSTinA sUrINAM pArzve tadvrataM gRhItaM. panyairapi zrAvakairvividhA niyamAH svIkRtAH, tataste sarve'pi guruM natvA svasvagRhaM prAptAH, tadanaMtaraM zrIpatizreSTinA svaniyamitadravyAdatiraktaM dravyaM sarmasthAneSu vyApArayatA'I caitya nirmApaNasya mahAphalaM vijhAyaikaM mahanicaityaM kAritaM, tatra ca zubhamuhUrte satparikaropazojinA zrI jineMdrapati - mA sthApitA, tataH sa pratyahaM zrI jinapUjAM kurvan satpAtre nyoktyA dAnaM prayaJjan krameNAyuSa pUrNe sati zubhadhyAnena kAlaM kRtvA sadgatiM jagAma tadA svajanaiH saMjaya tadaMgajo dhanAmA tatsthAne sthApitaH paraM sa logagrastatvAdatikRpaNo nirvivekazca san evaM ciMtayatisma. ho matpitA grathilInatena caiyanirmApaNAdinA vyartha evAyaM krayavyayo vihitaH For Private and Personal Use Only Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yAtma prabodhaH // 262 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yathA mUladravyavyayakAraNAni nivArya punarnavyadravyotpAdana prayato naveyamiti vi. ciMtya sa nivAsagRhavyatiriktAni sarvANyapi gRhAGgAdisthAnAni vikrINItesma. dAsa. dAsaprabhRtyupajIvikavargamapi sarva visRjatisma caityapUjAprabhAvanA disakarmakRtyAnyapi varjayatissa. svayaM caikaM jIrNe vastraM paridhAya skaMdhe kosthalakaM gRhItvA ekAkI san tailaguDAdikayavikrayArtha pratigrAmaM matisma. bhojanasamaye ca telamizritajI kulaga dinIrasAhAraM karotisma. yathaivaM kurvataM taM vilokya sukulInA suzIlA tAryA bahudhA hita zikSAM dadau paraM sa lopAdigrastatvAnmanAgapi na mene tataH kiyatA kAlena te evAcAryAH punastatra sametAH, gavyajIvAzca vaMdanArtha gatAH, tadA gurunirdezanA dattA, zrAvake yazca zrIpatizreSTinaH pravRttiH pRSTA, zrAvakairuktaM svAmin sa zreSTI kAladharma prA. saH, sAMprataM tu tasya putro dhananAmA vidyate, sa ca locAnRtatvAdatyaMta nirvivekaHvena parityakta jinapUjAdisakalasudharmakRtyaH san pazuvi kAlaM gamayati. patha yAvadeSA pra . For Private and Personal Use Only Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prbodhH| Atma-] vRttiruktA tAvadevaikaM kosthalakaM skaMdhe gRhItvA naktasvarUpa eva kiMcid grAmaMprati saH | tvaraM vrajana sa dRSTigocaro jAtaH, tadA zrAdyairuktaM svAmin eSa zrIpatiputro yAti; gurucintaM tAhagavasthaM dRSTvopakArArtha svapAvasthamekaM zrAvakaM muktvA sa samAhRtaH, paraM sa // 13 // | tatrastha eva prAha ahaM tu 'vyArthI asmi, mama guruNA saha kimapi kArya nAsti. e. tat zrutvA lAnaM vijhAya gurubhiH svayaM tatra gatvA proktaM he Arya! tvaM zrIpatizreSTinaH pu. tro'si, tavevaM dharmakarma vimukhatvaM na ghaTate. aba yadi aparaM tvattaH kimapi dharmakArya na syAttayApi svapitRkAritacaityasthitazrIjinavisya vadanakamalaM dRSTvA pazcAnojanaM kAryamiti niyamaM svIkuru? tadA sa prAha ahaM svakAryASTo javAmi. tasmAdadhunA mAM muMcata? ataHparaM javakto niyamaH pramANaM mametyuktvA ma svakArye lamaH, prAcAryA | vihatyAnyatra gatAH, atha sa dhanazreSTI kiMciccubhodayAtpratyahaM prabhuvadanakamalaM dRSTvA jojanaM karotisma. tadA tannAryayA ciMtitaM tayAvidhanirvivekasyAsya hRdaye yadayaM jA. For Private and Personal Use Only Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma-| vaH samutpannastato jhAyate'sya ko'pi zujodayo jAvI. athaikadA grAmAMtarAnmadhyAhne samAgato dhanasvarAvazAddevadarzanaM vismRya bhojanA dhamupaviSTaH, tAvatA ca tatsmRtirjAtA. tadA sa sadyaH samutyAya devagRhe gatvA yAvad // 16 // devadarzanaM cakAra tAvattaccaitye ge mArgasva mArgasveni dhvaniH prAdurva va. tadA dhvanika rtRjanAdarzanA damayamApanno dhanaH prAha ko'yaM jalpati? devenoktaM ahametaccaityAdhiTAtA zrImadahadupAsako devo'smi, vato niyame dRDhavaM vilokya tuSTo'smi, tasmAtvaM mArgaya vAMni vara? dhanenoktaM bhAryAmAgya varaM mArgayiSye. evamuktvA sadyo gRha mAgatya paryAprati sarva tavRttAMta jagAda. kAryayAciMtitaM asmadgRhe dravyasya tu kimapi nyUnatvaM nAsti, paramasya hRdaye vivekasyAtyaMtanyUnatA dRzyate, sa cet samAyAti tarhi sarvamapi kArya sidhyati. iti viciMya svapataye uktaM svAmin javatA zIghaM gatvA devapArzve viveko mArgazIyaH, so'pi vavacanAttatra gatvA kosthalakaM prasArya pro / For Private and Personal Use Only Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH Atma-vAca, no deva yadi tuSTo'si tarhi mahyaM vivekaM dehi? devenApi tasya uSkarmadayopaza- | maM jJAtvA proktaM goH sarvajaDavonmUlakaM vivekaranaM tunyaM dattaM, aya svagRhaM gaba? tato dhanaH samyagvivekaM samAdAya svagRhamAgatya bhojanArthamupaviSTaH, tadA striyA taila mizritakulabAdyannaM puro muktaM, tad dRSTvA vivekaM vivratA dhanenoktaM asmad gRhe . // 16 // zaM duSTanojanaM kathaM ? striyoktaM svAmin yAhagannaM navatAnIya dIyate tAdRgeva mayA pacyate. tato yAvatA gRhasanmukhaM vilokayati, tAvatA sthAne sthAne patitaM samaMtAdividhajaMtujAlairnRtaM darigRhamiva tad dRSTaM, tata cha jojanagRhAdisvarUpaM vilokya sa ciMtayatisma, aho! pigmAmajhAninaM yadevaMvidhAcaraNena mayA svakulaM laUitaM, dharmakRtyamapi na kRtaM, zyaMto divasA vRthaiva nItAH, adhunApi sadhyavahAre cecyato | naveyaM taharamiti viciMtyaprAktanaM gRhahaTTAdikaM punaHsamAdAyopajIvakavargacasarvamapyAkArya prAgvavyavasthApitavAn. svapitRkAritacaityasya tathAnyeSAmapi jinacaityAnAM vizeSa For Private and Personal Use Only Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma-| taH pUjApragAvanAtsavaM cakAra, aparamapi dAnAdikaM pravaramAnapariNAmaiH pravartayAmAsa. gurusaMyoge ca parigrahaparimANaM vidhAyAtiriktaM dravyaM dharmasthAneSu vyApAritavAn .RmeNA prabodhaH nyeSvapi vrataniyameSu sa nadyato vava.tataH sarvamahAjanaprabhRtilokarmAnyamAnaH prvr||166|| tarayazoladamI bibhrANaH sa dhanazreSTI ciraM zrAbdharma prapAvya sadgatinAmasva. // iti paMcame vrate dhanazreSTikathAnakaM // evamanyairapi javyapANinirvivekaM hRdi nidhAya pari. grahapramANavidhAne samudyatairnavitavyaM, lojAdezca tyAgo vidheyaH, yenonayaloke'jISTasamRdhisidhiH saMpadyate. atra jAvanAgAyA-jaha jaha aNANavasA / dhaNadhanna pariggahaM bahu kuNasi / / taha taha lahu nimajjasi / nave nave jAriyatariva // 1 // jaha jaharappo lono| jaha jaha appo pariggahAraMbho // taha taha suhaM pavaDh / dhammassa ya ho sNsichi| | // 2 // tamhA pariggaraM na--nikaNa mUlamiha sabapAvANaM // dhannA caraNapavannA / / For Private and Personal Use Only Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma- / maNeNa evaM viciMtijjA // 3 // iti bhAvitaM paMcamaM vrataM // etAni paMca mahAvratAprabodhaH pedayA laghutvAdaNuvratAnucyate, ataH paraM trINi guNavatAni vAcyAni. tAni ca a | NuvratAnAM guNAyopakArAya varttate iti guNavatAnyucyate. bhavati hi aNuvratAnAM gu. // 16 // pavratenya napakAro dikpramANAdinA hiMsAdiniSedhAt . aya teSuguNavateSu yatprayamaM dikpramANavataM tadbhAvyate-UrdhvAdhastiryagdinu gamanamAzritya yatpramANaM kriyate, sarvAsvapi dicha sarveNApi janmanA mayA pratyeka metAvatI mirAkramaNIyA nAdhiketi tadikpramANavratamucyate. na ca vAcyaM dikpramANe kRte ko guNa iti. etatkaraNe hi locanigraharUpasya mahAguNasya saMjavAt . tathAhi-bhuvaNakamaNasama / lojasamuddevi sppmaannNsi||kunn disAparimANaM / susAvana senabaMdhava // 46 // vyaakhyaa| juvanAkramaNasamartha vijuvanaplAvanadame logasamujhe visarpati sati suzrAvako dikpra| mANaM tatpUrapratighAtasamartha setubaMdhamiva karoti. niyamitakSetrAtparato mahAlane'pi For Private and Personal Use Only Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma- | gamanAcAvAt. anena vratena lonnanigraho navatItyarthaH / prabodhaH athAtra vrate vyatirekeNa dRSTAMto darzAte-ruNAvallIvIyaM / jaz kuvaMto di. sAsu parimANaM / / rAyA asogacaMdo ! sa narae neva nivato // 4 // gAthArthaH // 16 // spaSTaH, na varaM taptAyogolakakalpasya gRhiNo'parimitamamale bramaNaniSedhenAsya va. tasya karuNAvallIbajatA jAvanIyA. iha gAthAsUcito'zokacaMdravRttAMtastvevaM-caMpAyAM nagayo zrIzraNikanRpaputro azokacaMdro nAmA rAjAnRt. yasya ca duHsamasUcitatvena mAtrA janmasamaye bahistyAjitasyaikAMgalikA karkuTyA kUNitAsIt, tenAsau nAmnA kUNikopi nyagadyata. anyadA tatra zrIvIrasvAmIsamavasRtaH, tadAzokacaMdro jaMgamakAlpatarokhi zrItralokyanAthasyAgamanaM nizamya mahotsavena vaMdanArtha jagAma. svAminA dezanA dattA, tato dezanAMte sa pralaM pAna svAmina ye cakriNo'parityaktagogAH saMto mriyaMte te kAM gatiM gati? svAmI Uce teSAM prAyaH saptamanarakapRthvIgatirasti. nRpo For Private and Personal Use Only Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma-'vAdIttarhi mayApi tatraiva gaMtavyaM. svAminoktaM na hi tvaM cakravartya si, ataH sA gati stava kuto'stu? tvaM tu SaSTanarakapRthivyAM yAsyasi. tadA sa AtmAnaM cakriNaM manvA no jagAda svAmin ahaM na cakrIti kathaM zradhIyate ? yato madIyApi senaanekaiii||16 // styazvarayAnAM ladainaTAnAM koTinizca sakalaMjagadughartu saMhartu vA samarthA vidyate.tathA bahavaH saMvAdhaDoNakheTakavaTapattanapurApharAdayo mama karadAyino varttate, tathA mama niraMtaraM vyApAre'pi adIyamANA yAMso nidhayaH saMti, tathAtipracaMmo madIyaH pratApaH sa. rvamapi zatruvargamAkranya sthito'sti. atha mama kiM nyUnamasti ? yenAhaM cakravartI na bhaveyaM. iti zrutvA yathAvasthitavAdI zrIjinaH pratyajASiSTa. he rAjana kimanayA samRSTyA syAt ? cakrAdicaturdazaratnasamUha vinA cakritvaM kadApi na navet . tataH sa etatpravacaH zrUtvA svasthAnaM gatvA lohAdimayAni saptakeMdriyaratnAni cakAra. svasya padmAvatI pri For Private and Personal Use Only Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 112901! prabodhaH yAtma | yAMca strIratnaM kalpayAmAsa tathAtmanaH paTTahastyAdInyevAvaziSTaratnAni vidadhe thaivametAni ratnatve saMsthApya sa rAjA prAcyAdikamAt sarvadezAnAjJAkAriNaH kRtvA va husainyaparivRto vaitAnyale tamisrAM guhAM saMprAptaH, tatra ca daMDaratnenagu hAhArakapATayai tAmitavAn paraM tau nodghaTitau tataH punardaDaprahAre kRte sati taddvArapAlakaH kRtamAladevaH krodhena tamavAdIt re pArthakatvaM ko'si ? ito yAhi ? khATkAraiH karNau kiM kadarthayasi ? so'yuvAca jaratakSetre'hamazokacaMdro nAma navInacakravartI jAnarosmi, taH zIghraM vAramudghATaya ? devenoktaM gotra kSetre dvAdaza cakriNo javaMti te tvajavan tasmAnna tvaM cakrI kiMtu ko'pi cAkiko'si nRpenoktaM matpuNyairahaM vayodazamaH cakrIto'smi tvaM kiM na jAnAsi ? tasmAd dvAramudghATaya ? vilaMbavidhAnena mAM mA khedaya ? tata evaM jUtAviSTamivAniSTApiNaM tamazokacaMdramatikruddho devaH prajjvaladanalajvAlaya jvAlayitvA sadyaH SaSTanarakA tithiM cakre // ityazokacaMdrakathA // e Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 7 // Atma- | Sa azokacaMdra zvAnyo'pi yaH kazcitpumAna digamanapramANaM na karoti sa zcamaiha- | prabodhaH | lokikamapAyaM prApya paratra narakArtipAtratAM yAti. tasmAdbhavyAMgijiretaduvratasvIkAre'. lasaina jAvyaM. ana nAvanA-ciMteSatvaM ca namo / sAhaNaM je sayA nirAraMnA // viharaMti vippamukkA / gAmAgaramaMmiyaM vasuhaM // 1 // iti cAktiM prayamaM guNavataM // 6 // atha guNavateSu hitIyaM nogopajogamAnavrataM jAvyate. tatra yaH sakRdjya te sa nogo 'nnakusumAdiH, yastu punaH punarbhujyate sa napagogaH strIvastrAcaraNAdiH, tayormAnena niyamapramANena niSpannaM vrataM bhogopacogamAnavratamucyate. tacca gojanataH karmatazca nA. vati. tathAhi noSaNakammehiM uhA / bIyaM cogovanogamANavayaM // noana sAvajjaM / na saggeNaM parihara // // taha atarato vakAra / bahusAvaLAI esa nujjAI ||vaavii | saM annAzavi / jahArihaM nAyajiNadhammo // 45 // vyAkhyA-hitIyaM nogopanoga For Private and Personal Use Only Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH // 252 // khatma | mAnavataM nojanakarmanyAM dvidhA javati tatra jojanataH zrAvaka utsargeNa mukhyavRttyA sAvadyaM sacitta neSaNIyaM ca gojyaM pariharati tadazaktastu saccittameva pariharatIti nuktamapi dRSTavyaM tahata raMtotti tathApyazaknuvanneSa zrAvako jJAta jinadharmaH san vasAvadhAni jUripApAni dvAviMzatinojyAni prazanAdIni pariharati tannAmAni yathA- paMcuMbari mahavigaI / hima 10 visa 19 karage 12 saghamaTTIya 13 / / rAinopraNa gaM ciya 14 | bahuvI 15 yAMta 16 saMdhAnaM 11 || 1 || gholavaDaya 18 vAgaNa 1 / muyinAmANI phulaphaliyANi 20 || tu phalaM 2 1 calitrarasaM 22 / vajna ujjAeM bAvIsaM // 2 // tava paMcoduMbarI uduMbara 1 vaTa 2 va 3 pippala 4 kAkoduMbarI) 5 phalarUpA, sA ca mazakAkArasUkSma bahujIvabhRtatvA'rjanIyA tathA madya 1 mAMsa 2 madhu 3 navanItAdayo 4 vikRtyapeyA mahAvikArahetutvAnmahAvikRtayazca nakhastAzca varjyAH, krUrAdhya For Private and Personal Use Only Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma- | vasAyahetutvAt sadya eva tatra tahaNAMnekajIvasaMmUrjanAca, yaduktaM-maU mahumi maMse / / prabodhaH navaNIyaMmi canabae ceva // nappaGati asaMkhA / tavaNA taba jNtunno||1|| ti. tathA himaviSakarakamRttikArAtribhojanAni pratItAni, tatra himakarakamRttikAnAM b||73|| hujIvamayatvAta viSasya svopaghAtatvAnmaraNasamaye mahAmohotpAdakatgacca, rAtrigojanasya ca bahuvidhajIvasaMpAtasaM navena aihikapArajavikabahudoSaduSTatvAdarjanIyatvaM bodhyaM. tathA yatra jastrAyAM mugdhA zva bIjAnyavyavahitAni tiSTaMti tatphalaM bahuvIja paMpoTakAdi. ta. sya pratibIjaM jIvopamaIsaMbhavAt . tathAnaMtakAyakA mlebakaMdAdayo chAtriMzat teSAmanaM tajIvamayatvAt . tathA saMdhAnaM pratItaM tasya ca bahujIvasaMsaktihetutvAt . tathA gholavaTakAni zrAmagorasamizradvidalopaladaNaM, teSu ca kevaligamyasUkSmatrasajIvasaMsaktisaMgavAt . yamuktaM-jara muggamAsapamuhaM / vidalaM kacaMmi gorase pama // tA tasajIvu. pparti / naNaMti dahIe tidiNa navIraM // 1 // ti. tathA vratAkAni pratItAni, eSAM For Private and Personal Use Only Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prbodhH| yAtma- | bahucIjatve'pi pRthaggRhaNamiti ca lokaviruStAjhApanArtha, teSAM ca bahujIvamayatvAnni drAbAhubyamadanoddIpanAdidoSahetutvAca varjanIyatvaM. // tathA svayaM pareNa vA yeSAM nAma na jhAyate tAni ajhAtanAmAni puSpANi phalAni ca, teSAM praannopghaataadijnktvaa||14|| t. tathA yena jagdhena tRptiralpA prAraM nastu mahAMstattubaphalaM gaMgeTakakomalaphalakAdi tasya cAnayaMdaMDatvAt . atha calitarasaM kathitadhAnyaM, ___ tasya cAnaMtakAyatvAdarjanI yavaM bodhyaM na caitAvatyevAnadayANi, kiMtapaladANatvadyathAI yathAyogyamanyAnyapi dinadayAtItadadhipuSpitaudanAdi saMsaktaputrapuSpAdIni bahasAvadyAni vastUni varjanIyAni. kiMcAlpasAvadhe'pi nadanAdau zdametAvanmayA bhoktavyamiti pramANaniyatatvaM vidheyaM. tayAtyaMtacetogRdhyunmAdApavAdAdijanakaM vastraviSaNavAhanAdikaM ca varjanIyaM. zeSe'pi pramANaM kArya tasya viratipariNatatvAditi. atra kecidazAnino vadaMti saMsAre hi zarIrameva sAraM tacca yathAtathA vA poSyate, ki For Private and Personal Use Only Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma- manayA nadayAnadayakalpanayeti. tatrocyate-bahudhA poSitasyApi zarIrasyAsAratvAtta dartha vivekinA'nadayanANaM na vidheyameva. yadaktaM aposizrapi viddy| aMte evaM kumittamiva dehaM // sAvajjaluUpAvaM / ko tassa kae samAyara // 1 // atha // 17 // dRSTAMtagarnamasya vratasya phalaM leAto darzAte-maMsAINaM niyamaM / dhImaM pANacayevi pAlaMto // pAva paraMmi loe / surajoe vaMkacUlova // 10 // adarArthaHpratIto, vyAkhyArthastu kathAnakagamyastadyathA atraiva jArate varSe vimalo nAma rAjA nRt tasya sumaMgalA nAmnI priyA, tayozvApatyayaM jAtaM, tatraikaH puSpacUlanAmA putraH, dvitIyA ca puSpacUlA nAnI kanyakA. yovane ca pitraikA rAjakanyA putrAya pariNAyitA, putrI tu kasmaicidrAjaputrAya dattA, paraM duSkarmodayAhATye eva patyumaraNAtsA vaidhavyaM prAptA. sA brAtRsnehAtpitRgRte evAsthAt. zratha puSpacUlastu cauryAdivyasanAsaktatvena paurajanAnatyaMtaM pImayan loke vaMkacU For Private and Personal Use Only Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma-| lAkhyAM prAptaH, tadbhaginyapi tatsamAnabujhitvena vaMkacUleti prasidyAnnavat . tato rAjhA lokatastasyopAlaMna bahutaramAkarNya kviSTena satA sa purAbahiH kRtaH, tadA patnIlaginyAvapi tatsnehAtsArthe nirgate. tato vaMkacUlaH patnInaginInyAM saha nirNayaH sana kAni cidaraNyAni mana dhanurdhani dRSTaH, tatra cAkRtyaiva taM rAjaputraM jhAtvA sAdaraM praNamya // 16 // praznapUrvakaM tavRttAMta samAkarNya bahumAnataH svapallI samAnIya mUlapallIpate tatvAta tatsthAne taM te sthApitavaMtaH, tato vaMkacalo gir3haH sArdha mahItalaM bUMTana tatra sukhena tasthau. ayaikadA varSApA vasamaye kiyadbhirmunibhiH parivRtAH zrIcaMdrayazAH sUrayaH sArthaparibhraSTAstatra sametAH, tadA navyotpannAMkurasaMmatsicittajalasaMghaTTAca jIrava prAcAryA vihArayogyatAM jJAtvA tAM palI praviSTAH, vaMkacUlo'pi munIn dRSTvA kulInatvAt praNamatisma. tadA gukho dharmalAjAziSaM datvA taMprati vasatiM yayAcire. | tenApyuktaM svAmina tulyaM vasatiM dAsyAmi paraM mama sImAyAM kadApi dharmo na vAcyaH, / For Private and Personal Use Only Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma-) yato yeSAM hiMsAsatyacauryAdInAM tyAgena dharmaH saMpadyate tairevAsmAkamAjIvikA vidyate prabodhaH / iti. evaM tenokte sati gurunnistadacoMgIkRtya taddarzitanirakhadyasthAnake svAdhyAyadhyAnA | di dharmakRtyaM kurvanizcaturmAsAn yAvattasthe. tatra ca tenAhArAdinimaMtraNAyAM kRtaayaaNguruni||17|| ruktaM navadIyagRhanidAsmAkaM na kalpate, vayaM tapazcarya yeveha sthitAH sukhena kAlaMgamayiSyAmaH, gavato hi napAzrayadAMnenaiva mahApuNyasaMbaMdho jAtaH, naktaM ca-jo deza navassaM muNi-varANa tavaniyamajogajuttANaM // teNaM dinnA vasyanna-pANasayaNAsa vigappA // 1 // pAvara suranaraRcha / sukucuppattIyanogasAmaggI // nibara navamagArI sikSAdANeNa sAhUNaM // 2 // tato varSAkAle'tikrAMte gurucistaM vaMkacUlamApRjya vihAre kriyamANe so'pi teSAM sa. tyapratijhAtAdiguNairhRSTaH san jaktyA tAna gurunanvagAta . tatra kiyatyapi mArge gate sati sa cirasthitamuni viyogavihvalaH san gurUn natvA vyajijhapat svAminitaH paraM pre| For Private and Personal Use Only Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yAtma prabodhaH 11290 11 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SAM sImA vidyate, yato'haM valiSye, punarmama javaddarzanaM sadyo javatAta. evaM tenokte sati gukho madhurAdaraistaM procuH he saumya javatsAhAyyAyamiyatkAlaM sukhaM sthitAH, - tha yadi tubhyaM rocate tarhi pratyupakartuM kiMcid brUmaH tenoktaM yAdRgmayA sukhena pAlayituM zakyate tAdRzenaiva vacasA mayi prasAdo vidhIyatAM tadA gurujiruktaM yasyA bhidhAnaM kenApi na jJAyate tatphalaM tvayA na gaNIyaM 1 tathA karhicitparaM prahartumi saptaSTau padAni sarttavyaM 2 tathA rAjJaH paTTadevI mAtRvagaNanIyA 3 ya vAyasAmiSaM kadApi na jakSaNIyaM 4 ete catvAro'pyanigrahAstvayaikacittena pAlanIyAH, etatpAlane tavottarottaraM mahAlAgI jAvI. tataH so'pi guruvacasA namrItaH san mahAprasAda yuktvA yA mopakAriNastAn caturo'pi niyamAn gRhItvA svasthAnamAyAtaH, kho'pi vihAraM kRtvAnyatra gatAH / yathaikadA grISma ta sa pallIpatirnisenAparivRtaH san kaMcidgrAmaM daMtumacalat paraM kuto'pi tadvRttAMtamavagamya sa grAmaH pUrvameva palA For Private and Personal Use Only Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH // 279 // yAtma |yyagataH, tadA vakacUlaH saparicado vyarthI nUtaparizramaH kudhA tRSAtizca sana madhyAtato vyAvRttyATavyAM kasyApi taroradhastAnniSaNaH, tatra ca kudhA pImitaiH kiyadvitito bhramadbhiH kApi nikuMje surinigaMdhasaddarNaparipakkaphalairnamrItaM kiMpAkataruM vIya sadyItphalAni samAdAya vakacUlAgre DhaukitAni tena ca svaniyamaM smRtvA tannAma pRSTaM. tairuktaM svAminneSAM nAma tu kenApi na jJAyate, paraM svAtvamadhikaM vidyatesataNIyAni tenoktamajJAtaM phalamahaM nAznAmi, mamAyaM niyamo'sti, tataH punastaiH sAgradaM proce svAmin sausththe niyamAgrahaH kriyate, sAMprataM prANasaMdehe ko'yaM niyamAgrahaH ? tasmAdetAni nadaya ? iti tacaH zrutvA kupIto'pi san sa saMdhairya prAha jo idaM vaco na vaktavyaM, yadi prANA yAMti tarhi dhunaiva yAMtu paraM svavAcA gurusamadaM svIkRto niyamaH sthirIbhavatu ? tataste sarve'pi jillAstAni phalAni khairaM nakSayitvA tRptAH saMtastarucchAyAsu For Private and Personal Use Only Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 prabodhaH yAtma | svapatisma. paramekaH sevako vakaculasyAnurodhena tAni na muktavAn vyatha svayaM zayi tvovitaH pallIzaH svapArzve suptaM bhRtyamuhApyeti proce, jo sarvAn zIghraM jAgaraya ? yathA svasthAnaM gavAmaH, tenApi zabdena karasparzena ca sarvepyutthApitAH paraM kathamapi nottiSTaMtisma. tadA tAn sarvAnapi gataprANAn matvA pallIzAya tatsvarUpaM niveditaM. so'pi zrutvA vismitaH san svaniyamaM saphalIbhUtamamaMsta tato'ho guruvANyA mAhA // 280 // ! yatsvalpayApi tayAdhunAhaM jIvan rakSito mayA nirmAgyena prAksarveSTasiddhividhAyakaH kalpatarurivAkasmADupasthitaH zrIgurumAM vAkprasaro vRthaiva varjitaH ityAdi citte vidyAvayan sa pallIzo harSaviSAdAnyAM saha rAyai svapallIM saMprAptaH, tatra ca svagRhacaritaM iSTaM pracanavRttyA gRhamadhye pravizya dIpaka prakAzAtpuruSaveSayA svanaginyA saha sutAM svArthI dRSTvA ciMtayAmAsa, eSA me strI durAcAriNI, vyayaM ca ko'pi durAcAraH pumAnavidyate. For Private and Personal Use Only Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma prabodhaH ||shaa etau dRSTau pAzu mArayAmIti viciMtyaikaprahAreNa to haMtuM yAvakhAmutpATitavAn tAvadasya dvitIyo niyama smRtimAgataH, tadA padasaptakamapasaratastasya krodhAkulasya khako hAradeze skhalitaH, khAkhATakAreNa ca sadyo jAgRtA vaMkacUlA he vAtazciraM jI. vetyajatpat . tato jaginI vijhAyA tilajjitaH sa kha saMvRNvan tAM puMveSaracanAkAra raNaM papraba. sApyUce he jAtaradya sAyaMkAle tvAM dRSTuM naTaveSadharAstava zatrUNAM carAH samAjagmuH, tadA mayA ciMtitaM jAtA tu saparibadaH kApi gato'sti, yadyate'pAdaM jhA. syaMti tayamanAyA pallI zatrujiH parAjaviSyati. tasmAtko'pyupAyaH kAryaH, iti vi. ciMtyAhaM kaitavAttvadveSadhArINi nRtvA sajAyAmupavizya tAn nRtyaM kAratviA dANAdyayAIdAnato visAlasyAdaparityakta'veSeva vrAtRjAyayA samaM suptA. etavRttAMtaM zrutvA vaMkacUlo guruprasAdAdAtmAnaM naginyAdihatyApApAdaliptaM vinAvayan vizeSato guruvAeyAH prazaMsAM cakAra. ayaikadA sa cauryArthamujjayinI purI yayau, tatra cArdhanizAyAM / For Private and Personal Use Only Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prbodhH| prAtma- | kasyApi dhanino vyavahArINo gRhe praviSTaH, paraM kapardivyayatrAMtyA putreNa saha vivada mAnaM gRhapatiM vilokya dhigetAdRzAM dhanamiti viciMtayana tato nirgataH, tataH stokaM stokaM janAdyAcayitvA saMzAptasaMpattilavAnAM dijAnAM dhanenApyasamiti viciMya td||shshaa gRhANyapi muktavAn . tadanaMtaraM yA analipsayA ramaNIyaM svazarIramanapekSya kuSTinamapi sevaMte tAsAM vezyAnAM dhanenApi me na kAryamiti vicArayan tadgRhANyapi vimucya nRpagRhasamIpamAgatya ciMtayatisma-cauryamAcaryate cetta-buTyate khaDnu nUpatiH / / phalite dha. namadINa-manyathApiciraM yazaH // 1 // iti viciMya vanAmodhAmAdAya tatpubalamaH sana rAjJaH saudhAramAruhyAvAsaluvane praviSTaH, tatra cAlutarUpadhAriNI rAjJaH paTTadevI dRggocaramAyAtA, tayA ca kathitaM kastvaM ? kimarthamatrAyAto'sIti proktaH san sa proce, | ahaM taskaro'smi, bahutaraM maNiratnAdidravyaM vAMunihAgato'smi. tatastapalubdhayArAzyA / For Private and Personal Use Only Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH // 283 // yAtma | mRDavANyA proktaM he saumya dravyasya kA vArttA ? etatsarvaM tavaivAsti patha kiM kaMpase ? sustha java ? tava kuladevatA tuSTA, yadahaM rAdaH paTTadevI tava vazyA jAtAsmi mayAsaumyagaNa rAjApi roSito'sti, tAdRzyA mayA saha tvamAtmAnaM saphalaya ? ma tuSTAyAM prANinAmarthakAmau sunau staH, mayi ruSTAyAM tu sadyo vadhabaMdhAveva syAtAM. evaM kAmagrahagrastayA tayA lobhitaH docitazcApi vakacUlaH svakRtaM tRtIyaM niyamaM smaran tAM natvA jagAda he mAtastvaM mama pUjyAsi, mayi vanye taskare rAjavallanAyAstava kA spRdA ? sA proce pare vAcAlavAla mayi kAmukyAM mAtRsaMbaMdhaM yojayan tvaM kiM na la kase ? Atha cenmaddAkyaM na manyase tarhi dya tvadupari yamo ruSTaH zvaM tathA vivivavacoyuktyA nApito'pi sa yAvanna cudona tAvatatkrodhAkulA sA nakhairnija dehaM vidAryoccaiH caH pUccakAra. tryaM ca sarvo'pi vRttAMto gRdaddAraM saMprAptena rAjJA kapATavivare karNe saMsthApya sva For Private and Personal Use Only Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yAtma prabodhaH // 284 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yaM zuzruve. tAvatkalakArAve jAte sati jAgrato dvArapAlakAH zastrANi gRhItvA dhA vitAH, tadA rAjJA maMdasvareNa tenyaH proktaM jo niraparAdho'yaM taskaraH, sAMprataM iSa dhvA yatnena rakSaNIyaH prAtaHkAle ca sajAyAM mamAgre yAnI tavyaH tairapi tatheti pratiprannaM tato rajJA saMtaptacetasA tAdRzaM svamahiSIvRttAMtaM ciMtayatA kathaMcit sA rAtriratitA. patha prAtaH samaye yAradakaiH sa layabaMdhanairvadhvA nRpAye yAnItaH nRpeNa ca sAkSepaM pRSTaH san sa spaSTatayA sarvamapi yathAvasthitaM vRttAMtaM rAjJyA madhurakhANyAhaM jalpita ityetatparyata muktvA maunamajjata. tato tijJAtaparamAryo rAjA tuSTamAnasaH san enaM satkRya jUrimudA cAliMgya pro. vAca he satyarUpa ! tava sAhasenAhaM tuSTo'smi, tata eSAgramahiSI mayA tubhyaM prAsAdinA, tvamenAM gRhANa? sa proce rAjan yA te paTTarAi sA me dhruvaM mAnA tasmAdetadacaH punarna vAcyaM tato rAjJA zUlAropaNApadezena bahudhA ko'jito'pyasau yadA niyamA For Private and Personal Use Only Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1120411 prabodhaH yAtma | na calitastadAsya dhIratvenAtisaMtuSTo rAjA enaM putrapade sthApitavAn tAM striyaM ca daMtu minnapi yasya vacasA jIvaMtImamuMcata tato vaMkacUlaH svasya jaginIM patnIM ca tatrAnAyya tAnyAM sahitaH sukhenAsthAta, tathA dharme saMjAtapratyayaH san vizeSatastatraiva cittavRttiM vabaMdha. tAna niyamadATTena gurUn ca nityaM sasmAra. ekadAsya jAgyodAyAtta evAcAryAstatra sametAH, yaM ca mahatAmaMcareNa guruvaMdanArthaM gataH, tatra zuddhaM dharmasvarUpaM zrutvA tatvarucirUpaM samyaktvaM sa prapannavAn tadA cojjayinI pArzvavarttizAligrAma nivAsI jinadAsAkhyaH zrAvakastasya parama mitramajUta. ekadA rAjJA kAmarUpadezAdhIzaM sudurjayaM matvA tajjayArthaM vaMkacUlaH samAdiSTaH, tadA so'pi nRpAdezAttatra gatvA yuddhaM kRtvA kAmarU pezaM vijitya svayaM ca vairikRtAstraprahArairjarjaraH san naUyinIM purIM samAjagAma tavaca rAtapIyA pImitena bahUna vaidyAnAkArya tairasya cikitsA kAritA. paraM kathamapipadvArA na saMhitAH, tadA rAjJA saroSaM pRSTairvai dyairnRpAgre kAkamAMsamauSadhaM proktaM tat zrutvA . Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Atma prabodhaH // 286 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rAjA vakacUlaM gADhamaliMgya sAzrulocanaH san evaM provAca, he vatsa tvadApadaM bettuM ye ye pratIkArAH kRtAste sarve'pi mamAnAgyAyA jAtAH, vyathaikaM vAyasAmiSaM bheSajaM vidyate tadgRhArA? yena te zarIre sausthyaM syAt sa proce he nAtha haM sarvathA mAMsanakSaNAnnivRtto'smi. tato me vAyasAmiSAnna kArya, rAjhoktaM vatsa jIvato jaMtorniyamA bahuzo naveyuH, paraM mRtau sati sarve yati tasmAdidaM gAya ? tadA sa nRpoktaM vaco / nizamya proce he nAya mama jIvite svalpApi tRSNA nAsti, ekadAvazyaM mRtyurgAvI, tasmAjIvitaM yAti cedadhunaiva yAtu parametadakRtyamahaM na kurve, tato rAjA vaMkacUlasya mitra zAligrAmavarttinaM nidAsazrAvamAhAtuM nijaM naraM praiSIta, so'pi mitrasnehAtsavasta zvalito mArge ca rodanodyataM divyaM strIiyaM vilokya ke yuvAM kiM vA rudaya iti paca. tAnyAmuktamAvAM saudharmakalpavAsinyau devyau, tupavanAhiharavile satyau kalA For Private and Personal Use Only Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH Atma-) khyaM datriyaM gAraM prAryayAvahe, so'dya tvadacasA cenniyamaM bhaMdayati tarhi AzudurgatiM gaMtA tena saMprati rudivaH, tato jinadAsenoktaM mA rodiSTaM yadbhavatyoriSTaM tadeva kariSyAmi, zyuktvA te aAzvAsya sa zrApha naU yinI samAjagAma. tatra ca tena nRpaadeshaanmitrmN||sh diramAgatya kuzalapraznapUrvakamauSadhAdipravRttiM kurvatA tasya niyame'tisthiratvaM vijhAya zarIraM ca jarjarIvRtaM vilokya rAjAdisarvalokasamadaM proktaM asya dharma evauSadhaM yuktaM, ato'parA kApyauSadhAdipravRttirna kAryA. vaMkacUlenApi proktaM he mitra! yadi vaM mAya snehaM dadhAsi tarhi bAlasyaM vihAya me prAMtakAlasya saMbalaM dehi ? tatastenApi samyagarItyArAdhanA kAritA, tadA vaMkacUlazcaturvivAhArapratyAkhyAnaM kRtvA catuHzaraNAni svIkRta tya paMcaparameSTinamaskAra smaran sarvajIveSu nirvairatAM dadhat prAkRtaM duHkRtaM niMdana suka | taM cAnumodayan samAdhinA kAlaM kRtvA dvAdazame devalo devatvaM saMprAptAH, tato ji| nadAsastasyaudehikaM kRtvA gRhe vrajana mArge te heapi devyau pUrvavahudatyA vIkSya pRSTa For Private and Personal Use Only Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 11 2001! prabodhaH yAtma | vAn he padyApi yuvAbhyAM kimarthamatraivaM vilapyate. so'khaMDitavrataH san zto mRtvA navatyorvagaH kiM na jAnaH ? tadA te devyau niHzvasyocatuH he svacchAzaya kiM pRcchasi ? sa suhR pariNAmavizuddhyAsmAn vyatItya dvAdazaM svarge jagAma. etat zrutvA paramA naMda saMprApto jinadAmaH suhRdaM dhyAyana zrIjinadharme cAnumodayan svagRhaM yayau . iti niyamapAlane va kaculavRttAMtaH // zvaM svalpasyApyajadhyakSaNa niyamasya mahAphala vijJAya gavyAtmadhi vizeSatastasya pAlane tatparevitavyaM tadevamuktaM pojanato nogopagogatrata. tharmatastaducyate - kammAna jara kammaM / viNA na tIre nivvatA // panarakammAdA / cazyapi kharakammaM // 50 // vyAkhyA - karmataH karmAzriya zrAvaNotsargato na kiMcitsAvadyaM karma karttavyaM, nirAraMjeNaiva jAvyamityarthaH, yadi punaH karma vinA na nirvahati tadApi paMcadaza karmAdAnAni tyajati tAnyamUni - aMgAra 1 vana 2 zakaTa 3 paTaka 4 sphoTakakarmANi 9 daMta 6 lA rasa kesa vi. Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||shnaa yAtma-) pa 10 vANijyAni, yatraMpImA 11 nirlAbanaM 15 davadAnaM 13 sarohRdAdizoSaH 14 prabodhaH asatIpoSazceti 15 / ____ tatrAjIvikArthamaMgArakaraNabrASTragarjanakuMnakArakhohakArasuvarNakAratveSTikApAkAdiva yAraMjakaraNamaMgArakarma 1 vRdAdeH patrapuSpAdervA bedanavikrayAdyAraMbheNa jIvanaM vanakarma 1 zakaTAnAM tadaMgAnAM vA ghaTanena zAkaTitvena vA jIvanaM zakaTakarma 3 svAkaTavRSanAdinA paragAravahanAtpareSAM vA mUlyena svazakaTAdyarpaNAjIvanaM nATakakarma 4 kuddAlahaH lAdini mividAraNAtpASANAdighaTanAdA jIvanaM sphoTakakarma 5, tathA yavAdidhAnyAnAMsakthvAdikaraNena vikrayo'pi sphoTakakamaiva. yaduktaM-javacaNyAgohuma-muggamAsakaramippanazyadhannANaM // sattuyadAlikaNikA / taMmulakaraNAra phoDayaNaM / / 1 // ahavA phomikammaM / sIreNaM bemiphoDaNe jaMtU ||nddddttnnyN ca tahA tihAyasilakuTTayaMtaceti // 2 // prathamata eva mlegadinyo mUkhyadAnena gajadaMtAnAnAyya vikrayaNaM, thAkare For Private and Personal Use Only Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yaatm-| vA gatvA svayamAnIya vikrayaNaM daMtavANijyaM.daM ca zaMkhacarmacAmarAdInAmapyupaladaNaM. prabodhaH anAkare tu daMtAdehaNe vikrayaNe na doSaH / lAdAvANijyaM prasiddhaM, napaladaNaM cedaM nIlImanazIlAdInA sulitadhAnyAdervA 7. ghRtatailasurAmadhuvasAdivikrayo rasa ||she0|| vANijyaM, zRMgikAkAlakUTAdivikrayo viSavANijyaM, daM hi jIvaghAtakazastraharitAlAdInAmapyupaladANaM e. dAsIgavAzvamahiSoSTrAdivikrayaH kezavANijyaM 10. tilevAdInAM yaMtraiH pIDanaM yaMtrapIDanaM 11. goturagAdInAM SaMDatvApAdananAsAvedhanakarNakaMbalAdivedanaM ni unakarma 15. tRNAdivRSTya kSetrAdizodhanAya vA vahvAlanaM davadAnaM 13. godhUmAdervApanArtha vA sarohAdizoSaH pra. tItaH14. asatyo chaHzIlA dAsyAdayastAsAM poSaNamasatIpoSaH, daM ca zukasArikAzvAnamArjAramayUrAdyadharmaprANipoSaNasyopaladaNaM 15. etAni nibiDakarmabaMdhahetutvAtsamayanASayA karmAdAnAnItyucyate. na kevalametAnyeva tyajati, anyadapi kharaM kRrAdhyaH / For Private and Personal Use Only Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma- | vasAyasAdhyaM karma koTTapAlaguptipAlatvAdikaM tyajati.alpasAvadhenaiva karmaNA nirvahatI. prabodhaH tyarthaH / kiMca-zyapi hu sAvajja / paDhamaM kammaM na taM samAraMna // jaM dakhUNa pa. | yadRz / zrAraMne avira lona // 11 // 11 // vyAkhyA-zrAvaka ztaradaniSidamapi tatsAvA gRhAraMgagrAmAMtaragamanazakaTakheTanAdikaM karma anye nyaH prathamaM na samArajate, tatkimityAha-yatkarma kriyamANaM dR. TvA avirato'yatanAparo loka pAraMne tatkarmakaraNe pravarttate, etAvatA yadA junyakAryakarttAro bahavaH samuditA jati tadAya vidhidRSTavyaH, prathamaprAraMjakatvena sa kalakRtAraMcaheturasya mAditi. ityuktaM karmato gogopanogavrataM. nanu prAk nogopanogazabda vAcyA anyastryAdayaH proktAsteSAmeva ca pramANamatra vrate vidheyaM, tataH karmata idaM vrataM na syAt karmazabdasya kriyAvAcitvAt , kriyAyAzca jogopajogatvA'saMnavAditi ce. tsatyaM, paraM karmaNo vANijyAdeaugopanogakAraNatvAt , kAraNe ca kAryopacArAtkarmA For Private and Personal Use Only Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yAtma prabodhaH // 202 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yatra gogopabhogatvenoktamityalaM carcayA. yatra bhAvanA - savesiM sAhUNaM / namAmi jehiM hiyaMti nAUNaM // tiviheNa kAmagogA / cattA evaM viciMtikA // 1 // iti jAvitaM dvitIyaM guNavataM // 7 // patha tRtIyamanarthadaMDaviramaNavataM mAvyate - tatra svajanazarIradharmANAmarthAyAraMnaH kriyate so'rthadaMDaH, zeSastvanarthadaMmastasmAddiramaNaM nivRttistaDUpaM yadvrataM tadanarthadaMmaviramaNavratamucyate, yapadhyAnAdicaturvidhAnarthadaMmparityAgarUpamityarthaH tathAhi - daM. mijjara je jIna / vayi niyadehasyaNadhammahaM / so prAraMno kevala - pAvaphalo daMDatti || 13 || vyavazAya pAvajavaesA / hiMsadA epamAcariehiM // jaM candA so mucca / guNavayaM taM gave tayaM // 54 // tathAdi - prAdyA uktArthA, dvitIyAyA vyAkhyA -yathApakRSTaM hInamatha dhyAnamA raudraM ca vyanayoH svarUpaM cedaM - rAjyopabhogazayanAsanavAhaneSu / strIgaMdhamAlyamaNiratnavi dUSaNeSu // ihAnilApama timAtramupai For Private and Personal Use Only Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- | ti mohA--TyAnaM tadAtamiti saMpravadaMti tadjhAH // 1 // saMvedanairdahanabhaMjanamAraNa zca / baMdhaprahAradamanairvinitanaizca // yo yAti rAgamupayAti ca nAnukaMpAM / dhyAnaM tu raudramiti saMpravadaMti tadjhAH // 2 // saMsAre hi prAyo dhArmikANAmapi aMtarApadhyAnaM jA. yate eva, paraM te jhAnabalAnmArga gabadapi svacittaM saMyamya punaH sanmArgamAnayaMti. ||sh||3|| ye tu naraMtaryeNa tatra pravarttate teSAmanarthadaMDa iti. 1. tathA pApahetutvAtpApaM kRSyAdikama tasya dAkSiNyasthAnaM vinA ya napadezaH sa pApodepazaH, hiMsanazIlaM hiMsraM viSAgnihalazastrAdi tasya dAnaM dAdiNyasthAnaM vinA asaMyatAya samarpaNaM hiMsradAna 3. pramAdo madyAdiH, tena tasya vAcaritamAcaraNaM pramAdAcaritaM tacca saptavyasanajalalitaruzA khAdisamAzritadolAkhelanakurkuTAdijIvayodhanakuzAstrAnyAsa vikayAkaraNAdirUpaM jJeyaM. yadA pramAdacaritamAlasyavyAptatvaM, taccA'zodhiteMdhanadhAnyajalAdivyApAraNena culhakAgupari caMdrodayA'pradAnena anAbAditapradIpacuvhakaghRtadadhyAdinAjanadhAraNAdinA ca For Private and Personal Use Only Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org yAtma | svaparajIvopaghAtakatvAdivahvanarthakAraNamavaseyaM. 4. prabodhaH // 204 // Acharya Shri Kailassagarsuri Gyanmandir taeva zrIparamaguru niH zrAgRhe sapta galanAni nava caMdrodayAzca proktAH saMti. tathAhi sujhe sAvaye gehe / davai galAlAi satta savisesaM || jalamiTa 1 khAra 2 prA 3 | kaMghI tinaM 6 sAyaM 7 // 55 // spaSTA navaraM cUrNa piSTaM tasya galanakaM cAlanyAdi. upalakSaNA dugdhAderapi galanakamavazyaM dhArya. caMdrodayAstu jalasthAno 1 dUkhala 2 ra 3 cUlhakeM 4 dhanami 9 dadhimathanasthAna 6 jojana mi zayanasthAna devAzrayAlA muparimAge navIna zlakSNavastraniSpannA navasaMkhyAkA zrA vakeNAvazyaM dhAryAH, anyayAnarthadaMDa H syAditi. erlidANaizcaturdhA catuH prakAraH so'namo yanmucyate yajyate tattRtIyaM guNavataM navediti gAyArthaH // yathAsthAna. rthadaMmasya vizeSeNa tyAjyatvaM darzyate- prAyo gRhijirvarNyaH / zaktyanusAreNa cArthadaMDo'pi // kathamadhigataparamArthA / vyanadamaM prayuMjate // 95 // spaSTaH, iha na hi sarve - For Private and Personal Use Only Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH | Atma-) pAmapyanarthadaMDanedAnAM dRSTAMtA vaktuM zakyate, tatazruTahakopari caMDodayA'pradAnaladA Nasya pramAdAcaritasyAnvayavyatirekAnyAM dRSTAMta nacyate-caMdodayadANA / jAyA migasuMdarI sayAsuhiyA // tajjAlanAnaM kuchI / tannAho parabhave jAna ||56||vyaa||20|| khyA-culhopari caMDodayasya dAnAnmRgasuMdarI nAma zreSTikanyA sadA sukhinI jAtA. teSAM cadrodayAnAM jvAlanAcca tasyA mRgasuMdaryA gartA nAyaH paranave ku. STI jAtaH, upaladaNAdanye'pi kecittatsaMbaMdhijanAculhakopari caMdrodayA'pradAnAdinA'kasmAnmRtyurUpaM kaSTaM prAptAH, iti gAthArthaH, nAvArthastu kathAnakagamyastaJcaivaM zrIpure nagare zrISeNo rAjA, tasya devarAjanAmA putraH sa ca yauvane prAktanadukarmodayavazAt kuSTI jAtastataH sa saptavarSANi yAvadavividhapratIkAravidhAnepinIrogatvamaprAptaH san vaidyaistyaktastadA tadHkhaduHkhito rAjA yo matputraM nIrogaM karoti, tasmai dharmarAjyaM dadAmIti pure paTahamavAdayat. tatra caiko yazodattanAmA mahe. For Private and Personal Use Only Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma- | nyaH zreSTI vasatisma, tasya zIlAdisarvaguNAlaMkRtA lakSmIvatI nAma kanyakA AsI / t, tayA paTahaM nirvArya proktamahaM rAjaputraM nIruja kariSyAmIti, tato rAjJAtyAdare pAhatA sA pitrAdisahitA sadyo nRpamaMdiraM gatvA zIlapanAvAtsvahastasparzena tasya // 56 // rAjakumArasya kuSTaM sphoTayAmAsa. tadA hRSTo rAjA svapratijhApAlanAya tAM kanyAM maha. totsavena nijaputrAya pariNAyitavAn , svayaM ca putraM rAjye nyasya gurusamIpa dAdAM gRhItavAn . tatasto jAyApatI sukhena rAjyaM pAlayAmAsatuH, athakadA tala jhAnina prAcAryAH sametAH, rAjA rAjhI ca saparikarau tadvaMdanArtha gatau, gurujirdezanA dattA, tato dezAnAMte tAnyAM rogotpattikAraNe pRSTe sati guravaH procuH, jo rAjan prAgnavo pArjitaduSkarmodayataste zarIre mahArogaH samutpannastatsvarUpaM cedaM vasaMtapure mithyAtvamohitamatidevadattanAmA vyavahAryavasat , tasya dhanadeva 1 dhanadatta 2 dhanamitra 3 dhanezvara 4 nAmAnazcatvAraH putrA Asan. teSu dhanezvaro'nyadA vyaH / For Private and Personal Use Only Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- ) vasAyArtha mRgapuraM yayau. tatra ca pure eko jinadharmapAlanaparo jinadattanAmA zreSTI vaprabodhaH satisma, tasya mRgasuMdarI nAma kanyakA. sA ca bAlye eva gurusamIpe nigrahaM jagrAha, jinaM pUjayitvA 1 sAdhunyo dAnaM ca datvA 1 ahaM nodaye, rAtrau ca na luMje iti. ||shy athAnyadAtyadbhutarUpazAlinI tAM mRgasuMdarI vilokya sa dhanezvaro vaNikputrastasyAM dRDhAnurAgo jAtaH, paraM mithyAdRSTitvAttasmai zreSTinA kanyA nadade. tataH sa kapaTazrAvakInya tAM kanyAM pariNIya krameNa svapuraM jagAma. tatra ca dharmagraMyA sa mithyAmAMtastasya jinapUjAdidharmakRtyaM niSidhvAna . tadA svaniyame sthiracittAyAstasyA napavAsatrayaM jAtaM caturthe ca dine gRhadAramupAgate nyo gurutyastayA svaniyamaradANopAyaH pRSTaH,gurunirguNAguNaM vicArya proktaM he ga! tvaM cuTahakopari caMdrodayaM banIyAH, tena paMcasAdhupati. lAganAtpaMcatIrthanamaskaraNAca yAdRzaM phalaM jAyate tAdRzaM te naviSyati. tatastayA gujhiyA tathaiva kRtaM. tadA zvazurAdibhiH kimapikAmaNamanayA kRtamiti viciMtya dhanezva For Private and Personal Use Only Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yAtma prabodhaH 1120 11 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir na rAya sa vicAraH proktaH, tena ca krodhAtsa caMdrodayo jvAlitaH, tathA dvitIyo badhaH so'pi tathaiva jvAlitaH, evaM sapta dagdhAH, tatsvarUpaM dRSTvA khinnena zvazureNoktaM he naye ! kimarthoyaM prayAsaH ? tayoktaM jIvadayArthaM tadA punaH zvazureNa saroSamUce tava cejjIvadayA pAlanIyA vettarhi pitRgRhegancha ? tayoktaM kulaputryahaM kulaTe vaikAkinI tu vrajAmi, sakuTuMbe yA pitRgRhe mocyA, tataH sakuTuMbaH zvazurastAmAdAya mRgapuraM pra ticalito. mArge caikasmin grAme zvazurapadakaiH prAghUrNakAmyarthe rAtrau gojanaM niSpA ditaM, tato jojanArthaM sarve'pi sajjIdatAH paraM mRgasuMdarI svaniyamaM smaraMtI nojanodyatA na jAtA, tadA zvasurAdayo'pi zumatiprAdurbhAvAttadanurodhena na muktAH, tato yasya gRhe'nnaM niSpannaM tasyaiva kuTuMbena taddbhuktaM mRtaMca. prAtastAn saMbaMdhino mRtAn vIkSya zvazurAdayo yAvaditastato vilokaM te tAvadannasthAlyAM sarpazrRMkhalA dRSTA tadA sarvairaciMti rAtrau hi yannapAtre dhUmAkulaH sarpaH pa For Private and Personal Use Only Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH // 20 // yAtma | pAta tenaite mRtA iti pazcAt sarvairvadhUH dAmitA. tayoktaM no vyAryA vyata evAdaM cu bdakopari caMdrodayaM baddhavatI, rAtrau ca na juMje, tatastaddacasA te sarve'pi pratibuddhAH, jIvi tapradAnAta sAdAtkuladevImiva tAM manvAnAH pazcAdAgatAH, tadupadezAt suzrAvakAca saMjAtAH, tato mRgasuMdara dhanezvarazca ciraM samyagdharmamArAdhya prAMte samAdhinA kAlaM kRtvA svargasukhAnyanunUya yuvAM jAto. tvayA ca prAgbhave sapta caMdrodayA dagdhAstadduSkarma niMdAdinA bahu dApitaM paramaMzamAtraM sthitaM, teneha saptavArSiko vyAdhistavAt, tato rAjA rAjJI cecaM gurumukhAt prAgbhavavRttAMtazravaNena jAtismaraNamavApya saMsArAviraktIdUtau putraM rAjye nyasya pravrajyAM gRhItvA prAMte svargajAjau jAtau ityanarthadaMDaviramaNe mRgasuMdarI kathAnakaM // evamanyairapi sudRSTinizulha kopari caMdrodayApradAnAdyanarthadaM mAhira ma eNIyaM. patra jAvanA - ciMtecyavaM ca namo / sahagAIM ca jehiM pAvAI // sAhUhiM vajji - yAI | niraThagAyaM ca savvAIM // 1 // anyacca - tullevi uparanarale / mUDhapramUDhANamaMta For Private and Personal Use Only Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma- | raM pincha / egANa narayaduvaM / annesiM sAsayaM sukhkhaM // 2 // iti gAvitaM tRtIyaM | prabodhaH guNavataM // 7 // aya caturNA zidAvatAnAmavasaraH-tatra zidA punaH punaH prvRttisttpr||30|| dhAnAni vratAni zidAvatAni, ziSyakeNa yathA punaH punarvidyAnyasyate tayA zrAvake. NamAni vratAni punaH punaranyasanIyAnItyarthaH / ayeteSu yatprathamaM sAmAyikavataM ta. jAvyate-tatra samasya rAgadveSarahitasya Ayo lAjaH samAyaH sa prayojanamasya ki. yAnuSTAnasyeti sAmAyikaM, tapaM yadvataM tatsAmAyikavatamucyate. taccaivaM-sAmA amiha paDhamaM / sAvajje jaba vaUina joge |smnnaannN ho smo| deseNaM desavi. ravi // 1 // vyAkhyA-zha sAmAyikaM nAma prathamaM zidAvataM javati, yasmin sA mAyike kRte sati dezavirato'pi sAvadyAnmanovAkAyavyApArAnvarjayitvA sarva viratA| nAM sadRzo bhavati. kayamityAha-dezena dezopamayA yathA caMdramukhI lalanA, samudra For Private and Personal Use Only Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- zva tamAga iti. starathA vastyeva sAghuzrAdhyormahAn nedaH, tathAhi-sAghurutkarSato moDa dvAdazAMgImapyadhIte, zrAdhastu paTajIvanikAyAdhyayanameva. punaH sAdhurutkarSataH sarvArtha | sijhavimAne'pyutpadyate, zrAvastu dvAdaze kalpe eva. tathA sAdhopa'tasya sugatiH si||30|| hiMgatirvA syAt, zrAdhasya tu suragatirekha. punaH sAdhozcatvAraH saMjvalanakaSAyA eva kaSAyavarjito vAsau syAt, zrAdhasya | tu aSTI pratyAkhyAnAvaraNAH catvAraH saMjvalanAzca syuH, punaH sAdhoH paMcAnAM vratAnAM | samuditAnAmeva pratipattiH, zrAdhasya tu vyastAnAM samastAnAM vA zyAnusAreNa syaa| ta, tathA sAdhorekavAramapi pratipannaM sAmAyikaM yAvajIvamavatiSTate, zrAstu punaH punastatpratipadyate. punaH sAdhorekavatanaMge sarvavatanaMgaH syAt anyo'nyaM sapaditvAt , zrAdhasya tu na tathetyAdi. aya kutredaM sAmAyikaM kriyate ityAzaMkyocyate-muneH samIpe jinamaMdire vA / gRhe'thavA yatra nirAkulaH syAt // sAmAyikaM tatra karoti For Private and Personal Use Only Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prbodhH| yAtma-| gehI / suguptiyuktaH samitazca samyak // 1 // vyAkhyA-gehI gRhasthaH prathamaM muni samIpe sAmAyikaM karoti, tadanAve jinamaMdire, tayordayorapyagAve tu gRhe tatkaroti. athavA kiM bahunA ? yatra kacikSetre zUnyagRhe mArgAdau vA svayaM nirAkulaH svsthci||30|| ttaH syAttatra sthAne suguptiyuktaH samyaka samitazca san sAmAyikaM karoti. atra hi jinamaMdire sAmAyikakarttAro yogyAH samyak samAdhimaMto gavaMtIti pUrva tadgrahaNaM,ta. vApi munipArzva dharmavA zravaNAdinA vizeSalAgaH syAditi jinamaMdirAtprayamaM munisamIpe grahaNamiti jAvaH. kiMca yo hi gRhAdI sAmAyikaM kuryAtsoMgIkRtasAmAyika eva samitiguptiyukto gurusamIpamAgaya tatsAdikaM sAmAyikavatamuccarati. ayamalpakizrAvakasya vidhiH, maharSikastu rAjAdirakRtasAmAyika evaM sAdhupArzvamAgaya tataH sAmAyika svIkaroti. anyathA tu kRtasAmAyikasya tasyAnuganihastyazvayodhAdiniradhikaraNaM syAdityalaM prapaMcena, vistarArthinA tu AvazyakacUrvilokanIyA. aya For Private and Personal Use Only Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 303 // yAtma- sAmAyikasthitasya kRtyaM dayate-sAmAyikasthaH pravarAgamArtha / pRDhanmahAtmAcaritaM sma prabodhaH recca / / AlasyaniDAvikathAdidoSAn / vivarjayet zuSmanA dyaabuH||rnnaa spaSTaM, na varaM bAlasyAdidoSAstvamI-bAlasya 1 nidrA 2 pAlikA 3 asthirAsana 4 dRSTiparivRtti 5 kAryAtarapravRtti 6 bhittyAdyupaSTaMna / atyaMgopAMgagopana 7 dehamalottAraNa e aMgubyAdimoTana 10 vizrAmaNA 11 kaMnyanAni 15 dAdaza kAyadoSAH. tathA kuvacana 1 avimRzyajaspana 5 pratighAtavacana 3 yathAdajalpana / saMstavavacana 5 kalaha 6 vikathA 7 napahAsavacana u tvaritavacana e gamanAgamanakathyanAni 10 dazaite vaca. ndossaaH| . tathA aviveka 1 yazaHkIrtyajilApa 2 lonArthitA 3 ahaMkAra / jaya 5 nidAnArthitA 6 saMzaya 9 roSa avinaya e aktayazca 10 dazaite manodoSAH / ete | sarve'pi dvAtriMzadoSAH sAmAyike vAH, kiMca-gRhI trasasthAvarajaMturAziSu / sadai For Private and Personal Use Only Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prAtma- va taptAyasagolakopamaH // sAmAyikAva sthita eSa nizcitaM / muharttamAtraM javatIha taprabodhaH sakhaH // 6 // vyAkhyA-hAsmin saMsAre gRhI traseSu sthAvareSu ca jIvasamUheSu sa. daiva saMtApakatvAttaptalohagolakatulyo varttate. sAmAyike'vasthitaH punareSa gRhastho mu. // 304 // harsamAtraM ghaTikAdayaM yAvat nizcitaM teSAM jIvAnAM sakhA mitraM bhavati, AraMNavarjitatvAt. iha sAvadyayogapratyAkhyAnarUpasya sAmAyikasya muhartamAnatA siddhAMte'nuktApi jhAtavyA. pratyAkhyAnakAlasya jaghanyato'pi muhUrttamAtratvAnnamaskAramahitapratyAkhyAnavaditi. aya dRSTAMto darzAte-sadaiva sAmAyikazuSvRtti-neipamAnepi samAnabhAvaH // munIzvaraH zrIdamadaMtasaMjho / banUkha satasamRdhiyogI // 61 ||vyaakhyaa-s daiva niraMtaraM sAmAyike zuchA vRttirvartanaM yasya sa tathoktaH, ata eva mAne'pamAne'. pitulyamanovyApAraH. evaMvidhaH zrIdamadaMtanAmA munIzvaraH satAyAH samyaktvasvarUpAyAH samRoMgI For Private and Personal Use Only Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma-joktA ajola prabodhaH goktA baveti padArthaH, sAmAyikastho hi javyAtmA etatsvarUpa eva bhavati. yaduktaM -niMdapasaMsAsu samo / samo amANavamANakArIsu // samasayaNaparayaNamaNo / sA. mAzyasaMgamo jIvo // 1 // iha praaksuucitdmdNtvRttaaNtstvyN||30|| hastizIrSanagare damadaMto rAjA pravalabalasamRdhyuiktaH sukhena rAjyaM pAlayatisma. tasminnavasare hastinApure pAMmavAH kauravAzca rAjyaM pAlayAmAsuH, teSAM ca damadaMtena sAI sImAnimittako mahAna vivAdaH samajani. tata ekadA damadaMte jarAsaMdhanRpasya sevArtha gate sati pAMDavaiH kauravaizca taddezo namaH, tadA tatpravRttiM zrutvAThodamadaMtanRpaHsa. dyobahubalaM samAdAya hastinApuropari samAgataH,tatra cogayeSAmanyonyaM mahALaM saMjAtaM, paraM daivavazAtpAMDavAH kauravAzca jamAH. damadaMtastu saMprAptajayo vijayaDhakkAM vAdayan sva sthAnamAyAtaH / tataH kiyatyapi kAle gate sati sa damadaMta ekadA saMdhyAyAM paMcavarNa | vAdalasvarUpaM vilokya saMprAptavarAgyaH saMsArasvarUpamapi tAdRzamevAsAraM vinAvayana pratye. For Private and Personal Use Only Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra syAtma prabodhaH // 306 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kabutayA pravrajitaH, tataH pratigrAmaM viharan ekadA dastinApure pratoTyA bahirdeze sa kAyotsargeNa tasthau tadA rAjavATikAM gavahniH pAMDavai mArge taM muniM vilokya ko'yaM muniriti sevakenyaH pRSTaM, tairuktaM damadaMtarAjarSirayaM tataH pAMDavaiH sadyo'zvebhya uttIrya sa da pradakSiNAlayaM vA muniM praNamya tasya dvividhamapi balaM prazasyAgre calitaM tadanaMtaraM kauravAH sametAH, teSu ca vRddhena duryodhanena tathaiva praznapUrvakaM taM damadaMtaM vijJAyAho'yaM tvasmAkaM ripurasti yasya tu mukhamapi na dRzyamityAdidurvAkyaistaM tiraskRya sa krodhaM sAdhusaMmukhaM bIjapuraphalaM pradipyAgre calitaM. tatastadanugadbhiH sarvairapi sainikairyathA rAjA tathA pratinyAyAt kASTadhUlIpASANAdernikSepAnmuneH samaMtAduccaistaraM catvaRana far. invA yathecaM vane kI mAM vidhAya pazcAhalamAnA mArge munisthAvaraM vilokya lokenyaH praznapUrvakaM tatsarvaM kauravakRtaM duzcaritamavagamya sadyastatrAgatya pASANAdidUrIkaraNapUrvakaM taM damadaMtarAjarSi vidhinAviMdya namaskRtya ca sva For Private and Personal Use Only Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma-] sthAnaM gatAH, tadAnImitthaM pAMDavairmAnitaH kauravaizvApamAnito'pi sa munIzvaraH svamana sojayatra samajAvaM babhAra manAgapi rAgadveSau na kRtavAn . tataH sa munirbahukAlaM cAri tramArAdhya prAMte nattamagatijAmbava. // ti damaMdatarAjarSikathAnakaM // evamanyairapi 1304m nijaguNAbhilASukaiH sAmAyike sthiramanaHpariNAmaivyaM. atra bhAvanA-dhannA te jiyaloe / jAvajI karaMti je samaNA // sAmAzyaM visuLaM / niccaM evaM viciMtijjA // 1 // kazyANu ahaM dikaM / jAvajjI jahani smnno| nissaMgo viharissaM / evaM ca maNeNa ciMtikA ||shaa iti jAvitaM prathamaM zidAvrataM ||ay dvitIya dezAvakAzikavataM jAvyate-mutkAlAnAM niyamAnAM deze saMdiptavinAge'vakAzo'va. sthAnaM dezAvakAzastena nirvRttaM dezAvakAzikavataM nAvyate. prANAtipAtaviramaNaM vinA sarveSAM vratAnAM yatpratyahaM saMdepo vidhIyate tadrUpaM yadvataM taddezAvakAzikavatamucyate. | ayamarthaH-vratapratipattisamaye gRhItasyAjIvitAvadhikasya dikhatasya dizAvakAzi For Private and Personal Use Only Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- | katvaM bodhyamiti. tathAhi putvaM gahiyassa disA-vayassa savvavayAdiNaM // jo saMkhevo desA-vagAsiprabodhaH aM taM vayaM vizvaM // 1 // naktAryA, atrAhakAH divRttasaMkSepakaraNaM shessvrtsNkssepkr||30|| NasyApyupaladaNaM dRSTavyaM, teSAmapi saMkSepasyAvazyaM karttavyatvAt , prativrataM ca divasapadAdyavadhinA saMkSepakaraNasya jinnavate hAdazavatAnIti zaMkhyAvirodhaH syAditi. etena dezAvakAzikaM dikhatasyaiva viSaya iti zaMkA nirastA. yacca -- disivayagahiyassa disAparimANassa padiNaM parimANakaraNaM desAvagAsiyati ' mUlasUtraM tadupaladANatvena vyAkhyeyaM; sUcAmAtrakAritvAta sUtrasyeti. tayA ca cUrNiH-evaM savavaesu / je pamANA ThavidhA te puNo puNo // divasa nsaaresh| devasIyAna rattina sAre // 1 // iti. ayAtra vrate dRSTAMto darzAte-AsannanarakAvAsa-zcamamatizcamakauzIkaH sarpaH // dezAvakAzikenA-TamakalpaM satvaraM nItaH // 1 // AryArthaH subodhaH gAvArthastu ! For Private and Personal Use Only Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yAtma | kathAnakAdagvaseyastaccedaM-- prabodhaH // 3095 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kazcitdapako munirmAsopavAsapAraNAdine ziSyasahita AhArArthaM gato mArge ta caraNatale maMkIvirAdhanA jAtA. tadA ziSyeNoktaM svAmina javate'yaM maMrukI mardditA to mithyAduSkRtaM vada ? tatastaddacasA saMjAtakaSAyaH sa dapako lokairmardditA rA maMkIrdarzayan jagAda pare duSTAtmana etA mRtAH kiM mayA hatAH ? tataH ziSyastaM kru hUM vijJAya tadAnIM maunamagajat. saMdhyAyAmAlocanAdaNe taM muniM sa maM mukIma smArayat. tadA vizeSataH samutpannaroSaH sa kRpako rajoharaNamutpATya ziSyavayAyAdhAvat. aMtarA ca staMjjJena jamazirAH san vyakasmAnmRtvA jyotiSkeSu devo jAtaH, tatayutvA kanakalAkhye vane caMDakauzikanAmA tApaso banUva tatrApi prAktana saMskArAdvahula kaSAyaH sa ekadAzrame phalAdi gRhNato rAjakumArAna haMtuM kare parazuM gRhItvA dhAvantarApAdaskhalanAtkasmiMzcigartte papAta tato mRtvA sa tatraivAzrame dRSTiviSa jujaMgama yAsa For Private and Personal Use Only Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- | t. tatra ca vane prAgnavAlyAsato'tyaMtaM mUrSitaH san manuSyAdisaMcAraM sarvathA sanyavAraya t. ekadA badmasthAvasthAyAM zrImahAvIrasvAmI viharana gopairito'pi lAnaM vijhAya prabodhaH tadvilasamIpe pratimayA tasthau. tataH sa sarpaH satvaraM bilAnnirgaya jagavaMtaM prekSya jA totkaTakaSAyaH san dazatisma. nadA vajrastaMjasyevAcalasya vIra gavataH zarIrAnnirgataM - // 310 // gavatAM godIradhavalaM rudhiraM vIdaya vismayaM prAptaH san pranusvarUpaM manasi ciMtayan saMjAtajAtima.raNaH skhapUrvajavAna dadarza. tato nirviSI utaH sa nAgo bhaktyA pratuM pradadiNIkRtya praNamya ca prasamadaM sarvamapi svakRtahiMsAdyakRtyamAlocyAnazanaM jagrAha. tadA madRSTyA prANino mAninaveyuriti vicArya gRhItadezAvakAzikavataH san vilamadhye sa mukhaM pradipya tasthau. tadAnImetatpravRttiM zrutvA gopyastaM navanItenAnacuH, takaMdhAcopAgatena kITikAgaNena zarIre vilagya sabiDIkRto'pi sa caMDakauzikaH sarpaH kAye| na manasA ca nizcalaH san anazanaM samyaka prapAvya sahasrArakaTape maharDiko devo / For Private and Personal Use Only Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH aatm-'nRt||iti dazamavate caMDakauzikakathAnakaM ||evmnyairpi saMsAranIrunijiretavra tapAlane sAdarairnavitavyaM. atra bhAvanA-save a savasaMgehiM / vakie sAhUNo namaMsi. kA // savehiM jehiM savaM / sAvajjaM sabahA cattaM // 1 // iti jAvitaM dvitIyaM zi. // 311 // dAvrataM // 10 // atha tRtIyaM pauSadhavrataM jAvyate-poSadhaM dharmasya puSTiM dhatte iti poSadhaH parvadi. nAnuSTeyo vyApArastapaM yavrataM tatpauSadhavratamucyate. taccaivaM-yAhAradehasakAra-ge vAvAravirahiM / / pavadiNANughANaM / tazyaM posahavayaM canahA / / 64 // vyAkhyApAhAra 1 dehasatkAra 1 gRhavyApAranivRtti 3 brahmacarya nedAcaturthA yatparvadinAnuSTA naM tattRtIyaM pauSadhavrataM bhavati. tatra nivRttizabdasya pratyekaM yogAdAhAranivRttirazanAdiparityAgaH 1 dehasatkAranivRttiH snAnodartanavilepanAdiparityAgaH 1 gRhavyApAra| nivRttirgRhakAryaniSedhaH 3 brahmacarya strIsevApratiSedhaH / iti. atra punarAhAranivRtti For Private and Personal Use Only Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yAtma prabodhaH // 312 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rUpaH pauSadho dvidhA dezataH sarvatazca tatra dezatastrividhAhArapratyAkhyAyakasya, sarvatastu caturvidhAhArapratyAkhyAyakasya syAt. zeSabhedASastu sarvata eva yamuktaM karemi naMte po sahaM vyAhAraposahaM desana saGgha vA, sarIrasakAraposadaM saghana baMbhaceraposahaM saghana, dhAvAraposahaM savarja, cavihe posahe sAvajjaM jogaM paccarakA ma, jAtradivasa ho rattiM vA pajjuvAsAmi duvihaM tivihemiyAdi. vyanyatra punaritarayA proktamasti na thA hi-yaM caturvidho'pi dvidhA dezataH sarvatazca tatrAhArapoSayo dezato vikretyA divyAgaH, sakRdbhirvA yojanaM sarvanastu caturveibAhArayAgaH 1 dehasatkAra gRhavyApArapau - dhau tu dezataH kasyaciddehasatkAravizeSasya gehavyApArasya cAkaraNaM. sarvatastu sarvasya tasyA'karaNaM, 2 3. / brahmapoSavastu dezato maithunapramANa karaNaM, sarvatastu sarvayA brahmacarya pAlanaM 4 | veyaM sAmAcArI - jo desaposahaM kare so samAiyaM kare vA na vA. jo sava For Private and Personal Use Only Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 313 // Atma-) posahaM kare so niyamA sAmAzyaM kareza, jaz na kare to vaMcijjara, taM kadaM? prabodhaH cezvare sAhumUle ghare vA posahasAlAe vA nammukkamaNisuvaplo paDhaMto pubagaM vA vA. yaMto suNaMto dhamatrANaM kiyAitti. iha tatvaM punastatvajJA viduH / atha yaduktaM prAk poSadhaH parvadinAnuSTeyo vyApAra ti. tatra parvANi dayate-caturdazyaSTamIdarza-pau. rNamAsISu parvasu // pApavyApAranirmuktaH / kurute pauSadhaM kRtI // 65 // spaSTaM, navaraM da. rzo'mAvAsyA. kiMceha nAmatazcatasraH parvatithayaH, vastutastu SaT, mAsamadhye iyozcaturdazyoIyo. raSTamyozca sadbhAvAditi. nanu zrAvakaH parvatiyiSveva poSadhaM tapaH kuryAnnAnyediti cedabAhuH kecit , zrAvakeNa hi poSadhatapaH sarvAsvapi tithiSu karttavyaH, paraM yadyasau tathA kartuM na zaknoti tadA parvatithiSu niyamAkarotItyataH parvagrahaNaM bodhyamiti. zrAvazya| kavRttyAdau tu spaSTameva poSadhakartavyatAyAH pratidivasaM niSedhaH prokto'sti, iha tatvaMtu For Private and Personal Use Only Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma | sarvaviddedyaMtha sarvAhAraparityAgAduSkarasyApyasya mahApuNyaphalatvAdavazyaM karttavya tvamucyate - nRpanigraharogAdiSu / na hyazanAdyaM na dharmamapi lanase // tatkiM pramAyaprabodhaH viM / dharmeoSadhe / / 66 / / vyAkhyA - govya nRpanigrado rAjakRto rodhaH. rogo mAMdyaM. pradizabdA hara eka durbhidAdayaH, eteSu sthAneSu nRpavaidyAdyAdhIna vAtvamazanAdikaM na lagase, viratipariNAmAvAcca dharmamapi na lagase. tattasmAdi / / 314 / / / parAdhInatve svasya bhraSTatAM vilokya dhruvadha'vazyaM dharmakAraNe poSadhe kiM pramAdyasi ? nAtra pramAdo yukta ityarthaH, prayAva vrate dRSTAMto dayate yaH poSadhasthaH sutarAM sureNa / pizAcanAgoragasarparUpaiH // vidopito'pi kupito na kiMcita | sa kAmadevo na hi kasya varNyaH || 6 || vyAkhyA - yaH paiauSadhe sthitaH san sureNa pizAcagajasarpANAM duSTai rUpaiH sutarAmatyaMta vidojito'pi na kiMcitsvalpamapi krutiH sa kAmadevo nAma vIrazrAvakaH kasyottamapuruSasya no varNyaH ? sarvasyApi varNanIya 5 For Private and Personal Use Only Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org // 315 // yAtma | tyarthaH, etadvRttAMtastu agre vakSyate yatra bhAvanA - uggaM tapaMti tavaM je eesiM na mo susAhUNaM // nissaMggA ya sarIrevi / sAvago ciMtaemi imaM // 1 // iti nAvitaM tRtIyaM zikSAvataM // 11 // prabodhaH praya caturthamatithisaMvibhAgavataM jAvyate tatra tithiparvAdilokavyavahArarahitatvAdatithayaH sAdhavasteSAM saMvibhAgaH zudhAhArAdeH samyag vijajanaM tadrUpaM yadvrataM tadatithisaMvibhAgavratamucyate. kecididaM vrataM ' yathAsaMvibhAga ' iti paThaMti, tatra yathApravRttasya svanAvaniSpannasyAhArAdeH samyaka sAghunyo vijanamiti vyutpattiH, gRhastho hi poSadhasya pAraNa ke paramavinayena sAdhunyo yat zuddhAzanAdi dadAti taccaturtha zikSAvatamityarthaH tathAhi --jaM ca gihI suvisuddhaM / muNiNo malAi dei pAra e || paramaviNaNaM turiyamatihisaMvinAgavayaM // 60 // uktArthA, ihopayogitvAt kiMciccUrNinaNitaM likhyate . - ' posahaM pAraMteNaM sAhUNaM dAnaM na vaTTa, Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma- | pArezna savaM sAhUNaM dAnaM palA pAreyatvaM, kAhe ( kIsa ) vihIe dAyatvaM ? jAhe de. sakAlo tAhe appaNo sabasarIrassa visaM kAUNaM sAhUpamisayAna nimaMteza prabodhaH nikaM gilivatti, sAhUNaM kA paDivattI? tAhe ano paDalagaM ano jAyaNaM pamilehe.mA aMtaro adosA vizrAgAi domAya javisaMta. jo so jaI pddhmaa||316|| e porisIe nimaMtez anciya namokArazttA tAhe ghippara, jaznahi tAhe na ghippaz, taM dhArayavayaM hohi. iso ghaNaM lagiGA tAhe cippaz saJcikA vikAra jo vA nagghAmaporasIe pAre pAraNagazto anno vA tassa visajjijjae. te sAvaeNa saha gammaz saMghADana vaccaz. ego na vaca. mAhUpUrane sAvago pabana gharaM tenaNa pAsa oNaM nimaMtijjA, javi na niviTho viNana pazto tAhettapANaM mayaM deza, ahavA jAyaNaM dhare jALA dez ahavA Thina abiz jAva diNaM, sesaM ca gieihayavaM. panAkammAi pariharaNA dAUNaM vaMdittA visajjez, prANugavidha palA sayaM nu For Private and Personal Use Only Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH // 31 // yAtma- ja.jaM ca kira sAraM sAhUNaM na dinnaM taM sAvaraNa na juttavaM. jahi puNa sAhUNa nabi tabadesakAlavelAe disAvalona kAyavo visuNaM nAveNaM jaz sAhUNo hu~to to | nibarinatotti. etena sadApi suzrAna sAdhunyo dAnaM deyameva, paramatithisaMvibhAga vratocAraH parvapAraNake eva bhavati. yaduktamAvazyakavRttau-pauSadhAtithisaMvibhAgau tu pratiniyatadivasAnuSTeyo. na pratidivasAnuSTeyAvityalaM vistareNa. kiM ca zrAvakeNa sAghunya eSaNIyamevAhArAdi deyaM mahAlAjanibaMdhanatvAt . aneSaNIyaM tu sati nirvAhe sarva thaiva na deyamalpAyurvadhAdihetutvAt . atra kazcitpraznayati, nanu kupAtre'pyeSaNIyAhArAderdAnaM tayAvidhaguNAya saMpadyate kiM vA na tathA ? tatrocyate-kupAnyo hi dIyamAnameSaNIyamapyazanAdi keva laM pApakAraNameva, na punarnirjarAhetuH, yaduktaM zrImadbhagavatyaMge-samaNovAsagassa naMte tahArUvaM asaMjaya aviraya appaDihayaapaJcakAyapAvakammaM phAsueNa vA aphAsueNa For Private and Personal Use Only Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH // 31 // Atma- | vA esaNijeNa vA anesaNijeNa vA asaNapANakhAzmasAzmeNaM paDilAnemANassa kiM kijjaza? goyamA egaMtaso se pAvakamme kajjai, nabiya se kAvi niUrA 2 ti. evaM tArha zrAvakaiH sAdhu tyo'nyatra vApi dAnaM na deyameveti cennaivaM, Agame'nukaMpAdAnasyAniSitvAt . yaduktaM pUrvamUritiH-jaM muskaThA dANaM / taM paz eso vi. hi samaskAna // prANukaMpAdANaM puNa / jiNehiM na kayAvi pamisihaM / / 60 / vyA. khyA-modArtha yadAnaM tadAzriya eSa kupAtradAnaniSedhaladANo vidhiH samAkhyAtoDasti, paraM kamanirjarAmaviciMya kevalaM kRpayaiva yaddIyate tadanukaMpAdAnaM punarjinaiH paramakRpAbujina kadApi pratipiThaM. ata eva 'mANaM tuma paesI puvaM ramaNijje javi. ttA panA aramaNijje javittAsIti' rAjapraznIyopAMge kezigaNadharopadezAt pradezI nareMDo nijadeza caturdhA kijya ekena tahinAgena dInAnAthAdinimitta niraMtaraM dAnazAlA pravartayatisma. dAnatyAgAnmA jinamatApabhrAjaneti. yadi punaryaGagadguH | For Private and Personal Use Only Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prbodhH| yAtma- | svaH zrAghAnAM sarvatra dAnAjJAM na dAstatastuMgikAnagarInivAsizrAvakavarNanAdhikAre | -- vibaDiapanaragattapANA' iti vizeSaNopAdAnaM na kuryuH, kevalaM sAghudAne pracu. rAnabardanA'jAvAt. tataH karmanirjarArtha yadAnaM tatsAdhunya eva deyaM, anukaMpAdAnaM punaH srvenyo'grii||31|| tinizciMtArtha. atra pAtradAnasyaiva vizeSa nacyate-bhayena lonena parIkSayA vA / kAruNyato'marSavazena loke / / svakIrtipraznArthitayA ca dAnaM / nArhati zudhA munayaH kadApi // 65 // vyAkhyA-asatkRtA ete zApAdi dAsyaMti,loke me virUpaM vA jaTipazyaMtIti jayaM 1 dAnAttatraiva janmani janmAMtare vA samRTyAdiprArthanaM lonaH 2 zrUyaMte kilaite nirlojAstato dIyamAnaM gRhaMti vA na veti parIkSA 3 mayA dattaM vinA ete. SAM varAkANAM kathaM nirvAho naviSyatIti kAruNyaM 4 amukenApi dattaM, kimahaM tato'pihIno yanna dadAmIti amarSaH 5 gRhIturanyasya vA mukhAnijazlAghAzravaNebA svakI For Private and Personal Use Only Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH | taiH kApI, Atma- | grthit| 6 dAnena satkRtA ete mayA pRSTaM jyotiSkAdi vadayaMtIti praznArthitA. 9 e- | | taiH kAraNaiH zutrA munayo loke kadApi dAnaM nAIti. te hi svanistArabudhyA ja. ktidAnasyaiva yogyA iti DAvaH / kiM ca supAtrenyo dAnaM dadanA gRhasthena paMca dUSa pAni sarvayA varjanIyAni, paMca nRpaNAni cAvazyaM dhAryANi. tatra dRSa gapaMcakaM yayA // 310 // -anAdaro vilabazca / mukhya vizyiM vcH|| pazcAttApazca saMtApaH sadA naM dRSayaMtyaho // 10 // jUSaNapaMcakaM yayA-AnaMdAzrUNi 1 romAMco 2 / bahumAnaH 3 | priyaMvacaH / // pAtrAnumodanA 5 cavaM / dAnaM vRSaNapaMcakaM / / 74 | spaSTArtha zlokadayaM. punaH pAtradAnaprastAve vyA mabhiH pravardhamAnamanaHpariNAmai vyaM; paraM paMcakazreSTivata hIyamAnamanaHpariNAmo na dhAryaH / paMcakavRttAMtastvi kobaragrAme paMcakanAmavyavahAriNo gRhe ekadA ko'pi jJAnavAna munirAhArya | samAgataH, tadA samullasadbhAvena tena zreSTinA akhaMDadhArayA ghRtadAne dIyamAme kiMcidU / For Private and Personal Use Only Page #324 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma- nabhRtapAtro'pi sa muninibalAttasya manaHpariNAmazudhyA mahAlAnaM vijJAya etatpa riNAmanaMgo mA nUditi buTyA yAvattaM na niSedhayati tAvanmanazcaMcalatayA pariNAmapa tanAt sa ciMtayatisma aho lojI ayaM muniryataH svayamekAkI san etAvadughRtena kiM // 31 // kariSyatIti ? tathA etaciMtAsamakAlameva tasya hastAd ghRtadhArA zanaiH zanaiH papAta. tadA zAninA tasya tAdRgmanaHpariNAmAna jJAtvA proktaM mA pata mA pateti. zreSTino. ce svAmin ahaM tu sthiratayA sthito'smi na manAgapi patAmi cavatA kathaM mRSocya. te? muninoktaM javAna vyato'patannapi jAvataH patito'sti.enanmunivacaH zrutvA soDatyaMtaM pazcAttApaparo jAtaH, munistu svasthAnamagAta . // iti paMcakavRttAMtaH // aya pu. nardAnakarmaNi sudRSTAMtaM nAvasyaiva prAdhAnyaM dayate-no 'vyataH kevalagAvazuSTyA / dAnaM dadAno jinadattasaMjJaH // zreSTI mahAlAjamavApya nAvaM / vinA na caivaM kila pU. raNAkhyaH // 12 // vyAkhyA-kiletyAgame zrUyate jinadattanAmA zreSTI pranusaMyogamaH | For Private and Personal Use Only Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH // 3 // yAtma- | vApya 'vyato dAnaM na dadAno'pi kevalanAvazudhdhyA dAnaM dadAnaH san mahAlAjama vApya. tathA pUraNAkhyaH zreSTI tu dravyato dAnaM dadAno'pi cA vinA jinadattazreSTivanmahAlAcaM na prApto'ryAdravyaprAptirUpasya svalpasyaiva lAgasya jAgI saMjAna iti zlokArthaH, nAvArthastu kathAnakagamyastaccaivaM ekadA udmasthAvasthAyAM zrIvoramAmI vaizAvyAM nagaryA baladevasya gRhe caturomAsAna yAvat kRtacaturvidhAhArapratyAkhyAnakAyotsargeNa tasthau. tasminnagare paramajinadharmarato jinadattanAmA jIrNazreSTI vasatisma. sa tatra devagRhe zrIvIrasvAminaM saMvodaya vaMdanapUrvakaM ciramupAsya svamanasi ciMtayatisma. adya svAminA napavAsaH kRto'sti paraM prAtaH svAmI avazyaM pAraNakaM kariSyati tadAhaM svahastena svAminaM pratilAjayiSyAmIti. evaM pratidina ciMtayan padaM mAsaM ca gaNayan sa zreSTI vizudhAdhyavamAyaH san caturo mAsAn ninAya. tataH sa caturmAsAMte pAraNakadine zukrAhArasAmagrI saMmevyama For Private and Personal Use Only Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- dhyAhne gRhahAre napavizya pramorAgamanamArga vilokayana ciMtayAmAsa. pradya zrIvIrasvAprabodhaH | mI yadyatra sameSyati tarhi ahaM mastake baghAMjaliH san svAmisaMmukhaM gatvA svAminaM triHpradakSiNIkRtya vaMditvA svagRhAMtarneSyAmi, tatra ca tyA pradhAnaprAsukaipaNIyAnapA // 353 / nAdibhiH svAminaMprati pAraNAM kArayiSyAmi, tataH punarnatvA katicitpadAni pramanu yAsyAmi, tadanaMtaramahaM dhanyaMmanyaH san zeSamugharitamannAdi svayaM goTye iti. praya jinadatto yAvadivaM manorathazreNiM karoti tAvat zrIvIrasvAmI gidArtha vrajana pUraNa zreSTigRhe prAvizat, tena ca mithyAvinA ceTihastAtsvAmino kulmASA dApitAH, ta. dA supAtradAnamAhAtmyAttatra devaiH paMca divyAni prAduSkRtAni, nRpAdilokAzca sarve'pi tadgRhe militAstamatyaMtaM prazaMsayAmAsuzva. vIrasvAmyapi kuTamASaiH pAraNAM kRtvA tato'nyatra vihAraM ckruH| atha tadAnIM jinadatto divi dhvanitaM devaduMduni zrutvA vicArayAmAsa dhigmAM For Private and Personal Use Only Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prbodhH| yAtma- nirmAgyaM, adhanyo'haM yadadhunA svAmI madgRhaM nAgato'nyatra ca kApi pAraNakaM kRta. vAn . mayA tu ye ye manorayAH kRtAste sarve'pi niSphalA jAtA iti. aya tasmina divase tannagaryA pArzvanAthasaMtAnIyaH kAzcatkevalajJAnI munIzvaraH samavAsArSIt . nRpaa||34|| nagaralokaiH saha tatra gatvA taM vaMditvA'pRbat svAmin asminnagare kaH puNyavAn jI. vo vidyate ? kevalinA proktaM iha jinadattazreSTituTyo'nyaH ko'pi puNyavAnnAsti. rA jhoktaM svAmin anena tu vIrasvAmine pAraNakaM na kAtiM kiM tu pUraNazreSTinA tatkAsiM. ataH sa kathaM na puNyavAn ? tataH kevalI jagavAna mUlataH sarvamapyasya jAvanA svarUpaM nigadya provAca mo rAjan dravyatastena dAnaM dattaM. paraM jAvato'nena paramezvaraH pratilAzitaH, punastadA jAvatamAdhi vibhratA'nena hAdazavAgamanayogyaM karmopArjitaM, tathA yadyasau tadAnI devaduMduniM nAzroSyat tatastadaiva kevalajhAnaM prApsyat. pUraNazreSTinA tu gAvazUnyatvAta supAtradAnataH svarNavRSTyAdikameva phalaM labdhaM, na hyato'dhikaM For Private and Personal Use Only Page #328 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- | kiMciditi. ayaivaM jhAnivacaH zrutvA te sarve'pi jinadattaM prazaMsya svasthAnaM jagmuH, jinadattazreSTyavi cirakAlaM zuddhaM zrAdhadharmamArAdhyAcyutaM kalpaM jagAma. // iti dAna viSaye bhAvazudhau jIrNazreSTikathAnakaM // evamanyairapi zramAyubhirdAnakriyAyAM vishudh||35|| jAvo dhAryaH, yena sarvasamRdhvRiddhiprasighyaH svayameva samullaseyuH, atra bhAvanA-dhannA te sappurisA / je maNasuboe sukhapattesu // sughAsaNAdANaM / diti sayA si. gizhenaM // 1 // atha sarvadharmeSu dAnasya gauNatAM vadatAM mataM nirAkartumAgamAnusAreNa tasya prAdhAnyaM dayate--sarvatIrthakaraiH pUrva / dAnaM datvAhataM vrataM // tenedaM sarvadharmANA-mAyaM mukhyatayocyate // 1 // spaSTaM, na varaM tIrthakaradAnavidhistvayaM-prathamaM zakrAjhayA dhana do lokapAlaH dANASTaka nirmitai pratyekaMSoDazamASapramitairjinapitRnAmAMkitaiH sAMvatsa| skidAnayogyaiH sauvarNarjineMdrANAM cAMDAgAraM pUrayati, tato jineshvrailoke dAnapravRttya For Private and Personal Use Only Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- rtha sUryodayAdanaMtaraM ghaTIpaTkAtparataH paripUrNa praharadayaM yAvatpratyahaM aSTaladAdhikaikakoTi saMkhyAH sauvarNakAH pradIyaMte. yaduktamAvazyake-egA hiramakomI / aTheva prANuNagA prabodhaH sayamahassA // sUrodayamAzyaM ||djj pAyarAsIna // 1 // tiNevayakomIsayA |a||36|| ghAsIyaM ca huMti komIna / asIyaM ca sayasahassA / evaM saMvabare dinnaM // 2||ath dAnasamayodbhavAH SaDatizayA dayate-yadA sauvarNamuSTiM bhRtvA prardAnaM dadAti tadA saudharmedrastaddakSiNe kare mahAzaktiM sthApayati tato manAgapi khedotpattina jAyate. 3hAnaMtavIryasaMpannasya jagavataH kare iMDeNa zakteH sthApanamayuktamitina zaMkyaM, jagavato. 'naMtabalatve satyapi iM'sya tadakaraNe svakIyaciraMtanasthitejaktezca jaMgaprasagAt, ta. smAdanAdisthitiparipAlanAya svAktidarzanAya ceM'sya tatkaraNaM yuktamevetyalaM prapaMce na 1. tathezAne'H svarNaratnamayoM yaSTiM gRhItvAMtarA gRhNato'parAna sAmAnyasurAn vajeya. | na yadyena lanyaM tattasmai jinahastAdApayan pramo mahyaM dehIti lokAn zabdaM kAra-/ For Private and Personal Use Only Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prbodhH| yAtma-) yati . tathA camareMDo baleMdrazca janalAjAnusArAprajonimuSTiM prapUrayet jhApayeddA 3. / tathA bhavanapatidevA dAnapratigrahArya bhAratAna manuSyAna tatrAnayaMti 4. vyaMtarAH punaH stAnmanuSyAn svasthAnaM preSayaMti 5.jyotiSkAstu vidyAdharAn tadAnaM grAhayaMti.kiM ca // 37 // iMdrA api tadAnaM gRhaMti yatastatpranAvAtteSAM devaloke dvAdaza varSANi yAvatko'pi vigraho na syAta. tayA cakravartyAdayo nRpAH svajAMDAgArasyAvayArtha tadAnaM gRhaMti. zreSTyAdilokAstu svayazaHkIrtyAdivRSTyartha tadgrahaNaM kuryuH, tathA rogiNaH puruSA mUlarogahAnyartha ca tadAnaM gRhaMti, kiMbahunA ? sarve'pi vyAstadyogaM prApya svavAMniArthasidhyartha zrIji nedrahastAdAnagrahaNaM kurvatyeva. abhavyAstu na kadApi tadAnaM prApnuvaMti. zAstre teSAMtIrthakaradAnaprabhRtikatipayottamanAvaprApterayogyatvAnidhAnAta, tathA ca tAstraM-jaha ajaviyajIvahiM / na phAsiyA evamAzyA nAvA // iMdattamanuttarasura-silAyanaranAraya For Private and Personal Use Only Page #331 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma-| taM ca // 1 // iha nArayattaMti nAradatvamityarthaH / kevaligaNaharahanle / pavajjA tibavaprabodhaH baraM dANaM // pavayaNasurIsurataM / logaMtiya devasAmittaM // ||taayttiissurttN / paramA. hammi a juyalamANuattaM / / saMcinnasoya taha putva-dharAhArayapulAyattaM // 3 // maz // 3 // nANAsu lkii| supattadANaM samAhimaraNattaM // cAraNadugamahusappiya / khIrAsavakhI. gaNataM // 4 // tibayaratibapaDimA-taNuparijogAz kAraNevi puNo / paDhavAya. jAvamavi / anavajIvahiM nApattaM / / 5 |cndsrynntNpi ya / pataM na puNo vi. mANasAmittaM / / sammattanANasaMyama-tavAnAvA na gAvage // 6 // aAvyAnAmau. pazamikadAyakaladaNe vahike samyaktvAdigAvA na syuH, napazamikavarjanAba nAva taH dAyopazamikAve'pi ete na syuH. dravyataH punargavaM yapIyarthaH / aNu navajuttA - tii| jiAANa sAhammiANa vabalaM // na ya sAhez anbo| saMvigattaM na suppa khkhaM // 7 // For Private and Personal Use Only Page #332 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra grAtma prabodhaH // 315 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yeSAM kiMcidUna punarAvarttArthamAtrasaMsAraste zukrapAdikAH ye tvadhikatarasaMsAranAjinaste kRSNapAdikAH, jijAyajA jAyA / jipakoddIvagA jugappahANA || dhyAyariyApayAi | dasAMgaM paramaguNaTTamappattaM // 8 // paNubaMdha hena saruvA | taba hiMsA tahA jiddiA || daveNa ya jAveNa ya / ihApi tehiM na saMpattA ||| ida sAdAjIvAnAM yo'vighAtaH sA svarUpA'hiMsA, yA ca yatanArUpeNa pravRttiHsA hetvahiMsA, yatpunastasyA yahiMsAyAH phalarUpeNa pariNamanaM sA'nubaMdhA'hiMsA jinAjJAyA - khaMDanamityarthaH, ityanavyakulakaM. tathA pranordAnasamaye mAtApitarau bhrAtA ca dAnazAlAyaM kArayitvA tatrAnnapAnAni 1 vastrANi 2 alaMkArAMzca 3 dApayaMtItyalaM prasaMgena. // iti bhAvitaM saprasaMgaM caturtha zikSAvataM // 12 // tAvanena ca jAvitAni dvAdaza vratAni ya nigamanaM - vaM vratadvAdazakaM dadhAti / gRdI pramodena prativrataM hi // paMcAticArAna parivarjayaMzca / dhruvaM yathAzaktyapi jaMgaSaTake || 1 || vyAkhyA - gRr3hI gRr3ha For Private and Personal Use Only Page #333 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma-| stha zcamanaMtaroktaprakArAMtareNa vratahAdazakaM pramodena harSeNa jaMgaSada ke'pi SaT svapi / jaMgakeSu yathAzakti dadhAni, svanirvAhaM viciMtya ekaM he trINi vA samastAni vratAni prabodhaH | pratipadyate zyarthaH kiM kurvana ? prativrataM dhruvaM nizcitaM paMcapaMcAticArAn parivarjayan , // 330 // aticArAstu vistarabhayAdatra nopadarzitAH saMti, te ca graMyAMtarenyaH sudhijiH svayamanyUhyA iti. aticArANAM paMcatvasaMkhyA tu bAhuvyamAzriya proktAsti, tena gogopajogavate paMcaviMzatyaticArA avagaMtavyAH, atra prAk sUcitAH pam naMgakAstvevaM-e. kavidhamekavidhena, yathA hiMsAdikaM na karoti na kArayati vA manasA vAcA kAyena vA. ekavidhaM dividhena. yathA na karoti na kArayati vA manovAganyAM manaHkAyAnyAM ekavidhaM trividhena, yathA na karoti na kArayati vA manovAkAyaiH. vividhamekavidhena, yathA na karoti na kArayati manasA vAcA kAyena vA. vividhaM trivivena. yayA na ka| roti na kArayati manovAgnyAM manaHkAyAnyAM vAkAyAnyAM vA. vividhaM trividhena, ya.. For Private and Personal Use Only Page #334 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- | thA na karoti na kArayati manovAkAyaiH 6. zcamekaviMzatinaMgayuktApAnaMgIyaM, zrAprabodhaH / vakANAM prAyo'numatiniSedho nAstIti tavaMgakA api nadarzitAH, atra dAdazavratA nyAzritya jaMgakabhedavivadAyAM tu pratipattRNAM karmadayopazamavaicitryAbahavo nedAH, sa. // 33 // mutpadyate. yadAhuH-terasa komIsayA / culasIjuyAya bArasaya lakA / / sattAsI sahassA / doya sayA taha duggA ya // 1 // vyAkhyA-trayodazakoTizatAni caturazItikoTayo hAdaza ladAH, saptAzItisahasrAH, dve zate ghyadhike . tyetAvatI zrAvakANAmanigrahasaMkhyA zrIjine jairupadiSTA. etadAnayanopAyastu pravacanasArobAragataSaTatriMzadadhikadizatatamahArAdavagaMtavyaH. kiM ca dvAdazavateSu prAdhAnyaSTau vratAni ekadApi pratipannAni yAvajjIva syuH, ato yAvatkathikAnyucyate. catvAri zidAtratAni tu muhartAdyavadhinA punaH punaH svIkAryatvAdaspakAlabhAvIni, ata tvarANyucyate. For Private and Personal Use Only Page #335 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 33 // yAtma-1 tathA eteSu zrAdyAni paMcavratAni dharmadhumasya mUla nRtatvAnmUlaguNA nacyate.ze. SANi sapta vratAni tu dhamamasya zAkhAgAyatvenottararUpatvAdANuvratAnAMguNakaraNAcottaraprabodhaH guNA nacyaMte. iti. iha prAgekaikaM vratamAzritya dRSTAMtA darzitAH, sAMprataM punaH samu. ditAni dvAdazavatAnyAzritya zrIvorazAsane sarvazrAleSu guNairvRdhAnAmupAsakadazAMgapra. sighAnAM dazazrAghAnAM dRSTAMtAH krameNa lezato darzAte. tatra tAvaddazAnAM nAmAnImA. ni. AnaMdaH 1 kAmadeva 2 calanI patA 3 surAdeva / zruddhazatakaH 5 kuMbhakolikaH 6 sadAlaputro / mahAzatako 7 naMdina pitA 5 tetalIpitA 10 ceti. tatrAnaMdazrAvRttAMto yayA vANijyagrAme nagare dAdazakoTisauvarNikasvAmI AnaMdanAmA gAyApatirvasati sma, tasya catasrohiraNyakoTyo nidhAnaprayuktAbAsan . etAva ya eva tA vRddhiM prayukA thA. san ,etAvanya eva punargRhopaskarAdivistAra prayuktA bhAsan . tathA pratyekaM daza daza saha For Private and Personal Use Only Page #336 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma- sragoniSpannAni catvAri gokulAnyannavana . punastasya paramazIlasonAgyAdiguNadhAriNI prabodhaH zivAnaMdA nAmnI jAryAsIt . tathA vANijyagrAmA bahirIzAnakoNe kolAkanAmni sa niveze tasyAnaMdasya bar3havo mitrajhAtIyasvajanaparijanAH parivasaMtisma. ayaikadA vANijyagrAmasamIpavarttini tapalAzacaitye zrImahAvIrasvAmI samavasRtaH, parSanmilitA, tadA svAmyAgamanavAI zrutvA yAnaMdagAyApatiH snAnapUrvakaM zudhvastrANi pariyAya bahujanaparivRtastatra gatvA svAminaM vaMditvocitasthAne upaviSTaH, svAminA dezanA dattA, tata yAnaMdo dharma zrutvA saMprAptazuzraghAnaH san svAminaM proce jagavan navadu. to dharmo mahyaM rucitatasto'haM javatsamIpe dvAdaza vratAni gRhItuminAmi.svAminoktaM yathAsukhaM devAnupriya mA pratibaMdha kArSIH, tatayAnaMdena svAmIsamIpe dAdaza vratAni gRhI. tAni,tavizeSavicArastUpAsakadazAMgatobodhyaH, vratagrahaNAnaMtaraMcAnaMdazrAvako nagavaMtaM natve | tyavAdIt khAminnadyaprabhRtianyayUthikAn anyayathikadevAna anyanyUthikaiH svadevatvena pa For Private and Personal Use Only Page #337 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma | rigRhItA'rddhatya timAlakSaNAn svadevAnapi yahaM na vaMdiSye na namaskariSye, punastaiH pUrvamasaMjJApitaH san nAhaM taiH sahAlA pasaMlApau kariSye, punastejyo dharmabuddhyA'zanAdikaM na pradAsye, paraM rAjAgiyogAdiSaDAkA renyo'nyatrAyaM me niyamossti. punaradyaprabhRti zramAnniryathAnprAsukaiSaNIyAhArAdiniH pratilAjayan vihariSyAmi evamagri - gRha svAminaM kRtvo vaMditvA sa yAnaMdazrAvakaH svasthAnamagAt tadA tanAryA zivAnaMdApi patyurmukhAdetAM pravRttiM zrutvA svayamapi jagavasamIpe gatvA tathaivAdaza vratAni jagrAha . // 334 // tata yAnaMdazrAvakaH pravarddhamAnabhAvena poSadhopavAsAdidharmakRtyairAtmAnaM jAvayan caturdaza varSANi vyatikramayatisma. paMcadaze ca varSe varttamAne ekadA sa yAnaMda ekAdazapratimA dhartukAmaH svakIya mitrajJAtIyasvajanAdIna sarvAn saMmelyAzanAdiniH sa tkArya tatsama svakIyaM jyeSTaputraM svakuTuMbe sthApayitvA tAn sarvAn svaputraM cApRtraya sva For Private and Personal Use Only Page #338 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prbodhH| Atma-) yaM ca kollAkasanniveze svakIyapauSadhazAlAyAmAgatya tAM pramArya, naccAraprasravaNami ca pratilekhya darnasaMstArakamAruhyAvasthitaH, tatra ca napAsakapratimAmupasaMpadya sUtrokta vidhinA samyagArAdhya krameNaikAdazI pratimAmArAdhitavAn . tatastena tapaHkarmaNA saMzo pitazarIrasyAnaMdasyaikadA vizudyAdhyavasAyaiAnAvaraNIyakarmadayopazamAdavadhijhAnaM samu. // 33 // tpannaM. tadanaMtaramanyadA kadAcidANijyagrAmAbahiH zrIvIrasvAmI samavasRtaH, tadA svAminamApRcchya iMDatiranagArastRtIyAyAM pauruSyAM vANijyagrAme yathAruci yAhAraM gRhItvA grAmAdvAhanirgabana kolsAkasannivezasya nAtidUraM nAtisamIpaM ca vajana lokamu. khAdAnaMdasya tapaHpratipattyAdipravRttiM nizamya svayamAnaMdaMprati vilokanAya kollAkasanniveze poSadhazAlAmupAgataH, tadAnaMdo jagavaMtaM gautamamAgabaMtaM vilokya hRSTaH sana vaM. ditvaivamavAdIt , svAmin tapasA nADayasthimAtrazarIro'haM gavatsamIpe AgaMtuMna zako | mi, ato javataiva prasAdaM kRtvAtrAgamyatAM. For Private and Personal Use Only Page #339 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 336 // yAtma-1 tato gautamasvAmI yatrAnaMdaH sthito'juttatrAgataH, tadAnaMdo gautamaM trikRtvo ma- stakena pAdayorvaditvavamapRcat, svAmin gRhasthasya gRhamadhye vasato'vadhijJAnamutpadya prabodhaH te ? svAminoktaM hatotpadyate. tatastenoktaM svAmin mamApyavadhijJAnaM samutpannamasti, tenAhaM pUrvasyAM dakSiNasyAM pazcimAyAM ca dizi prayekaM lavaNasamuDhe paMcazatayojanapra. mitaM kSetraM jAnAmi pazyAmi ca. uttarasyAM dizi himavarSadharaparvataM yAvajjAnAmi pazyAmi ca. Urva saudharmakalpaM yAvat avastu ranaprApRthivyA loTyucayaM nAma na rakAvAsaM yAvajhAnAmi pazyAma ca. tata AnaMdaMprati gautamaH proce jo aAnaMda gau. hasthasyAvadhijJAnamu padyate.paraM naitAvanmahattaraMtasmAttvametasya sthAnasyAlocanAdikaM kuru? tata AnaMdo gautamaMpratyevamavAdIt, svAmin jinavacane satyArthAnAmAlocanAdi syAt? gautamenoktaM na bhavati tathA AnaMdenoktaM yadyevaM tArha svAmin gavataiva etatsthAnasyAlocanAdi kArya. For Private and Personal Use Only Page #340 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Atma prabodhaH // 337 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tato bhagavAn gautama yAnaMdenaivamuktaH san zaMkitaH sadya yAnaMdasamIpAtpratiniSkramya tapalAzacaitye zrIvIrasvAmisamIpamAgatya gamanAgamanapratikramaNAdipUrvakaM svAminaM natvA sarvamapi vRttAMtaM nivedyaivamavAdIt, jagavan tatsthAnamAnaM denA locyaM kiM vAmayA? jagavAnuvAca he gautama! tvamevaitatsthAnamAlocaya? yAnaMdaprati etamartha dA mayasva? tato bhagavAn gautamo bhagavacanaM vinayena tatheti pratipadya svayaM tatsthAnasyAlocanAdi gRhItvA vyAnaMdazrAvakaMprati tamartha damayAmAsa tataH sa yAnaMda zrAvako bahubhiH zIlavatAdidharmakarttavyairAtmAnaM jAvayitvA viMzativarSANi yAvat zrAvaka paryAyaM prapAbya prAMte mAsikIM saMlekhanAM vidhAya samAdhinA kAlaM kRtvA saudharme kalpe'ruNAnavimAne catuHpabyopamasthityA devatvenotpannaH, tatazyutvA mahAvidehe setsyati // iti vyAnaMdazrAvRttAMtaH // vyatha kAmadevavRttAMto yathA pAyAM nagaryo kAmadevanAmA gAthApatirvasatisma, tasya nadrA nAmnI jAya, ta For Private and Personal Use Only Page #341 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH // 33 // Atma- | thASTAdazakoTisauvarNikAni dravyamAsIt, tatra Sad hiraNyakoTayo nidhAne prayuktAyA san . etAvatya eva vRhiM prayuktA yAsan, etAvatya eva punarvyApAre prayuktA Asan . tathA pratyekaM daza daza sahasragoniSpannAni SaT gokulAnyajavan . ekadA tannagarapArzva vartini pUrNabhadracaitye zrIvIrasvAmI samavasRtaH. tadAnaMdazrAvakavadanenApi dvAdaza vratA ni gRhItAni. tataH krameNAyamapi tahat svajyeSTaputraM kuTuMbe sthApayitvA svayaM pauSadhazAlAyAmAgatya poSadhaM kRtvAvasthitaH, tato'rdharAtrisamaye tasya kAmadevasya mamIpe eko mAyI mithyAtvI devaH prAduryakaM mahadbhayAnakamavAcyavikarAlasvarUpaM pizAcaM vikurya haste tIdaNadhArollasitaM khaLaM samAdAya kAmadevaMpratyevamavAdIta, haMho kAmadevazramaNo. pAsaka aprArthaprArthaka dhIhIvarjita dharmapuNyasvargamodavAMjaka etAni zIlAdivatAni poSadhopavAsAdIni ca dharmakRtyAni zIghaM parityaja? nocedadyAhametena tIdaNakhagena tvAM khaMDazaH kariSyAmi, yena tvaM chaHkhAtaH san akAle eva mRyu prApsyasi. tataH sa | For Private and Personal Use Only Page #342 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma-) kAmadevastena pizAcarUpeNaivamukto'nIko'vacito'calitastUSNIko dharmadhyAnopagataH | prbodhH| sana tasthau. ___tataH sa devastaM zrAI tAdRg nizcalaM vijJAya ditIyavAraM punarevamevovAca, paraM // 33 // sa manAgapi na kujitaH, tadA samud tAtyaMtakopaH sa devo lalATe nRkuTiM kRtvA khaphena kAmadevaM khaMmazaH karotisma; tathApi kAmadevastAM vedanAM sammak sahamAno dharma nizcalacittaH san tasthI. tataH sa devaH pizAcarUpeNa taM cAlayitumazaknuvan khedAt zanaiH zanaiH pazcAdapasaran pauSadhazAlAyA bahirnirgatya tatpizAcarUpaM parItyajyaikaM mahatpracaM zumAdaMDAmatastata jallAlayaMta meghamiva gulagulAyamAnaM nImAkAraM hastirUpaM vikuLa poSadhazAlAyAmAgatya kAmadevaMprati punarbagASe, haMho kAmadeva yadi maktaM na kariSyasi tarhi adyAhamanayA zuMmayA tvAM gRhItvAkAze nakSepsyAmi. tIdaNairdatamuza lainatsyAmi, adho nidipya pAdaiaulayiSyAmi. tata evamukto'pi kAmadevo yadA na For Private and Personal Use Only Page #343 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH Atma-| kujitastadA tena devena yayoktaM tathaiva kRtaM, tathApi sa zrAstAM madAvedanAM samyaka sahamAno dharmadhyAne eva tasthau. tataH sa devo hastirUpeNApi taM dojayitumazaknuvana zanaiH zanaiH pratyAvRtya pauSadhazAlAyA bahirnirgaya tat hastirUpaM parityajyaikaM mahAnaya naM viSaroSapUrNamaMjanapuMjavarNamaticaMcala jihvAyugalaM parisphuradu kttsphuttkuttiljttilkrk||34|| zasphaTATopakaraNadadaM jImaM sarparUpaM vikuLa poSadhazAlAyAmAgaya kAmadevaMprati proce are kAmadeva ! yadi mahacanaM na manyase tarhi adyavAhaM saramarazabdastava kAyAmArudya pazcimenAgena trikRtvo grIvAM veSTayiSyAmi.tIdaNAbhirviSavyAptAnirdaSTrAbhistavoraH sthalaM jetsyAmi. ___tata ilamukto'pi sa yadA na calitastadAtichena tena devena tathaivopasargaH kRtaH, paraM sa kAmadevastadAnImapyajitaH san tAM tovavedAnAM samyag dhairyeNa sahatesma, zrIjinadharma ca daNamapi cittAnna dRrIcakAra. tataH sa devaH sarparUpeNApi taM jinaH | For Private and Personal Use Only Page #344 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma | pravacanAccAlayitumazaknuvan zramAt zanaiH zanaiH pratyapasRtya pauSadhazAlAyA bahirniSkamya tatsarparUpaM vihAya ekaM mahAdivyaM saumyAkAraM dIptimaddevarUpaM vikurya poSadhazAlAmanupravizyAkAze sthitaH san kAmadevaM pratyevamAvAdIt tvaM dhanyo'si kRtapuNyo'si, tvayA 'zrIjinadharmapratipattyA nijaM janma saphalIkRtaM. padya kila saudharmeMdraH svasajAyAM tavA nIvavaenaM kRtavAn, devadAnavairapyadonyatvamuktavAn, tadAhamiM vacanamazraddadhAnaH sadya ihAgataH paraM tvatparIkSAM kurvatA mayA yAhazIMdreNoktA tAdRzyeva tava zaktirdRza, yathAhaM // 341 // taM damayAmi matkRtAparAdhaM javAnapi kSamatAM yataH parametadakAryaM na kariSye. i tyuktvA sa devaH kAmadevasya caraNau natvA vadyAMjaliH san punaH punaH svAparAdhaM dAma - yitvA svasthAnaM jagAma. tataH sa kAmadevo nirupasargamiti kRtvA kAyotsarge pArayatisma. tasminnavasare zrIvIrakhAmI tatra samavasRtaH, taddArttA zrutvA sa ciMtayAmAsa padaM zrIvIrasvAminaM vaMditvA pa For Private and Personal Use Only Page #345 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 342 // yAtma | poSadhaM cetpArayAmi tadA varaM iti viciMtya bahujana parivRtaH svAmisamIpaM gatvA vaMditvocitasthAne upaviSTastadA svAminA svayameva kAmadevamAmaMtrya rAtrisamutpannaM sarvaprabodhaH mapyupasargAdivyatikaraM kathayitvA proktaM jo kAmadeva ! ghyayamarthaH satyaH ? tenoktaM svAminniyameva tataH svAmI bahUnnirgrathAn vahI rniryazrIcAmaMtryaivamavAdIta jo pAryA egRhasthaH zramaNopAsakA gRhamadhye vasaMto yadyevaM divyamAnuSyAdyupasargAn samyak sate tato vastu bAdazAMgImadhIyAnairvizeSat etAn soDhuM samartha gavyaM tadA sa rve'pi nirgrathA nirmathyazca svAmyuktaM vacanaM vinayena tatheti pratizRevaMtima tataH sa kAmadevo hRSTaH san svAminaM vaMditvA svasthAnamAyAtaH, tadanaMtaramAnaMdavatkrameNa ekAdazopA pratimAH samyagvidhinArAdhya viMzativarSANi zrAvakaparyAyaM prapAbya mAsikyA saMlekhanayA kAlaM kRtvA saudharme kalpe'ru yAjavimAne devatvenotpanno mahAvidehe ca setsyati // iti kAmadevavRttAMtaH // For Private and Personal Use Only Page #346 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma- ___ atha culanIpiturvRttAMto yathA-vArANasyAM nagaryA culanIpitA nAma gAthApati vasatisma. tasya sAmA cAryA, tathA caturvizatikoTisauvarNikAni dravyaM. tatra cASTASTaH koTipramitaM dravyaM prAguktarItyA tasyApi nidhAnAdiprayuktamAsIt . tathA pratyekaM dsh||343|| dazasahasragoniSpannAni aSTa gokulAnyabhavan . tatastenApyAnaMdAdivabIrasvAmipArthe dvAdaza vratAni gRhItvAvasare jyeSTaM putraM kuTuMbe sthApayitvA svayaM poSadhazAlAyAM poSadhaM kRtvAvasthitaH, tatra cAdharAtrisamaye eko devaH prAya kare khaLaM gRhItvA taMpratyevamuvAca. are culanIpitastvametaM dharma tyaja? no cettava jyeSTAdiputrAnanena khagena haniSyAmi. evamukto'pi sa yadA na kubhitastadAtikrudhaH sa devaH krameNa jyeSTaM madhyamaM kaniSTaM ca tatputraM tatra samAnIya tasyAgrato hatvA taptakaTAhe prakSipya teSAM mAMsena rudhireNa ca tasya zrAdhasya zarIraM siMcatisma. tathApi sa na kunnitastadA sa devazcaturtha| vAraM taM zrAIprati evamavAdIt. haMho culanIpitatsvaM yadi maduktaM na manyase tarhi tha. For Private and Personal Use Only Page #347 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma-| dyAhaM tava mAtaraM ghAsArthavAhImihAnIya tavAgrato hatvA tatkaTAhe prakSipya tasyA mAM sena zoNitena ca tvabarIrasecanaM kariSyAmi, yena tvaM duHkhAta san akAle eva mR. prabodhaH yuM prApsyasi. evamekavArokyA tamasti matvA dvitIyatRtIyavAraM punarevamavAdIt . // 34 // tadA tasya zrAdhasya manasI vicAraH samutpannaH, ahoyaM ko'pi puruSo'nAryo'nAryabu. ghiranAcaraNIyAni pApakarmANi aAcarati, yato'nena mama trayo'pi putrAstAdRzakadarya nayA hatAH. sAMprataM punarmama mAtaramapi tathaiva haMtumibati; athAhamenaM puruSaM cetsadyo gRhNAmi taharamiti vicArya sa zIghamugAya tadgrahaNArya yAvatkarau prAsArayati tAvatma deva AkAze jApatitastasya ca karayomadhye taMga Agatastatastena zrAchena mahatAzabdena kolAhalaH kRtaH. ___ tadA jaDAsArthavAhI taM putrazabdaM nizamya culanIpituH pArzva bhAgatya kolAhalakAraNaM papraca. tatastenApi khayamanu taH sarvA'pi vRttAMto mAtra niveditaH, tadA mA. For Private and Personal Use Only Page #348 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org // 345 // prabodhaH yAtma | vA naNitaM putra na ko'pi puruSaH, na kenApi tava putrA hatAH, eSaH ko'pi puruSastavopasarga karotisma, tvaM cedAnIM jamavato janapoSadho jAto'si tasmAttvaM putra etatsthAnasyAlocanAdikaM gRhANa ? tataH sa culanIpitA zrAvako mAturvAcaM tatheti pratipadya tatsthAnasyAlocanAdikaM jagrAha tadanaMtaraM cAnaMdavatkrameNaikAdazapratimA pAradhya prAMte samAdhinA kAlaM kRtvA ruNavimAne devatvenotpanno mahAvidehe ca setsyati / / 5ti culanI piturvRttAMtaH // 3 // Acharya Shri Kailassagarsuri Gyanmandir surAdevavRttAMto yathA - vArANasyAM nagaryA surAdevo nAma gAthApatirvasatisma, tasya dhanyA nAma nAryA, tathA kAmadevavad dravyasaMpad gokulAdi cAjavat, agre vratopasargAdisvarUpaM tu sarvamapi tRtIyazrAvakavad jJeyaM. navaraM putratrayahananopasargakaraNAnaMtaraM surAdevamajitaM vijJAya devenoktaM yadi tvametaM dharma na tyasi dhunaivAhaM tava zarIre SomazamadArogaprakSepaM kRtvA yakAle eva tvAM prANaviyuktaM kariSyAmI For Private and Personal Use Only Page #349 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma-| tyAdi. tathA kolAhalakaraNAnaMtara drAsthAne'tra dhanyA cAryA bodhyA. zeSaM tathaiva / prabodhaH yAvatsaudharmakalpe'ruNakAMtavimAne devatvenotpanno videhe ca setsyati. / / iti surAde vavRttAMtaH // 4 // // 346 // ___aya cunazatakavRttAMto yathA-zrAlaMcikAyAM nagaryA cutrazatako nAma gAyA patirvasatisma, tasya bahulA nAmnI jAryA, tathA kAmadevavad vyasaMpadgokulAni cAbhavan . agre vatAdivarUpa tuana sarvamapi tRtIyazrAdhyadavaseyaM. na varaM taM cutrazatakaM putrANAM kadarthanayA'zucitaM jhAtvA devenoktaM yadi tvametaM dharma na tyada ma tArha adhu naivAhaM tavASTAdazakoTisauvarNikAni svagRhAnniSkAsyAsyAM nagaryA trikacatuSkAdimArga Su samaMtAdikIrNayiSyAmi; yena tvamAtta sainyAnopAto'kAne eva mR yu prApsyamIyAdi.atra kolAhalakaraNAnaMtaraM bahulA bhAryA AgatA. zeSaM tathaiva, yAvatsovarme kalperuNa / ziSTavimAne devetvenotpanno mahAvidehe ca setsyati // iti cutrazatakavRttAMtaH // 5 // For Private and Personal Use Only Page #350 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH Atma-] atha kuMkolikavRttAMtaH yathA kAMpiDhyapuranagare kuMDakoliko nAma gAyApatirvasatisma, tasya puSpamitrA nAmnI jAyoM, vyAdikaM tu kAmadevavadevAsIt, vratagrahaNavaktavyatApi tathaiva, atha sa kuNm||34|| kolika ekadA madhyarAtrisamaye svakIyAzokavATikAyAM pRthvIzilApaTTake Agatya svasya nAmAMkitamudrikAmuttarIyavastraM ca tatra saMsthApya dharmadhyAnaM kurvan tasthau. tadA tatraiko devaH prA ya te muDikAvastre tato gRhItvAkAze sthitastaM zrAdhamevamavAdIta, aho kuMDakolika gozAlasya maMkhaliputrasya dharmaprajJaptiH suMdarA, yatrodyamAdikaM kimapi nAsti jIvAnAM puruSAkArasadbhAve'pi puruSArthasidhyanupalaMcAt . tathA zrIvIrajagavato dharmaprajJaptirazocanA yatrodyamAdikamasti, ata eva niyatAH sarvagAvAH tataH sa kuMDakolikastaM devamevamuvAca no deva yadyevaM tarhi navataiSA divyA devarSirudyamAdibhiH prAptA kimanudyamAdibhiH? tadA sa devo'vAdIna mayaiSA devarinudyamAdiniH prA. For Private and Personal Use Only Page #351 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- | tA, tataH kuMDakolikenoktaM yadyanudyamAdibhirnavataiSA prAptA tarhi yeSAM jIvAnAM nAstyudyaprabodhaH mAdikaM te sarve'pi kathaM deva vaM na prAptAH? aya yadi tvayaiSA udyamAdibhiH prAptA tarhi gozAlasya dharmaprajJaptiH suMdaretyAdi yattvayoktaM prAk tanmithyA. tataH sa devastenaivamu. // 34 // ktaH san zakitastaMprati pratyuttaraM dAtumazaknuvan te muDikAvastra pRthvIzilApaTTakopari pratiSTApya svasthAnamagAta . tasminnavasare zre'vIrasvAmI tatra samavasRtaH, tadA kuMDako liko'pi prAtaHkAle svAmisamapaM gataH. agre savA'pi vRttAMtaH kAmadevavad jJeyo na varamatrArthahetupraznAdihiranyanIrthikasya niruttarIkara gAtsvAminA natprazaMmA kRnA. tanaH sa kuMDakolikazcaturdazavarSAnaMtaraM tathaiva jyeSTaputraM kuTuMbe sthApayi vA svayaM poSadhazAlAyAM sthitaH san ekAdazapratimA aArAdhya tayaiva sAdharme kaTape'ruNadhvajavimAne devo jAto mahAvidehe ca setsyani. // iti kuMkolikavRttAMtaH // 6 // atha saptamazrAvRttAMto yayA-polAsapure nagare saddAlaputranAmA gozAlopA For Private and Personal Use Only Page #352 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prbodhH| Atma-) sakaH kuMgakAro vasatisma, tasyAmimitrA nAma jAryA, tathA trikoTisaurNikAni draH / vyaM. tatraikaikA koTinidhAnAdiprayuktAsIt. tathA daza sahasragoniSpannamekaM gokulamAnava t. punastasya paMcazatAni kuMgakArApaNA Asan . ekadA sa sadAlaputro mdhyraatris||34|| maye'zokavATikAyAmAgatya gozAlakoktaM dharma dhyAyana tasthau. tadA tatraiko devaH prA. duya taM pratyevamuvAca, jo devAnupriya prAtaratra mahAmAhanaH samutpannazAnadarzanadharastrikAlajho'rhana sameSyati, tasya tvayA vaMdananamaskArAdipratipattiH karttavyA, evaM dvitrivA ramuktvA sa devaH svasthAnaM yayau. tadA sadAlaputrastaddevavacanaM zrutvA ciMtayAmAsa, evaMvidhaguNasaMpannastu mama dharmAcAryo gozAlo'sti sa nizcitaM prAtaratra sameSyati tadAhaM tavaMdanAdi kariSyAmIti. __ aya prajAte zrIvIrasvAmI tatra samavasRtastadA sa saddAlaputraH zrIvIrasvAmyAgamanaM zrutvA bahujanaparivRtastatra gatvA vidhinA svAminaM vaMditvocittasthAne upaviSTaH, svA For Private and Personal Use Only Page #353 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH Atma- | minApi dezanAM datvA saddAlaputramAmaMtrya rAtrisaMjvaM sarvamapi vRttAMtaM nigadya pRSTaM jo | saddAlaputra satyo'yamarthaH? tenoktaM svAminnibameva. punaH svAminoktaM no saddAlaputra tena devena gozAlamAzritya naivamuktamiti. tatastena ciMtitaM prAguktaguNasaMpanna eSa // 35 // zrImahAvIrasvAmI vartate. tamAdahamenaM prabhu vaMditvA pIuphalakAdibhizcenimaMtrayAminadA varamiti viciM ya tena svA manaMprati vaMdanAdipUrvakaM proktaM. jagavannArAbahirmama paM. cazatAni kuMkArApaNAH saMti, teSu yUyaM pAThakazayyAmaMstArakAdikaM gRhItvA vicarasa ? tataH svAminA tasyA'jIvikopAmakasya tahacaH zru vA tatra yayAyogyaM prAsukapIuphalakAdikaM gRhItvAvasthitaM. tadaikasmin dine sa sadAlaputraH zAlAmadhyAnAMDAni vahinItvAtape dadAnaH svAminA pRSTaH jo sadAlaputra etAni nAmAni kathaM jAyaMte ? tata. stena mRttikAta pArasya sarvamapi jAMmAniSpatti varUpaM svAmyagreproktaM. tadA svAminAma|NitaM etAni kimudyamAdibhiHniyaMte utAho nudyamAdiniH? tenoktaM svAmin anudyamAdi For Private and Personal Use Only Page #354 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma- jikriyate, yato nAstyudyamAdikaM, ata eva niyatAH sarvajAvA iti.tadA svAminoktaM prabodhaH | yadi ko'pi pumAna tavaitAni cAMDAni apahareddA vinAzayeddA, tvadbhAryayA saha jogAna tuMjAnoviharedAtarhi tasya vaM kiM daM dadyAH? tenoktaM smAmin ahaM tasya hananAdikaM // 35 // kuryA.tata evaM saddAlaputraM svavacanena puruSAkArAnpupagamaM kArayitvA svAminoce yaHkha | bunaivaM kuryAttasya tvaM hananAdikaM na karoSi, yadidamudyamAdikaM nAsti niyatAH sarvagAvAH, atha cAparAdhinaH puruSasya tvaM hananAdikaM karoSi, tatazca yattvayoktamudyamAdikaM nAstI. tyAdi tanmithyA. athavaM svAminokte sati sa saddAlaputraH pratibuchaH san sadyaH svAminaM vaMditvA svAminaH sarvamapi dharma zrutvA hRSTaH san aAnaMda zva dAdaza vratAni jagrAha. navaraM 5. | vyAdisaMkhyA prAradarzitA saiSA bodhyA. tataH sa nijagRhamAgatya svanAryApratyapi tavRttAMtaM nivedya tathaiva vratAni grAhayAmAsa. tahinAdAranya ca sa zuruzrAvako vanava. athai For Private and Personal Use Only Page #355 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||35shaa Atma- | kadA gozAlakastA vArtA zrutvA taM sadAlaputraM jinadharmAccAlayituM svadharma cAnayitu. prabodhaH mAjIvakasaMghapasthitastannagare'jIvakasayAmAgatya svamAdikaM nikSipya kiyadbhirajIvakaiH saha saddAlaputrasamIpamAgataH. tadA sa zrAvastamAgataM dRSTvA AdarasatkArAdikamakurvANastUSNIkastasthau. tataH sa gozAlakastenA'nA'iyamANaH san pIuphalakAdyartha ta syAgre zrIvIrasvAmino guNottanaM karotima. to devAnupriya zha mahAmAhanA mahAgopA mahAsAcAhA mahAyamekakA mahAniryAmakA samA tAsan ? mahAlaputreNoktaM jo devAnupriya etAdRzAH ke? gozAonAktaM zrImaMtaH zramaNA jagavaMto mahAvIrasvAminaH.pu naH zrAchenoktaM te kayametAdRzopamAdhArakAH ? tadA gozAlenocennosadAlaputra zrImahAvIrasvAmino'naMtajhAnAdidhArakatvena catuHSaSTisureH pUjitatvAnmahAmAhanA nacyaM te, tathA vATavyAM vAsaM zapnuvato vahUna jIvAn dharmamayena damena samyak radaMto niNamahAvATikAM ca prApayaMtaH saMto mahAgopA nacyaMte. For Private and Personal Use Only Page #356 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- tathA saMsArATavyAmunmArgapatitAnAM jIvAnAM muktipattanaprApakatvAnmahAmArthavAhA prabodhaH | nacyaMte, tathA sanmArgAjaSTAnAM jIvAnAM bahubhirarthahetuprabhRtibhiH sanmArgamAnIya saMsAra to nistArakatvAnmahAdharmakathakA nacyaMte. tathA saMsArasamuDe nimaUtAM jaMtUnAM dharmama yyA nAvA nirvANatIrAbhimukhIkaraNAnmahAniryAmakA ucyate iti. tataH sa sadAla " putro gozAlaMpratyuvAca jo devAnupriya! haga nipuNa IdRmayavAdI IgavijJAnavAn navAn mama dharmAcAryeNa vIrasvAminA saha vivAdaM kartuM samaryo bhavati? tenoktaM na javAmi. zrAnoktaM tatkathaM? tenoce zrIvIrasvAmI mAMprati apahetupramukhairyatra yatra | gRhNAti tatra tatra niruttarIkaroti, tena kAraNenAhamasamarthastaiH saha vivAdaM kartumiti. tataH sa zrAvakastaMpratyevamuvAca jo devAnupriya! yatastvaM mama dharmAcAryasyevaM sad nutanAvaguNotkIrtanaM karoSi tadarthamahaM tunyaM pIThaphalakAdinirupanimaMtrayAmi, na tu dharma / ti viciMtya, tasmAnaba tvaM mama kuMgakArApaNeSu yathecaM pIThAdikaM gRhItvA vicara? tataH, For Private and Personal Use Only Page #357 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma-| sa gozAlastadvacanAttatra pIThAdikaM gRhItvAvasthitaH, paraM yadA sadAlaputraM kenApi pra. kAreNa jinapravacanAcAlayituM na zaknotisma tadA svayamena khinnaH sana polAmapurA-pra tiniSkramyAnyatraM jagAma. tataH ma sadAlaputraH samyag dharma pAlayan caturdazavarSAti. // 35 // krame AnaMdAdivat poSadhazAlAyAM tasyau. tatra culanI patu va tasyApyupasargA jAtAH, na varaM catuthavAramA mamitrA yA hananamAzriya devena vacanAnyuktAni. tatastena gR. hItumAne deve cotpatite kolAhalakaraNAnaMtaraM amimitrAryA'gatA zeSaM tathaiva, prAMte ruNAta vimAne utpanno mahAvidehe ca setsyati. // iti saddAlaputrasaMbaMdhaH // 7 // ayASTamasaMbaMdhaH yathA__rAjagRhanagarga mahAzatakanAmA gAyApatirvasatisma, tasya svanizrayA caturviMzatikorTisAvarNikAna 'vyamAsIt . tatrASTASTahiraNyakoTayaH prAgvanidhAnAdiSu prayuktA thA. san , tathA pUrvoktapramANAnyevASTagokulAnyAvana . punastasya trayodaza bhAryA bavuH, | For Private and Personal Use Only Page #358 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- tatra revatyAH punaH svapitRgRhasaMbaMdhIni aSTakoTisauvarNikAni aSTagokulAni cA van. prabodhaH zeSadAdazastrINAM ca pitRgRhasaMbaMdhi ekaikA hiraNyakoTirekaikaM ca gokulamannavat. athaika dA tenApi zrIvArasvAmipArzve yAnaMdavad dvAdaza vratAni gRhItAni. na varaM svanizrayA // 35 // caturvizatikoTisauvarNikAni aSTa gokulAni ca radinAni, tayA revayAditrayodazajAtivinA'parastrIbhiH sahamaithuna vidhiH pariyaktaH, tataH sa mahAzatakaHsukhena zrAdhama pAlayan vicaratisma. athaikadA tasyA revatyA manasi ayaM vikalpaH samu pannaH, a. hametAsA hAdazapatnInAM vyAghAtena jatroM sahana samyagnogAna joktuM zaknomi ta. smAdetA dvAdazApi sapatnIH kenApi prayogeNa cenmArayAmi tarhi cAsahakAkinI eva sarvadA bhogAna juMjAmi, tathaitAsAM dravyAderapyahaM svAminI navAmIti. tatastayA pApinyAnyadA kenacibalena tAsAM madhyAt SaTa sapatnyaH zastraprayogeNa hatAH, SaT punaviSaprayogeNa hatAH, tAsAM dravyAdezca svayaM svAminI vava. For Private and Personal Use Only Page #359 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prbodhH| yAtma- tato nirvighnatayA chaLa saha gogAna bhuMjAnA sA revatI mAMsalolupA satI pratyahaM vividhamAMsAna madirAM cAsvAdayaMtI tasthau. akadA nagaryAmamArIghoSaNA pravAta nAsIta. tadA sA revatI svpitRgRhmnussyaa||326|| na samAhUya provAca ko devAnupriyA yUyaM madIyagokute nyaH pratyahaM do hau govatsauha tvAtrAnayana ? tatastairapi tavacamA tathaiva kRtaM. tadA sA revanI tanmAMsa dayaMtI surAM ca pinI vicarAte . tataH sa mahAzatakazrAvaphazcaturdazavarSAti me nava putraM kube | sthApayitvA poSadhazAlAyAM dhamanyAna kuvana avasthitaH, tadA sA revatI mattA vikI NakezA uttarIyavastraM mastakAduttArayaMtI ca satI poSakzAlAyAmAgaya bhartAraMpati mahonmAdajanakAni zRMgArakhAkyAni hAkAvAMzvopadarzayanI evamuvAca, haMho mahAzanakazrAvaka dharmasvargamodAdivAMDaka kiM te dharmAdijiviSyati ? yena tvaM mayA sArtha jogAn luMjAno na vicarami. evaM tayokto'pi sa zrAvakastasyA vacanaM sarvayA'nAdi For Private and Personal Use Only Page #360 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma- | yamANasmAtUSNIkaH sana dharmadhyAnopagatastasthau. tadA sA revatI vitrivAraM punarevamuktavatyaH / pi tenA'nAdriyamANA svasthAnaM gatA, tataH sa zrAvakaH krameNaikAdaza pratimA ArAdhya bahunistaponiH saMzoSitazarIraH sana yAnaMdavannADayasthimAtradeho jAtaH. athaikAdA ta. // 37 // sya zubhAdhyavasAyairavadhijJAnaM samutpannaM. tena sa pUrvasyAM dakSiNasyAM pazcimAyAM ca di. zi lavaNasamujhe ekaikasahasrayojanamitaM kSetraM jAnAtimma pazyatisma ca. zeSAsu ca dinu yathAnaMdavadasAvapi dadarza. tata ekadA sA revatI mahAzatakaMpati punaH prAgvadupasarga cakAra, tadA sa gAyApatiH kruH san avadhijJAnaM prayujya tAMpratyevamuvAca are revatI apArthyaprAryike vaM saptadinamadhye'lasakavyAdhinA parAntA satI asamAdhikA kAlaM kRtvA prathamanarake lobucanAni narakAvAse caturazItisahasravarSasthityA nArakatvenotpatsyase. tataHsA revatI tadvacanaM zrutvA nItA satyevaM ciMtayatisma, adya mamopari ruSTo mahAzatakaH, atha For Private and Personal Use Only Page #361 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma-| kayApi kadarthanayA mAM mArayiSyati evaM viciMtya zanaiH zanaistataH sA pratyapasRtya svagR ...] hamAgatya duHkhitA sanI sthitA, tataH sA revatI maptadanamadhye tathaiva mRvA lolucayA khye narakAvAse natpannA, tasminnavasare zrIva rasvAmI tatra samavasRtaH, paSad dezanAM zru // 35 // tvA svasthAnaM gatA. tadA svAminA gautamamAmaMtrya mahAzatakasya kodho pattyAdivarUpaM tamai nigacaitra toktaM hogAtama pApadhazAlAyAM cammasaM khanayA durbalIkatAra rasya bhaktapAnAdipratyAkhyAyakasya zrAvakasya paraMprati sasyamayItikaraM vacanaM vaktuM na ghaTate tasmAttvaM tatra gatvA mahAzatakapa yevaM brUhi ? jo mahAzAka yattvaM revatIpati matyAnyapyaniSTAni vacAMsi naktavAn tadetatsthAnamAloca? yAvadyayAyogyaM prAyazcittaM pratipadyasveti. tato ghagavAna gAmaH pravacana vinayenAMgIkRtya rAjagRhanagaryA mahAzatakagRhe jagAma. tatra ca sa zrAtro gautamasvAminamAgataM dRSTvA hRSTaH san vaMdatemma. tato gautamena sarvamapi bhagavaduktavacanakadaMba gavannAmagrAhaM tadane niveditaM, tadA For Private and Personal Use Only Page #362 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma prabodhaH // 31 // mahAzatakena gautamavAkyaM tatheti pratipadya tasya sthAnasyAlocanAdi gRhItaM, tato | gautamastatsamIpAniSkramya svAmisamIpaM yayau, tato mahAzatakazrAvakaH samyaka zrApha. dharma prapAbya tayaiva prAMte'ruNAvataMsake vimAne devatvenotpanno videhe setsyati. // iti mahAzatakasaMbaMdhaH // ___ atha navamazrAsaMbaMdho yathA-zrAvatsyAM nagaryA naMdinIpitA nAma gAyApatirva satisma, tasyAzvinI nAma nAryA, dravyaM gokulAni cAnaMdavadAsIt. dvAdaza vratAni tayaiva. caturdazavarSAtikame ca so'pi tathaiva jyeSTaputra kuTuMbe sthApayitvA poSadhazAlA. yAmAgatya vividhadharmakRtyaiH svAtmAnaM jAvayitvA ekAdaza pratimA ArAdhya prAMte'ruNa ge vimAne natpanno mahAvidehe setsyati. // iti navamazrAsaMbaMdhaH // 7 // aya da. zamazrAdhasaMbaMdho yathA zrAvasyAM nagaryA tetalI pitA nAma gAyApatirvasatisma. tasya phAlgunI nAma | For Private and Personal Use Only Page #363 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 360 // yAtma- | nAryA, tathA RchivistArastu prAgvat . vratAnyapi tathaiva. tataH so'pi jyeSTaputrAjhayA poSadhazAlAyAmekAdazapratimA aArAdhya prAMte tathaiva saudharme kaTaperuNakIlavimAne ca. prabodhaH tuHpavyopama sthityA devatveno panno maha ivadehe ca setsyati. iti dazamazrAdhyAsaMbaMdhaH / / 10 / / eteSAM hi dazAnAmapi zrAvakA paMcadaze vAsare vartamAne gRhavyApAra yA. gAdhyavasAyo jAnamtamA mavaSAM viMza navarSANi zrAvakaparyAyo bava. tathA sarve'pi sau dharma kaTape tupAyuktayo nA . tA eteSu prathamanavamASTamadazama zrAghAnAmupani ba vuH. zeSA / tu palAmapi napasargA jAtAH. na varaM Adyatya gautana maha praznAttaraM samajani, SaSTasya punardevena saha dharmacarcA va ba / / iti samuditava mahAdazakopari na pAmakadazAMgAnumAreNa zato dazazrAdRSTAMtA dArzatAH // etanizamyAnyairapi samya. gdRSTijirivaM hAdazava pAlane tatparai vyaM. priya prasaMgAdekAdazopApakaMpratimA varU| paM darzyate-dasaNavayasAmAzya / posahapaDimA avaM saccite // AraMnapesanadicha / For Private and Personal Use Only Page #364 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH Atma- ] vaU samaNae ya // 1 // vyAkhyA- darzanaM samyaktvaM 1 vratAni aNuvratAnIti | sAmAyika 3 poSadhau 4 prasidhau. pratimA ca kAyotsargaH 5 eteSu paMcasuvidhAnarUpeNa pratimA abhigrahavizeSarUpA bodhyA 5 abrahma 6 sacittayostu tyAgarUpeNeti / tathA // 3 // vAraMjaH svayaM pApakarmakaraNaM preSyazca preSaNaM pareSAM pApakarmasu vyApAraNaM / naddiSTaM ca tameva zrAvakamuddizya sacetanaM sadacetanIkRtaM pakvaM vAAhArAdi, eteSAM trayANAMvajako'STamyAdipratimAdhArakaH 10 tathA zramaNa nRtaH sAdhutulya ekAdazapratimAdhArakaH11 zati gaathaarthH|| jAvArthastvayaM-mAsamekaM yAvat zaMkAdidoSarAjAbhiyogAdyAkAraSaTakavarjitatvena kevalaM zuSsamyaktvaM dadhataH prathamA pratimA 1 hA mAsau yAvadatIcArarahitAni nirapa| vAdAni vratAni samyaktvaM ca samyag dadhato dvitIyapratimA 1 trInmAsAna yAvat samya. | ktvavratopetasya pratidinamunayasaMdhyaM sAmAyikaM kurvatastRtIyA pratimA 3 evamagrepipUrva For Private and Personal Use Only Page #365 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma pratimAnuSTAnamuttarottarapratimAsu dRSTavyaM, yastu vizeSaH sa ucyate.caturo mAsAna yAvat pratimAsaM SaTparvasu caturdhA poSadhaM kurvatazcaturthI paMcamAsAna yAvat sAyaM varjayato, diva. prabodhaH se prakAzadeze zojanaM kurvato. rAtrI ca sarvathA jojanaM tyajataH, paridhAnakabAmavanato // 36 // divase brahmacAriNo, rAtrau tu aparvatithiSu strINAM tadogAnAM vA pramANaM vidadhataH, pa tithiSu ca rAtrI catu pathAdau kAyotsarga kuvetaH zrAghasya paMcamI pratimA bhavati. 3 ha rAtriojanavarjanAdetatsUcitaM, zrAvakeNa kila kezavAdivat kadApi rAtriyojanaM na karaNIyameva. paraM yaH ko'pi zrAvakastanniyamaM kartuM na zaknoti tenApi paMcamaprati mAta AratyAvazyaM rAtribhojana yAgo vidheya iti. kezavavRttAMtastu vakSyate. 5. tayA paemAsAna yAvata divArAtrI ca sarvathA brahmacarya dadhataH SaSTI pratimA. 6. maptamAmAna yAvat acittamazanAdi jhuMjAnasya saptamI. 9. aSTau mAsAn yAvat svayamAranaM tyajato'STamI 7. navamAsAna yAvat pareNApyAraMjaM na kArayato navamI e. dazamAsAnyAvat For Private and Personal Use Only Page #366 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH Atma-) kuramuMDasya mastake zikhAM dhArayato vA naddiSTAhAraM tyajato dazamI 10. ekadazamAsA na yAvata kuramuMDasya locena vA luptakezasya gRhItarajoharaNapAtrAdisAdhUpakaraNasya sA dhuvadeSaNIyamazanAdi gRhNato, adyApi svajaneSu avyavabinnasnehasya, gocarakAle ca // 363 // pratimAM pratipannAya zrAvakAya nidAM datteti vadata ekAdazI pratimA 11. idaM cotkRTataH kAlamAnamuktaM, jaghanyataH punarekAdazApi pratimAH pratyekamaMtarmuhUrttAdimAnA e. va, tacca maraNe vA pravrajitatve vAsaMgavati nAnyatheti. hAyetanyaH sapta pratimAH kApi prakArAMtareNApyuktAH saMti, taddicArastu pravacanasArochArAdevAvagaMtavyaH, atra prAkasUcitakezavavRttAMtastvayaM kuMminapuranagare yazodhano nAma mithyAtvamohitamatirvaNigvasatisma, tasya raMnA nAmacAryAyAH kudisanavI haMsakezavanAmAnau do putrAva nRtAM. to caikadA yauvanAva sthAyAM krIDArtha vanaM gato, tatra ca dharmaghoSanAmAnaM muniM dRSTvA saMprAptavivekau tau DA. For Private and Personal Use Only Page #367 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- | vapi guruM natvAgre upaviSTau. guruNA ca dharmopadezo dattastatra rAtribhojanasyaihikAH pA ravikAzca bahavA doSA darzitAH, tathAhi-rajanyAM krImArtha svecayA nRtale bramaMto prabodhaH rajanIcaradevA rAtribhojanaM kurvatAM janAnAM sadyazvalanaM kurvati, tathA gojyAnAdau kITikAzcetsamAyAMti tarhi bhadakasya budhniAzaH syAt. madikA cetsamAyAti tadA | // 364 // vamanaM jAyate. yUkA vAgatA matI jalodaraM kuryAt , kaulikazca kuSTarogamutpAdayati. vAlastu gare vilamaH san svarajaMgaM karoti. kaMTakaH kASTakhaMDazca galavyathAM vinoti, punaryajanAdimadhye vRzcikazcetsamAyAti, tathopariSTAtsapasya garalaM cetpatati tarhi marapAMtakaSTamutpadyate. ___ tathA sAjanadhAvanAdiSu bahUnAM laghujIvAnAM hiMsA jAyate zyAdaya aihikAdopAH. pAratrikAstu narakanipAtAdibahavo doSAH saMti. yo bahudASaduSTaM rAtri jojanaM matvA samArajIrubhistatparityAge udyamo vidhaya iti. evaM guruvacaHzravaNAsaMprAptabodhau For Private and Personal Use Only Page #368 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma- | tau hAvapi bhrAtarau guruM sAdIkRtya pramodAdAtrinojanatyAgaM cakratuH, tato gurUM natvA svagR. | hamAgatya madhyAhne bhojanaM kRtvA tAvApaNAdiSu vANijyAdikArya vidhAya ghaTikAdayamite divase'vazeSe sati punargRhamAgatya mAtuH samIpaM vaikAlikamayAcattAM, tadA mAtrA ja. // 365 NitaM he vatsI sAMprataM jojyaM kimapi nAsti rAtrI tadbhaviSyati, yato ghaTikAcatuSTayaM | yAvatpratIkSatAM. etanmAtRvacaH zrutvA tAvUcatuH he mAtarnavaduktaM tatsatyaM paramAvAnyAM tu rAtribhojanasya tyAgaH kRto'sti, ato'dhunaiva kimapi bhojyaM dehi ? tadA gRhaganasthitena yazodhanenedaM tayorvacanaM zrutvA sakrodhaM ciMtitaM kenApi dhUrtta naitI matsutau ni zcitaM vipratAstiau dRzyate, anyayA kulakamAyAtaM rAtrinojanaM kathaM tyajetA! tato'ha tau medidi naiva'nudAttau kRtvA rAtrinojanatyAgakadAgrahaM yadi tyAjayAmi tadA varamiti viciMtya sa tadaiva sthAlagrahaNArtha garnagRhamAgatAM raMnAMprati prabannamuktavAna tvayA madajhAM vinA sutAnyAM jojanaM na deyamiti. For Private and Personal Use Only Page #369 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma prabodhaH // 366 // tato caturAjhAvazAt raMnA pazcAdAgatya taupratyevamavadata, jo putrau sAMprataM pakvAnAdivastu na vidyate'to rAtro pitrA sahaiva yuvAnyAM gojana kArya, yataH kulInAH pu. trAsta eva ye kila pitRmArgAnugAminaH syuriti. tadA to sad hasitvA pocatuH he mAtaH suputraiH pituH sanmArgaH sevyate, paraM kUpe patataH pituH kimanugamanaM kriyate ? iti putravacaH zrutvA tayoktaM yadbhavatayAM rocate tatkuruta paraM sAMprataM tu yuvayogoMjanaM na miliSyatIti. tatastau maunaM kRtvA bahirjagmatuH, tadA sa zreSTI mithyASTitvAt tatpu. lavacasAtibrudhaH san raMgApratyatyarthamiDamuvAca tvayA rajanyAmevAnyAM jojanaM deyaM, para divase tu sarvathA na deyamiti. rAtrau gRhamAgato taujananyA'nyarthitAvapi dhairyatayA ta. dAnI nojanaM na cakratuH. dvitIyadivase tu tena mahAzana zreSTinAtau saralacittau putrI tAdRze mahati krayavikrayavyApAre niyuktau yatkurvatostayoH sarvo'pi divaso pUrNo jAtaH paraM sa vyApAro na niSTAM prAptaH. For Private and Personal Use Only Page #370 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH | mANauto yAtma-) tatohitIye'pyahni nizigRhamAgatau tAvajuktvaiva zayanaM cakratuH ca pitrA vyApAra kArya- | | mANau tau nojanaM vinaiva paMcarAtrI tavaMtI, SaSTe divase ca niraMjasamaye to gRhamA nIya kuTilamatiryazodhanaH zladaNaM vaca navAca. // 367 // he vatso yatkArya mama saukhyadaM syAttadeva javatoriSTamiti pratIti manasi dadhAno'haM yatkiMcidravImi takriyeto. gavatornizAgojanatyAgastu mayA nizcitaM na jhAto. nyathaitAdRze klezakAriNi kArye kathaM javaniyojanaM kuryA ? zyaMti dinAni yAvadbhava. dbhayAM cojane'kRte sati javaUnanyApi na juktaM, tenAsyA adya SaSTopavAsanavanAt zyaM pANmAsikI yuvayoginI stanyamalajamAnA'timlAnagAtrA jAtAsti. adyAsyA bAlA yA gAtre mlAniM vIkSya kAraNaM pRcato mama navadanojanapUrva sarva vRttAMtaM navajjananI jagAda, tasmAt he.kRpAbU asyAM bAlAyAmanukaMpAM vicArya yuvAnyAM jujyatAM? yathA yuvayomarmAtApi saMprati bhukta. kiMca nizAyAH prathama praharAI paMDitaiH pradoSa nacyate, . For Private and Personal Use Only Page #371 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma- | pazcimaM praharArdha tu pratyUSamIti nigadyate. ata eva rAtristriyAmeti loke prasighAsti. tadapedayA cedAnI nizAmukhe yanoja naM tannizAgojanaM na bhavet . tadevaM piturvANyA jinnaH krudhAca vihvalIkRto haMsaH kesh||36|| vasonmukhaM dRSTvAna . tadA kezavo jyeSTanAtaraM kAtarI nRtaM vijAvya svayaM nizcalacittaH san janakaMprati jagAda he tAta yatkArya tava sukhaM karoti tadahaM karomi, paraM yanme pAtakaM tatkiM te sukhAya gavati ? tathA yaUnanyAdivAtsalyaM tadharmakarmaNaH zavyamasti, yataH sarvo'pi lokaH svakarmaphalaM cunakti,ataH kaH kasyArthe'ghaM kurutAt? tayAyatriyAmAsvarUpamuktaM tadapi kathanamAtramasti, tatvatastu divasasya mukhe aMte ca yo muhUrtaH so'pi rAtrisamIpavartitvAdrAtitulya eva, atastatrApi sudhIcina noktavyaM, sAM. prataM tu nizavAsti, tasmAt he tAta etatkAryamAzritya javatAhaM vAraMvAraM na vAcyaH, ta. daivaM tadaco nizamya yazodhanaH kupitaH san kezavaMprati proce, are durvinIta yadi ma For Private and Personal Use Only Page #372 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org // 365 // yAtma- canaM saMgha se tarhi mama dRSTipathAd dUrInava? tato mahAdhairyavAn sa kezavastatpiturvacaH prabodhaH zrutvA dravyAdimamatAM tyajan sadyo gRhAnniHsasAra. tadA tamanugataM saMprati yazodhano balAtkAra dhRtvA bahu nirvacanaiH pralobhya jojanArthaM nivezitavAn patha kezavastato niHsRtya dezAtaraM vrajan mArge bahUnnagaragrAmAdidezAna laMghayan saptame'pyahni nirAhAra eva san kvApyaTavyAmaTana vyardhanizAsamaye bahu niryAtrAgatajanairyuktaM kiMcidyadAyatanaM dadarza. tava sajjIkRtagojanAstadyAvAgatajanAstamAgataM dRSTvA darSitAH saMta evaM procuH, he patra ehi ehi ? jojyaM gRhANa ? asmabhyaM puNyaM dehi ? vayaM hi vyApAraNAH saMto'tithiM gaveSayAmaH, tadA kezavastAnuce jo lokA idaM kIhavataM ? yasya rApAra jAte. Acharya Shri Kailassagarsuri Gyanmandir te procuH jo pAMtha prayaM mahAprajAvo mANavAkhyo yado'sti, padyAsya yAtrAdinaM vidyate, yatotrAgatairlokairdivase upavAsaM kRtvA'rdhanizAyAM kamapyatithimAdarAGgojayi For Private and Personal Use Only Page #373 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 30 // yAtma-| tvA pazcAtpAraNaM vidheyaM yena teSAM mahApuNyaprAptiH syAta.tasmAttvamadyAsmAkamatithina va? kezavo'vadat rAtrau vidhIyamAnatvAnmahApApakAraNe'smin pAraNe'haM na luMje. kiM ca prabodhaH yatraivaM nize bhojanaM kriyate so'yamupavAsa eva nocyate, yato dharmazAstreSu praharASTakaM yAvannojanatyAge napavAsaH kIrtito'sti. ye cadharmazAstraviruItapaH kutite durvidhayoduH | natiM yAMti. tadA te'vadan asya vrate'yameva vidhirasti. ato'trazAstroktimanusRtya yuktA- 4 'yuktavicAraNA na karttavyA. asmAkaM punaratithiM gaveSayatAM bahvI rAtrirjAtA, tasmAttvaM / vicAraM vimucya sadyo'smina pAraNe'gresaro java ? ityuktvA te sarve'pyubAya tasya pAda tale'lagana , tathApi kezavastavacanaM nAmasta. tadA sadyo yadazarIrAdekojImAkAraH pu. mAniHsRtya haste mujharamutpATya vikarAlanetraH san tIdaNarUdavANyainamuvAca. are duSTAsman ! tvaM mama dharma dUSayasi punamagnaktAnavagaNayasi, aghunA zIghaM suMdava? no cettava mastakaM zatakhaMmaM karomi. For Private and Personal Use Only Page #374 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma- tadA kezavo hasanprAha no yada mAM kiM donayasi ? javAMtaropArjitapradhAnadharma | nAgyodayAnmama manAgapi maraNayaM nAsti. tato yadaH svAna kiMkarAnuvAca jo e tadharmaguruM dhRtvA'trAnIyAsyAgre sahaMtavyo yenAsmai zvaM dharmopadezo datto'sti. tadA ke||31|| zapAzadheraistasya kiMkarairAtaghoSaM kurvANo dharmaghoSamuniH sadyaH samAnIya yadAgre mukto, yadoNoktaM noH vaziSyamidAnI gojayaM? anyathA tvAM hanmi. tadA sa muniH keza vaMprati jagaunojadra ! devagurusaMghakRte'tyamapi karttavyamatastvaM nojanaM kuru? etairhanyamAnaM tvadguruM mAM rada? etacaH zrutvA kezavo'ciMtayata yo mahAdhairyAdiguNasaMpannaH san kha| pre'pi ayathArtha na vakti sa madgururmRtyubhiyA'nyopadezataH kathaM pApakRtye'numatiM dadyAt! tasmAnizcitamayaM madgurunAsti, kiMtvasya yadasya kApIyaM mAyA vidyate, iti viciMtya sa maunaM kRtvA sthitastadA yado munau muramutpATya kezavaMprati jagAda jo suMdava? no cettva juruM hanmi. For Private and Personal Use Only Page #375 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma-| tataH kezavo'pi niHzaMkaM prAha are mAyin! ayaM majarurnAsti, yatastAhaka cAritrapAtraM | majurustvAdRzAM maMdazaktInAMvazyaH kadApi na bhavati. tadA sa evAhaM tvadgururasmi mAMradarade tyAraTan sa muniryadeNa mudgaraprahArato hataH san umau papAta. tataH sa yadaH keshv||37|| syAgre yAgatya mudgaraM brAmayannuvAca yadi tvaM sAMprataM bhudestarhi ahaM sadyastvadguruMjI. vayAmi, tunyaM ca prAjyarAjyA prayabAmi, anyathAnena mujhareNa tvAmapi yamagRhAtithiM kurve iti. tadA kezavo hasana jagAda. jo yada naivAyaM madgururasti. ato nAha metahacasA khaniyamagaMgaM kurve. kiM ca yadi tvaM mRtAna jIvayasi tarhi tvayameSAM svaktAnAM pUrvajAH kathaM na jIvApitAH? tathA rAjyasAmarthya bibhratA tvayAmI jaktajanAH kayaM na rAjyabhRtaH kRtAH; punastvaM mama vAraMvAraM mRtyujyaM kiM darzayasi !yataH sati prA. yurvale na ko'pi mAM mArayituM samaryo sti. tataH sa yada evaM tahANI nizamya hRSTaH san | kezavaprati samAliMgyevaM jagAda-ahomitra dhiyAM pAtra / na syAdeSa gurustv||mRtaa | For Private and Personal Use Only Page #376 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma prabodhaH // 373 // mayA na jIvyate / naiva rAjyaM ca dIyate // 1 // aya yakSeNaivamuktesati prAgmunirU- / peNa mau nipatito yadAkiMkaraH sahAsaM tata nabAya munirUpaM ca parityajyAkAzaM ya. yau. tato'nayA vicitramAyayA vismayamApannaM kezavaprati yada navAca jo mitra! tvaM satopavAsaiH khinno'si, punarbahutarAdhvavihArataH klinno'si. ato rAtrAviha vizrAma gRhItvA prAtaHkAle ebhiH saha pAraNaM kuru ? ityuktvA sa tasmai svazaktinirmitAM zayyAmadarzayat . tadA tatra zayyAyAM suptaH san kezavo'pi yadAjhyA yAtrAgatajanaiH saMvAhitacara. NaH san sadyonidrAmavApa. tato ghaTikAcatuSTa yAnaMtaraM sa yado nijAgivyAptalocanaM kezavaMprati jagAda, no mitra! rAtrirgatA,prajAte jAto'sti,atha nidrA nivAryatAM ? tadA keza vo nidrAM vihAya lokaM dinojjvalaM vIdaya yAkAzaM ca sUryamaMDitaM vilokya ciMtayatisma, ahaM nizAyAH pazcimAhare supto'pi san brAhme eva muhUrte sarvadA svayameva jAgarmi,adya varSanizAsamaye supto'pi ahaM praharAImAve'pi divase svayaM na jAgRtastatra kiM kAra For Private and Personal Use Only Page #377 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH // 34 // yaatm-| Na? tayAdya divase'pi me cakuSI nidrAvyApte kathaM varttate? punarme zvAsamAruto'dya sura | bhiH kathaM nAsti ? tata cha ciMtayaMtaM kezavaMprati yadaH proce he satpuruSa dhRSTatAM muMca? zIghaM prAtaHkRtyAni kRtvA pAraNaM kuru ? tadA sa jagAda he yada tava dadatayAhaM na vaMcyo yato'dyApi nizaivAsti. ayaM divasaprakAzastu tvanmAyAsamudbhava eva. athevaM jalpataH kezavasya mastake aAkAzAtpuSpavRSTiH papAta, tathA jayajayazabdaH prAdurvava. tadA kezavaH svamukhAgre ekaM kaMciddIptivyAptaM devaM dadarza, paraM yadaM yadAgRhaM yadArcakajanAMzca na dRSTavAn . tataH sa devastaM proce he mahAdhairyavan he puNyavatAM ziroratna javAhazAmutpatyaiveyaM pRthvI ratnagarcA nigadyate. adya kileMNa svasacAyAM rAtribhojanatyAge tavAtIva dhairya varNitaM, tadasahamAno'haM vahninAmAdevasvAM parIditumihAgama, paraM niyame dRDhacitasya taba romamAtramapi cAlayituM nAhaM samartho vaM. ayAhaM damayAmi. tvayApi ma. daparAdhaH daMtavyaH, kiM ca devadarzanaM niSphalaM na navati atastvaM matsakAzAkiMcidyA. For Private and Personal Use Only Page #378 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma- casva ? yahA navAdRzAM satpuruSANAM ka yAcA? paraM mayA svagaktidarzanIyA, atastutyaM / varadayaM dabhi, adyaprabhRti yaH ko'pi rogI pumAn tvadaMgalamajalena svazarIraM sekSyati sa sadyo nIrug javiSyati 1. tathA tvaM kadAcidAturaH san yatkiMciciMtayiSyasi ta. // 3 // kArya zIghaM naviSyati 2. zyuktvA sAketapurasya pArzva kezavaM muktvA sa devo'dRzyo bacva. kezavo'pyAtmAnaM kasyacinnagarasya pArzvasthaM dadarza. tataH sUryodaye'sau prAtaHkriyAM kRtvA tannagaraM dRSTuM vrajana mArge dhArAmamadhyasthaM nRpAdilokebhyo dharmopadezaM dadAnaM kaMcidAcArya dRSTvA taM mahAmaMgalaM manvAnaH sadyastatra gatvA guruM natvAgre napaviSTaH, tato dezanAMte tannagarasvAminA dhanaMjayapena praNAmapUrvakaM gururvijJaptaH he svAmin ahaMjarasA vyApto'smi, ato yadi vrataM gRhNAmi tadvaraM, paraM svayamaputraH san rAjyaM kutra nyasyAmi? iti ciMtAM kurvan rAtrI supto'nuvaM tadA nizAMte kenacidivyena puMsA mama svapne evamuktaM yaH prAtaHkAle dezAMtarAdetya tava guroH purastiSTati tasmina satpuruSe va.. For Private and Personal Use Only Page #379 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prbodhH| yAtma- | rAjyaM vinyasya tvathA nijamanorayaH pUraNIya iti. tato'haM sadyo gatanidraH sana prAtaHkR yAni kRtvehAgato'smi, dRSTazca mayAyaM satpuruSaH, tadAguruNAjhAnavalena kezavasya sarvo'pi rAtribhojanatyAgavRttAMto nRpAgre gaditastato rAjhA pRSTaM svAminmama khapne kena devenAyaM jhApitaH? guruNoktamasya parIdAkAriNA vahninAmnA deveneti. tato rAjA guruMnatvA ke. // 376 // zavena saha puraM pravizya svarAjye kezavamabhiSicya svayaM gurupArzva vrataM jagrAha. tadA kezavastatra pratyahaM caityapUjAM kurvan ku.sthitAdityo dAnaM prayaban svapratApena sImAla nU pAlAkramaNaM kurvana nyAyamArgamanusaran sukhena prajAM pAlayatisma. ekadA sa gavA dasthaH piturdarzanebAM kRtavAn . tAvatA ca mArge zrAMtaM nUmau yAMtaM svapitaraM dadarza. tadA kezavastamupaladaya sadyaH saudhAduttIrya bahujanairanugataH san tatra gatvA pituH pAdayo rapatat. he pitastAdRksamRdhimAna javAna adhunA raMkopamaH kathamiti pRSTavAMzca. tadA ya- | For Private and Personal Use Only Page #380 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH Atma- | zodhanaH putrasya rAjyaprAptyAnaMdito'pi san duHkhAzrUNi muMcan gRhavArtI jagAda he putra tvayi gate sati mayA haMso noktuM niveSitastadA so'kasmAtsaMjAtabhramiH san ardhacojanaM muktvA mau papAta, tataH kimetaditi ciMtayaMtyA tanmAtrA dUrAdIpamAnIya // 37 // yAvad dRSTiH prasAritA tAvadojyAne garalaM dRSTaM, taduparipradeze ca tulApaTTe lAmaH sarpo dRSTaH, tadA sAdAttAdRzaM rAtribhojanaphalaM dRSTvA tvAM dharmazaM manyamAnena sarveNApi kuTuMbena mahAnaMdazcake. tatastavaNAca bahavo lokA militAsteSveko viSavaidyo'pi samAgataH, tadA taMprati sarvakuTuMbena pRSTaM, kimayaM viSaprayogaH sAdhyo'sAdhyo vA? tenoktaM zAstre tithivAranadatrAdyAzritya sarpadaSTasya sAdhyAsAdhyavicAraHprokto'sti.tayAdi-tithayaH paM. camI SaSTya-STamI navamikA tathA // caturdazyapyamAvAsyA-hinA daSTasya mRtyudA // // 1 // zeSAstu naivamityarthaH, daSTasya mRtaye vArA / jAnunaumazanaizcarAH // prAtaHsaMdhyAsta. saMdhyA ca / saMkrAMtisamayastathA ||shaa naraNI kRtikaashlessaa| vizAkhA mUlamazvinI ||raa. For Private and Personal Use Only Page #381 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- | hiNyArdA tathA pUrvA-trayaM daSTasya mRtyave / / 3 // vArizravaMtazcatvAro / daMzAzca yadi zoNitAH / vIdayaMte yasya daSTasya / sa prayAti javAMtaraM // 4 // raktavAn daMza eko prabodhaH vA / nidrI kAkapadAkRtiH // zuSkaH zyAmastrirekho ga / daSTe spaSTayati vyayaM // 5 // kA saMvataH sarvataH zopha-vRtaH saMkucitAnanaH / / daMzaH zaMsati daSTasya / vinaSTamiha jI vitaM // 6 // kezAM te mastake jAle / cUmadhye nayane zrutau // nAzAgra naSTe cibuke / kaMThe skaMdhe hAde stane // 7 // kadAyAM nAbhipadma ca / liMge saMdhaugude tathA / pANipAdatale daSTaH / spRSTo'sau yamajihvayA // // iti. paramayaM tu sarpaNa daSTo nAsti, kiMtvasyodare tAralapravezo jAto'sti, ataH kimatra sAdhyAsAdhyavicAraNayA? tato mayA punaH pRSTaM. kenApyupAyenAyaM jIvati? tadA samAtRkAhAnaM kRtvA jagAda javatAmatropAyakaraNaklezenAlaM, yato'sya sarpasya viSayApyAsI bAlaH zasttruTamalatkAyaH san ekaM mASame. va jIviSyatIti. For Private and Personal Use Only Page #382 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma // 37 ____ tato'haM tahacasA nirAzaH sana lokAna visRjya tvacAtaraM zayyAyAM zAyayitvA ta. prabodhaH tsvarUpaM jhAtuM paMcadinAni yAvad gRhe sthitaH, paraM tadA romaromapatabidhutaM mRtamiva ma tvA tvAM dRSTuM gRhAnnirgatya bahumArgamatikramya puNyayogAdadhehAgatastvAMca dRSTavAna. haMsasya tu viSabhadANadinAdadya pUrNo mAso jAto'sti, ataH so'dhunA mRto'sti, yahA mariSya ti. etata pitRvacaH zrutvA kezavo'tIvaduHkhitaH san evaM dathyau, to matpurAttatpuraM yo janAnAM zataM bhavet ato jIvahAMdhavasya mukhaM dRSTumadyeva tatra kathaM yAmi? aya yAvadevaM dhyAyati tAvatsa kezava prAtmAnaM pitrAdiparivadena ca sahitaM haMsasya pArzvavarttinaM dadarza. tatra ca kathitazarIrasyAtidurgadhaprAdurbhAvAtsarvaiH parijanairmuktaM rodanAdazrupUrNanetrayA ekayA jananyA ca yuktaM narakArtinikhi pIDitamAsannamRtyuM mau nidiptaM svabhrAta. raM dRSTvA taTyathAvyathito'pi sana kathaM me sadyo'trAgamanaM jAtamiti dhyAyansa vahnidevaM dRSTavAn . tadA devaH prAha no mitra ! ahamavadhijJAnAttava vyathAM jhAtvA svasya varaM sa. ) For Private and Personal Use Only Page #383 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org prabodhaH // 380 // yAtma | tyaM karttuM zIghramAgatya tvanmanorathamapUrayamiti; evamuktvA sa devo'dRzyo baDhava. tato haTena kezavena svakaraspRSTavAriNA haMsaH siktaH san sadyo roganirmuko tvocitaH, tadA taM pUrvasmAdapi rUpAnmahArUpavaMtaM jAtaM vilokya sarve'pi baMdhujanA mahAnaMdaM prAptAH, tasvarUpadarzanAccAtivismitAH saMtaH kezavasyAtIvaguNaprazaMsAM cakruH punastadaivaM kezavasya mahAprajAvaM vijJAya bahulakaiH svarogavighAtArthaM tatpAdodakaM sevyatesma. tathA pratyakSa dharmapravaM vilokya svajanaparajanAdinirbahubhirnavyairnizA gojana tyAgAdivatAni gRhI tAni tataH sa kezavapatiH pazcAttatra gatvA cirakAlaM sAketapattane rAjyaM tavA bahUn lokAn dharmamArgamAnIya svayaM zrAdyadharma prapAvya prAMte sadgati // iti rAtrigojana tyAge kezavavRttAMtaH // * Acharya Shri Kailassagarsuri Gyanmandir evamanvayavyatirekAnyAmamuM dRSTAMtaM nizamya vivekinirnizAzana parihAre jayate - gavyaM ityuktaM saprasaMgaM zrApratimAsvarUpaM // atha zrAvakasya nivAsayogyaM svarUpaM da For Private and Personal Use Only Page #384 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma-] zyate-na caityasAdharmikasAdhuyogo / yatrAsti tadgrAmapurAdikeSu // yuteSvapi prAjyaH | bodha guNaiH paraizca / kadApi na zrAdhajanA vasaMti // 76i vyAkhyA-parairanyaiH prAjyairbahubhirguNaiH saurAjyaprAjyajaledhanadhanArjanasvajanArgAdiniyuteSvapi teSu grAmanagarAdiSu zrAdhajanAH // 37 // kadApi na vasaMti. kutretyAha-yatra grAmAdiSu caityasAdharmikamAdhUnAM yogo nAsti. tatra caityaM jinamaMdiraM, sAdharmikAHsamAnadharmArAdhakA gRhasthAH, sAdhavaHzudharmopadeSTAroguravaH, eteSAM yogo yatra navettatraiva zrAvakA vasaMtItyarthaH, yauktaM-bahuguNAINevihu / na. gare gAme ca taba na vase // taba navi jaz cezya / sAhammI sAdhusAmagI // 1 // atha nagarAdau vasatAM zrAghAnAM yatpAtivezmikatA tyAjyA tatsvarUpaM nidaryate-pA. khaMDipAradArika-naTanirdayazatrudhUrtapizunAnAM // caurAdInAM ca gRhA-bhyarNe na vasaMti suzrAdhAH // 31 // vyAkhyA-nagarAdau vasaMtaH suzrAvakAH pAkhaMDiprabhRtInAM gRhAnyaNe gRhasamIpe na For Private and Personal Use Only Page #385 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH prAtma- vasaMti na nivAsaM kurvati. tatra pAkhaMminaH kuliMginaH, pAradArikAH kuzIlAH, naTA vaM. zavastrAdibhiH khelakAH, nirdayA jIvahiMsAkArakAH, vyAdhA dhIvarAdayaH, zanavovairiNaH, dhUrtI vaMcakAH, pizunAH paranidrAnveSiNaH, caurAzcaurakriyayA paradravyApahAriNaH, praadi||3jshaa zabdAdamarSaNakArUdyUtakAraviduSakAdayo bodhyAH, eSAM hi pArzva vasatAM zrAghAnAM krame samyaktvanAzaparastrIgamaneAtakalAnilASakrUrapariNAmaprANanAzadhanahAnirAjadaMmAgha pAyakalahavRSTyAdayo bahavo doSAH saM.vaMtItyatastadarjanameva yuktamini matavyaM. kiMcamAtApitroktaH / kulazIlasamaizca vihitavivAhaH // dInAtithisAdhUnAM / pratipattiM karoti yathAyogyaM / / 90 // spaSTA, na varaM kulamugrAdi, zIlaM dharma AcArastAbhyAmupaladANatvAd dravyamahatvAnyAM ca samairAtmatuTyaiH saha vihita vivAhaH, vivAhavaiSamye hi nityamuddhegAdharmahAniH syAditi, tathA-pariharati janavirudaM / dIrgha roSaM ca marmavacanaM | ca / / iSTaH zatrUNAmapi / paratAptakvijako bhavati / / 5 // zyamapi spaSTAyo, na varaM For Private and Personal Use Only Page #386 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH Atma- | janasya ziSTalokasya viruddhaM yatkArya tatpariharati. taccheda-savatsa ceva niNdaa| visesana | tahaya guNasamighANaM // najudhammANaM hasaNaM / rIDhA jaNapUyaNijjANaM ||1||bhujnnviru chasaMgo / desAzyAyAralaMghanaM ceva / / emAzyA bn|logvirughaaiineyaati / // 33 // tathA zrAvakeNa pArzvasthAdInAmabrahmasevAdidurAcAraM dRSTvApi dharma vaimukhyaM na dhArya, yamuktaM -pAsabAINa phumaM / ahammakammaM nirikae tahavi // sidilA hoina dhamme / eso cciya vaMcitti maI // 1 // esociyatti-eSa eva varAko daivena vaMcito ya evaMvidhamadharIkRtakalpatarumAhAtmyamazeSasukhazraNipradAnasamarthamapArasaMsArasAgarottAraNayAnapAtra matipavitraM cAritramavApyaivaM pravarttate iti matiryasya sa tathA bhavediyarthaH, tathA kasyacitsAyozcetkApi skhalitaM pazyati tarhi tatra niHsnehatAM na najet, kityekAMte tasmai mAtApitarAviva suzidAM dadyAt . yaduktaM-sAhUssa kahavi khliy| dahaNa na hoztabaninneho // puNa egaMte ammA-pinatva se codhaNaM de||1|| etena zrAvakaH / For Private and Personal Use Only Page #387 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma- | sAdhUnAM mAtApitRprAyo bhavediti sUcitaM. yatsthAnAMgasUtraM-cattAri samaNovAsayA pa. | prabodhaH mattA, taM jahA-ammApinasamANe 1 jAnasamANe 2 mittasamANe 3 savakkisamANe 4 / etatsvarUpajhApikAzcatA gAyAH-ciMtaz munnikgaaii| na dikhalinavi hoza ninneho| egaMtavabalo muNi-jaNassa jaNaNIsamo saDhe 1 hipae masiNehocciyAmu. // 34 // NINa maMdAdaro viNayakajje / / jAnasamo sAhUNaM / parAnave hoz susahAvo // 2 // mittasamANo mANA-ihiM rUsa apubizro kajje // mannato appANaM / muNINa sayaNAna anahiyaM // 3 // thacho biddapehi / pamAyakhaliyANa nicamuccaraz // saTTho savakikappo / sAhujaNaM taNasamaM gaNa ||dhaa iti. aya zrAdhasya ahorAtrakRtyAni lezato dAte-prabuTya doSASTama mAgamAte / smRtvojjvalAM paMcanamaskRti ca // a. vyApto'nyatra vishusscetaa| dharmArthikAM jAgarikAM sa kuryAt / / || vyAkhyA-doSAyA rAtreraSTame DAgamAtra caturghaTikAmAne kA prabudhya nidrAM vihAya zayanAdukhAnasama For Private and Personal Use Only Page #388 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma- | ye eva ca najjvalA paMcanamaskRtiM paMcaparameSTInamaskAraM smRtvA sa zrAvako'nyatra kAryA tare'vyApRtastatdaNaM suptobitatvAdadyApi gRhavyApAre'lamaH, ata eva vizudhacetAakalu pitacittaH san dharmajAgarikAM kuryAt . kathamityAzaMkya tatpakArodaryate-ko'haM kA // 3 // me'vasthA / kiM ca kulaM ke punarguNA niyamAH // kiM na spRSTaM kSetraM / zrutaM na kiM dhamazAstraM ca / / 71 // vyAkhyA-sa hi rAtrI nidrAmuditacetanastadAnoM prathamobitatvA dadyApi aprAptacittapATavaH sana pUrvamevaM dhyAyati, ko'haM manuSyo devovA? tatra tAvanma nuSyo'smi. tarhi kA mamAvasthA? bAbyA yauvanA vA? tatra yUno mama mA hAlyocitA ceSTA, vRkSasya vA mAvRttAruNyociteti. punaH kiM mama kulaM ? zrAvakasakaM anyadA? zrAvakakulaM cettarhi ke mama guNAH? mUlaguNAnattaraguNA vA ? ke punarniyamA anigrahavizeSAH? tathA sati vinave jinagavana 1 kiMba tatpratiSTA 3 pustaka 4 caturvidha | saMgha zatrujayAditIrthayAtrA e ladaNeSu navasu detraSu mayA kiM detra naspRSTaM ? caHsa For Private and Personal Use Only Page #389 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyAtma- |muccaye, kiM punardharmazAstraM dazavekAlikAdikaM mayA na zrutaM ? tatastatdotrasparzane tA zravaNe ca yatnaM karomIti. prabodhaH // 386 // tathA zrAvakaH sarvadA saMjAta navavairAgyaH san dIkSAdhyAnaM na muMcatyeva, tathApi tadAnImananyavyApAratvAdvizeSataH samullasaddIkA gilASaH sannevaM ciMtayati dhanyAste vasvAmiprabhRtayo mahAmunIzvarA yairvAlyAvasthAyAmeva sakalaDurnivArasaMsArakAraNAni parityajyAtizuddhamanamA saMyamamArgaH siSeve yahaM punaradyApi gRhavAsapatitaH san tacchumArgasevanaM kartuM na zaknomi yatha kadA tAdRk zudinaM vi ? yadAhamapi dhanyaMmanyaH san saMyamamA pratipatsye ityAdyanuktamapi dRSTavyaM yathaivaM nizAzeSe viciya pazcAt zrAvako yatkaroti tadda yete - vidyArthI cetyaM samaye dayAlu - rAvazyakaM zuddhanoMgavastraH // jineMdrapUjAM guruvaMdanaM ca / samAcarennityamanukrameNa // 82 // vyAkhyAdayAluH zrAvaka evaM pUrvoktaprakAreNa svamanaHsamakSaM vijaya samaye'vasare'rthAnmuhU For Private and Personal Use Only Page #390 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma- zeSAyAM rAtrau AvazyakAdi pratyAkhyAnaparyaMtaM lokottaraM jAvAvazyakaM samAcareta, yazca vyAkulatvAt SaDAvazyakaM kartuM na zaknoti, so'pi niyamAt pratyAkhyAnAvazyakaM yayAzakti ciMtayati, yaduta jaghanyato'pi zrAchena namaskArasahitaM pratyAkhyAnaM tu karttavyameveti. // 30 // tato dRzyAIviMbe sUrye sati zudhAni manoMgavastrANi yasya sa tathA nRtaHsan jine'pUjAM samAcaret . tatra tAvadyatanayA vidhipUrva gRhapratimApUjopakaraNaH san mahotsavena jinAlaye gatvA mukhakozaM vidhAya 'tininisIhiye' tyAdizAstroktavidhinA jinapUjanaM kuryAt, pUjAnedAstu prathamaprakAze jhAtAdharmakathAdisiddhAMtAnusAreNa savistAraM vyAkhyAtAH saMtItyataste tata evAvagaMtavyAH, yacca zuSmanoMgavastra zyuktaM tadivaM-prayamaM sarvasAvadhAdhyavasAyavarjanaM manaHzudhiH, tato nirjIvAyAM zuSirakacavarAdirahitAyAM ca namo alpe na vAriNA alpena ca karavyApAreNa sarvAMgasnAnamaMgazuchiH, tataH zucizvetA'khaMmitava. sradhAraNaM vastrazudhiH, na ca vAcyaM snAnena dehazu vinApi devapUjA yujyate iti, For Private and Personal Use Only Page #391 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma- | aAzAtanAprasaMgAta . yadi nAma AjanmanirmalazarIradhAriNo devA api vizeSazudhyaprabodhaH rtha snAtvaiva devapUjArtha pravarteran tarhi kathaM na caikAdazasrotaHsravanniraMtaraMgaMdhamalairmAna vaiH snAnaM vinA sA kriyate ? ata eva devapUjAkAriNAM sighAMte pratipadaM nhAyA k||3 // yavalikamme ' tyAdi vizeSaNaM gRhItaM. nanu yatanAparANAM zrAvakANAMbavAraM natvAtsnAna manucitamiti cenna. jaladhUpapuSpAdinAmapyAraMcahetutvAttaniSedho'pyApadyeta. na ca tanni SedhaH ziSTAnAmiSTaH-jIvakAyamaMjamo / davaDa esovi sunaz kasiNo // to kasiNa saMjamavika / puSphAi ya na vaMti // 1 // akamiNapavattayAgaM / virayAvirayANa ema khatru jutto // saMsArapayaNukaraNe / davabae kUvadino // 1 // zyAyAgamaprAmApyAditi paryAptaM prapaMcena. tadevaM devapUjAM vidhAya tadanaMtaraM vinayena guruvaMdanaM samAcaret , tato'sau yatka| roti taducyate-zRMgI yathA dArajane payonidhau / vasannAdhi svAjalaM pibetsadA // For Private and Personal Use Only Page #392 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma-] tathaiva jainAmRtavANImAdarA-jedgRhI saMsRtimadhyago'pi san // 3 // vyAkhyA zRMgamasthAstIti zRMgI matsya vizeSaH, sa yathA dArajalabhRte samujhe vasannapi tatraiva gaM. gAdisaritpravezasthAnasthitaM miSTaM jalamupaladaya sadA tadeva jalaM pibet tathaiva gRhI shraa||3 // vakaH saMsAradArasamudramadhyasthito'pi sana gurusannidhau gatvAjadarAUinapraNItAmRtatulya vANI sarvadA gajeta zRNuyAdityarthaH, tato bAlaglAnAdisAdhUnAM prAtarasAvoSadhAdidA ne yatnavAn bhavatItyanuktamapi dRSTavyaM. tadanaMtaraM yadidhatte tadaryate-dravyArjana sadhya. vahArazudhyA / karoti sadbhojanamAdareNa // pUjAdikRtyAni vidhAya pUrva / nijocita muktavizeSalauTayaH / / 4 // vyAkhyA-sa zrAvakastato vyavahArazudhyA dravyopArjana karoti, tadanaMtaraM ca pUrvamAdareNa madhyAhikI devapUjAM kRtvA tathA muninyo dAnaM datvA tathA vRdhAturAtithicatuSpadAdezcitAM kRtvA tyaktavizeSalaulyaH san nijocitaMsa. nojanaM karoti. For Private and Personal Use Only Page #393 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH / // 30 // yaatm-| etAvatA sUtakAbhakSyAdilokaviruThaM saMsaktAnaMtakAyAdyAgamaviruThaM madyamAMsAAna | yaviruddhaM ca jojanaM na kuryAt , tathA lolyAtsvakIyamamivalamavicAryApi na bhuMkte. ta. cottarakAle vamanavirecanarogotpattimaraNAdibabanarthakArakaM syAdato mitameva huMkte zyarthaH. tato dharmazAstraparamArthaciMtanenocitavyavasAyena cAparAhnaM gamayitvA astamanAdarzaka saMdhyAyAM punarjinapUjAM karoti. tathA dinuktapratyAkhyAnaM cetkRtaM bhavettArha caturghaTikAzethe dine vaikAlikaM kuryAdityAdyanuktamapi maMtavyaM. nikAlapUjAvidhAnaM vivaM-prAtaH prapUjayehAsa-madhyAhne kusumairjina // saMdhyAyAM dhUpanairdI pai-striyA devaM prapUjayet // // 1 // vAsazcaMdanAdidravyarityarthaH, evaM dinakRtyAnyuktvAya rAtrikRtyaM kiMcimucyatekRtvA SamAvazyakadharmakRtyaM / karoti nidrAmucitadaNe ca // hRdi smaran paMcanamaskRti sa / / prAyaH kilAbrahma vivarjayaMzca / / 75 // vyAkhyA-tadanaMtaraM sa zrAvakaH SamAvazyakarUpaM dharmakRtyaM kRtvocitadaNe yogyAyAM velAyAM nitAM karoti. kiM kurvan ? hRdi paMcapara- For Private and Personal Use Only Page #394 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- | meSTinamaskAraM smaran ca punaH prAyo bAhulyenA'brahmasevAM pariharana RtukAle saMtAnArya prabodhaH vedayApanArtha vA svapatnyAM tasyA'brahmasevAyA aniyamatvAtprAyograhaNaM kRtaM. etena zrA cho nAtyaMta maithunalolupaH syAdityAveditaM. zyuktAni lezataH zrAvakasya smmtaa||31|| hArAjakRtyAni. ___ atha sthAnAMganAmnastRtIyAMgasya caturyasthAnoktAH zrAdhasatkAzcatasro vizrAma tamayaH pradaryate-jahA jAraM vahamANassa cattAri thAsAsA palatA taM jabaNaM aMsAna aMsaM sAdara 1 jalaviyaNaM nacAre pAsavaNaM vA pariveza jaba vi aNaM nAgakumArAvAsaMsi vAsuvAmakumArA vAsaMsi vA saMThave23 jaba viSaNaM Avassa kahAe ciThThae 4.evameva samaNo vAsagANaM cattAriyAsAsA pamattA.taM jahA-jaDaNaM sInevayaguNavirama NapaccarakANaposahovavAsAiMpaDivajja1jabaviNaM sAmAzyaM desAvagAsiyaM vA paDivA zjabaviyaNaM cAnaddasamuddipuNimAsINIsupaDipunnaposahaM sammaM aNupAleI 3 jalavizva For Private and Personal Use Only Page #395 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma | pacamaM mAraNaMtiya saMvedanA jUsa pAjU sie ttapaDiyAirikae pAvovavagae kAlaM prabodhaH praNavakhamANe vidara 4 iti etAzcatasro vizrAma nUmayo bodhyAH / vAtha zrAhastha sadbhUtaguNavarNanaM kriyate - janapraNItArthavido yathArtha - vAgyuktito'pAstamatAMtara || 3972 || sthAH || svakIyadharmojjvalamArgamamAH / zrakAlavaH zurU dhiyo jayaMtu // 86 // vyAkhyA - jinairanaMtatIrthakareH praNItA nirdiSTA ye'rthA yathAvasthitajIvAjIvAdipadA ryAstadvidasteSAM jJAtAraH, prata eva maddukAdivat yathArthavAmyuktyA pAstA niruttarIkaraNAtparAjayaM nItA matAMtarasthAH kuliMginI yaste, tathA punarAtmadharmasya ya ujjvala mArgasta mamA ekAgracittA evaMvidhAH zuddhabuddhidhArakAH zrakAlavo jayaMtu iti madDakazrAdyavRttAMtastu vistarataH paMcamAMge nirdiSTo'sti sa ca lezato'vApi darzyate- rAjagRhaM nAma nagaraM, tasya pArzve guNazilakanAma caityama nRt tatsamIpapradeze ca bahavaH kAlodA yi zevAlodAyiprabhRtayo'nyayUthikA vasaMtisma. teSAM caikadA ekatra mi For Private and Personal Use Only Page #396 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- | litAnAM miyaH kathAsaMlApaH samutpannaH, yAta mahAvIro dharmAstikAyAdona paMcAstikA. pramodhA | yAn prarUpayati. tatra ca dharmA'dharmAkAzapudgalAstikAyAna acetanAna jIvAstikAyaM ca | sacetanaM prarUpayati, tathA dharmA'dharmAkAzajIvAstikAyAnarUpiNaH pudgalAstikAyaM ca // 303 rUpiNaM prarUpayati. evaM hi sacetanA'cetanAdirUpeNA'dRzyamAnatvAtkayametanmanyate ? zati. ____ tathA tatraiva nagare madko nAma zramaNopAsako vasatisma. sa ca mahAsamRddhi mAna sarvalokamAnyo'dhigatajIvA'jIvapadAryo nityaM dharmakRtyairAtmAnaM bhAvayan sukhena kAlaM gamayatisma. tata ekadA tatra guNazilakacaitye zrIvIrasvAmI samavasRtastadA svAmyAgamanavAtI nizamya sa madko hRSTaH sana svAmivaMdanArthagabannagarAbahirniHsRtya yA. vatteSAmanyayUthikAnAM nAtiduraM nAtisamIpaM cAgatastAvatte'nyayUthikAstaM gataM vilokya sarve'pyekatrIya tatpArzva gatvaivaM procuH, jo madduka tava dharmAcAryo yatpaMcAstikA For Private and Personal Use Only Page #397 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH Atma-| yAdikaM prarUpayati tatkathaM jhAyate ? tadA madukastAnuvAca, yadi dharmAstikAyAdibhiH | svakIyaM kArya kriyate tadA tena kAryeNa tAn jAnimo dhUmena vahnimiva; yadi taiH kA. rya na kriyate tadA na jAnImaH, etAvatA kAryAdiliMgaddAreNaiva udmsthaanaamniNdriyp||35|| dArthajJAnaM bhavati. na ca dharmAstikAyAdInAmasmatpratItaM kiMcitkAryAdiliMgaM dRzyate iti. tadavAna jAnIma eva vayamiti. tato dharmAstikAyAdyaparijhAnamaMgIkurvANaM ma dukaMpati upAlaM yitu te procuH he madduka yadyatamapyartha na jAnAsi gardai kastvaM zrAvakaH ? tadaivamupAlabdhaH sannasau madduko yattairadRzyamAnatvena dharmAstikAyAdyasaM vo nigaditastavighaTanAyovAca-a zrAnso vAgyAevAtihiMtA abi tuneNaM A. so vAnyAsse vAyamANassa evaM pAsaha No tiNaThe sama, aviNaM pAnasoghANasagayA poggalA haMtA ani tupleNaMAnaso ghANasahAyANaM pogalANaM rUpaM pAsaha No ti. aviNa zrAnaso araNisahagae agaNikAe haMtA. aba tuneNaM Auso ba For Private and Personal Use Only Page #398 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma- raNisahagayassa agaNikAyassaruvaM pAsaha po ti antriNaM pAnaso samuhassapAraga yAI rUvAraM haMtA, ani tuleNaM yAnaso tAI rUvAiM pAsaha No ti0 ahiNaM thA jaso devalogagayAiM svAiM haMtA, yahi tuneNaM yAnaso tAI ruvAI pAsaha po // 35 // ti0 evameva yAso ahaM vA tune vA yano vA unamabo yadi jo jaMna jANAti taM savaM na navati. kiM ca evaM hi bhavatAM subaharloko'pi na javiSyati. khaMtAnanyayUthikAna niruttarIkRtya tataH sa maduko guNazilake caitye zrIvIrasvAmipArzva gatvA vaMdanAdipUrvamu. citasthAne upaviSTastadA svAmI maddukaM pratyuvAca he mad tvaM zojano'si, yena tvayAstikAyAnajAnatA anyayathikAnAmagre na jAnIma zyuktaM. anyathA ajAnannapi yadi jAnIma ityajANiSyastarhi barhadAdInAmAzAtanAkArako'javiSyastvamiti. tata jhaM pravacaH zrutvA sa madduko hRSTaH san svAminaM natvA dharmopadezaM ca zrutvA svasthA / For Private and Personal Use Only Page #399 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prbodhH| Atma- | naM jagAma. aAyuHdaye ca aruNAnavimAne devatvenotpanno mahAvidehe vasetsyati. // | iti madukazrAvRttAMtaH // athaivaMvidhaM zrAvakatvamavApya tatpAlanAya sarvayA pramAdapa rityAgo vidheya iti darzAte-nizamya vipropanayaM sudhIbhiH / pramAdisaMgo'pi na MROEM kArya eva / / zhottaratrApi samRdhihetA / mahojjvale'sminnijadharmakArye / / 69 | vyA khyA-sudhIjaH suSTubuddhijivthairda ribrAhmaNasyopanayaM nizamya zru vA pazrAttApakAraNasya pramAdasya saMgo'pi na kartavya eva. pramAdasevA tu dUre tiSTatu zyapizabdArthaH, kutretyAha-iha ve uttarasave ca samRThikAraNe'ta eva mahAnimo'smin dezavira tiladaNe yAmadharmakArye ti. etAvatA dhamakArye sadA nirAlasyaireva jAdhyamiyarthaH, daridrabrAhmaNopanayastvevaM kasmiMzcinagare eka AjanmadaridrI mahAlatyavAna vipro vasatisma. sa caikadA | svastriyA preritaH san dAnagrahaNArtha nRpapArzva yayau, tadA ciraM jIvetyAdivAcAzIpaM daH | For Private and Personal Use Only Page #400 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1130911 www.kobatirth.org prabodhaH Atma- dAnaM taM vipraM pratyAkRtyAdinA mahAdAridryAjitaM vijJAyAnukaMpApUritahRdayena rAjJA proktaM jo vipra sUryAstagamanAdavag yadRcchayA mAMDAgArAdddravyaM gRhIlA tvaM svagRdaM pUraya ? mamAjJAsti ityuktvA tatpravRttisUcikaM svanAmAMkitaM patraM lekhayitvA tasmai da ttaM, so'pi hRSTaH san tatpatraM gRhItvA svagRhamAgatya svapatnyai sarvamapi vRttAMtaM niveditavAn tadA patnyA gaNitaM svAmiMstatra gatvA tAvaddravyamAnaya ? patrArthe vilaMba mA kArSIH, zreyAMsa bahuvijJAnItyAyuktatvAt tAvaddravyamAnaya ? tadA sa proce zataM vi dAya goktavyamiti' nItivacanaM vidyate, to gojanaM kRtvA sthiracitto nRtvA pacAdravyArthaM yAsyAmi tatastayA prAtivezmika gRhAccUrNAdi samAnIya sadyo'napAkaM nipAdya tasmai gojanaM kArayitvA punaH proktaM svAminnaya zIghraM tatra gatvA svakArye sAthaya? tadA sa proce ktvA zatapadaM gachedyadi zayyA na labhyate ' iti zAstre ukta vAt daNaM zayitvA pacAdyAsyAmItyuktvA suptaH paraM daridrasya prAyo nidrA vahI navati, * Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #401 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma- | ataH sa bahuniyA vyAptaH san tayA supto yathA bahubhiH karADoTanabUnanAdikriyANiH prabodhaH striyA sadyaH prabodhyamAno'pi tRtIyapahAre kaSTena prabuddhaH, tataH punarbhAryA preritaH sa vipro gRhAniHsRya catuSpayamArgeNa gabannaMtarAle nATakaM jAyamAnaM vilokya ciNtyti||3 // sma. adyApi dinaM bahu vidyate'to nATyaM dRSTvA pazcAtsadyo dravyamAneSyAmi, iti viciM tya nATakaM pUrNa vIdayAgre vrajana mArgamadhye sthAne sthAne kotukAni vilokayan divasaMca gavatamajAnana sUryAstagamanasamaye nRpAMDA gArasamIpaM prAptaH, natra ca sUryAstA manAnAMDAgAradAre tAlakaM davA sva grahaM gata jAMDA gAriNati sa vipata patraM darzita vAn . tena ca patraM dRSTvA proktaM jo vitra nRpokta niyamasya pUrNAMjavanAdaya tvaM kimapi na prApsyami. ataH svagRhaM gaba ? tataH ma pramAdarazAnamatrApya hastI gharSaran pazcAttApaM kurvan tato vyAvRya svagRhamAgAnaH prAgvadariDa eva ca sthitaH. ayaM calA. kikadRSTAMtaH proktaH, ayAmAparyaMtapanayaH kAryaH, tathAhi For Private and Personal Use Only Page #402 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yo // 3 saMsAranagare daribrAhmaNaprAyo mahAduHkhI saMsArI jIvantasya satkArya prerakA su. matizca nAryopamA, tathA rAjJaH samAno'tra tIrthakarAdiH sazururdharmadhanadAtA, narajavazva mAMDAgAropamastaM vinA dharmadhanasyA'prAptaH, punaH sUryasamAnamAyurvidyate, sUryAstagamanA. // daka dhanagrahaNe rAjJAjhA nRt , tayAyu dayAdAk dharmaH kartavya iti gurvAzAsti. yaduktaM-jarA jAva na piiddesh| vAhI jAva na vaDhaza // jAva na iNdiyhaannii| tAva dhamma samAyare / / 1 // ztyAdi. punaryayA sa brAhmaNo divasaM bahumanvAno nidrAnATaka darzanAdipramAdAsaktaH san dhanA prAptyA pazcAttApaparo jAtastayA'yaM jIvo'pi svAyurvahumanvAnaH paMceMjyiviSayAsaktaH san AyuSaH pUrNI gavanAdharmamakRtvaiva gatyaMtare gatvA puHkhAtaH san pazcAttApaM prApnoti, aho mayA prAgnave viSayamagnena satyAmapi sAmayyAMzrI. jinadharmo nArAdhita zati, paraM pazcAkimapi kArya na sidhyati. tasmAdo javyAH prathamata eva pramAdaM parityajya sarmapAlane tatparA navata? yena gavatAM sarveSTasidhiH saMpadyate, For Private and Personal Use Only Page #403 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 400 Atma- | iti pramAdopari niHsvabrAhmaNopanayaH, athedRkazrAvakatvaM saMprAptukAmevyarnihnavAdi / kudRSTivacaneSu vizvAsini gAvyamiti dayate-janasya satkAMcanakaMkaNayI-nipikasyopanayaM nizamya saH / / kudRSTivAkyAzrayaNe parAGmukho / javena cedaMcanama zrute dhruvaM / / 10 || vyAkhyA-svarNakArapArzva samyaktvarNamaya kaTakayugalasya kArathi turjanasyopanayaM nizamya sa zrAvakocitadharmAbhilASI vyaH kudRSTInAM yAni vAkyAni teSAmAzrayaNe parAmakho vet. tadvacaneSu vizvAsaM na kuryAdityarthaH cedyadi ta. tra parAGmukho na bhavettArha dhruvaM nizcitaM vacanaM prApnoti. etAvatA tatra vizvAsa kurvANa stavanavyudgrA hitacittaH san sadgurupadezamanAha yA madharmAdRSTo bhavatItyarthaH, svarNakaMkaNanirmApakanaropanayatve___ekaH kazcinmugdha pumAn svarNakArapArzva svarNamaya kaMkaNayugalaM kAritavAna. tadA tena dhUrttana svarNasAreNa ta mugdha vijhAya tavaMcanArya kaMkaNayugale kRte. tatakaM kaMka For Private and Personal Use Only Page #404 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH // 40 // yAtma- NayugalaM svarNamayamitaraca pittalamayaM. tatastasmai svarNamayaM kaMkaNayugalaM datvA vipratAra- / NabuDyA ekAMte tenoktaM, asmina grAme sarve'pi lokA mama heSiNaH saMti. tarhi matkRtamAcaraNaM zuSmapyazulaM vayaMti. tasmAttvaM pUrva mama nAmA'gRhItvA sarvenyo lokenya daM darzayitvA zughAzudhaparIdAM kArayitvAgaba? tata najjvalIkRtya tava hastayoH paridhApayAmi. ___ tataH sa mugdhastatkaitavamajAnan tad dvaSaNaM tathaiva lokenyo darzayitvA lokamukhA cha tasya zurutAM zrutvA pazcAdAgatya svarNakArAya tavRttAMtaM nigadya tad dUSaNaM dattavAn . tadanaMtaraM tena svarNakAreNa svahastalAghavAttatsvarNamayaM kaMkaNayugalaM prabannadeze muktvA tattulyavarNapramANAmAramanyatpittalamayaM kaMkaNayugalaM sadyaH samujjvalaM vidhAya tasya ha. stayoH paridhApya proktaM, ataH paraM mannAmazravaNAyadi ko'pi loka etapittalamayaM brUyAttarhi tvayA taddaco na maMtavyaM ; maddacane vizvAso radANIyaH, tatastenApi mugdhatayA For Private and Personal Use Only Page #405 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vaM // 402 // yAtma | tathaiva pratipannaM tataH sa pumAna tadazuddhamapi nRpaNaM zuddhaM manvAnazcatuSpathAdau vrajana lokaiH prabodhaH pRSTo nanu etatkaMkaNayugalaM kena svIkAreNa kRtaM ? tenoce'muka svarNakAreNa, tadA parIkSAkalokaiH samyanirIkSya proktaM idaM tu pittalamayaM vidyate. vaMcitastvaM tena dhUrttena tataH sa pumAna navyA hitacitatvAdevaM ciMtayati ete sarve'pi lokAstasya deSiNaH saMti, vadaMti idaM mama SaNaM tu svarNamayaM vidyate, tasmAdyadyevamete kayayaMtu, yahameta tyAgaM kurve iti tadevaM sa puruSavaco'nAdaraNAttasya dhUrttasya vacasi vizvAsakaraNAva sapumAnazuvastumAyA vacanaM prAptaH zuvastu ca na bava. vyayaM hilAkikadRzaM naH prokta, vyAyamevA mopAra ghyAnetavyasta yA hi-yaH svarNakaMkaNagrAhI pumAn so'va dharmArthI jIvaH. yazca svarNakAraH so'tra nihnavAdaH kuguru yacca prAk svarNamayaM kaMkaNaM tena darzitaM tadava prAk pratyAkhyAnadAna dayAdidharmakRtyaM tena darzyate, yatpunastena svavizvA samutpAdya tasmai pittalamayaM kaMkaNaM dattaM tadatra kudRSTinA vivizvacaH kalpanayA ci For Private and Personal Use Only Page #406 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 403|| Atma- | taM vyudgrAhya ekAMtavAdayuktaM zrImadarharmaviruddhaM dharmasvarUpaM tasmai grAhyate, tatazca sa | yathA tatpreritatvAtsatpuruSavAkyaM dveSamUlakaM jhAvA nAmasta tathAyamapi mithyAtvivyugrA. hitacittatvAta zudhadharmApadezakaguruvacanaM duSasaMjvaM jJAtvA na manyate. tataH sa yayAzudhvastuprApyA vaMcanaM prAptastathAyamapi zudhdharmA'prAptyA vaMcanaM prAptaH san durgatinAgavati, pazcAttatsarmaprAptirdulagA javeta. tasmAdo javyA yadi navatAM zudharmega syAttarhi prathamata eva nihnavAdikudRSTInAM vacaneSu vizvAsa pariharata ? zrImadarhatpraNItA'nekAMtadharmopadezasadguruvacaneSu vizvAsaM ca kuruna? yena sadyaH paramAtmasaMpadaH pArna veyuH // iti kudRSTivacanavizvAse svarNakaMkaNanirmApakopanayaH // zyuktaM saprasaMgaM de. zaviratisvarUpaM / / zvaM svarUpaM paramAtmarUpa-nirUpakaM citraguNaM pavitraM // suzrAvaka(vaM parigRhya gavyA / jaMtu divyaM sukhamadAyaM ca // 1 // lezAddezAdirate-vicAra | eSo'tra varNito'sti mayA / / anusArAgraMthasyo-padezaciMtAmaNiprabhRteH // 2 // For Private and Personal Use Only Page #407 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma- // iti zrImabRhatkharataragaDAdhirAjazrIjina jaktisUrI'caraNAjahaMsopamaiH prabodhaH zrIjinalA jasaribhiH saMgRhIte AtmaprabodhagraMthe dezaviratinirNayo nAma dvitIyaH prakAzaH samAptaH // zrIrastu / // 44 // // aya mAyAtastRtIyaH sarvaviratiprakAza pAranyate // tatra tAvatprAptiprakArasUciteyamAryA-pratyAkhyAnAvaNa-kaSAyacatuSkadayopazamanavanAt // lAte mAnava etAM dezaviratimAnavirato vA // 1 // vyAkhyA-dezaviratimAna paMcamaguNasthAnavau vAyavA avirataH prathamaguNasthAnavaH caturyaguNasthAnavartI vA mAnavaH pratyAkhyAnAvaraeladANatRtIyakapAyacatuSTayadAyopazame jAte sati etAM sarvaviratiMlana te. trividhatrivadhAMgakena sarvasAvadyayogenyo nivRtiH sarvaviratiri yucyate. devatiryagairayikAstu tathA vanvAbhAvyAnnatAM lagate iti mAnasyaiva grahaNaM. kiMceyaM hisarvavi For Private and Personal Use Only Page #408 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma- ratirdezaviratiprAptisamayAvinyAH karmasthitemadhyAsaMkhyAteSu sAgaropameSu dapiteSu prabodhaH satsveva prApyate, zyupadarzitaM pAra vistareNa. tathA sthitimAnaM tu asyA api de. zavirativajjaghanyatotarmuhUrtamutkarSato dezonA pUrvakoTiriyavagaMtavyaM. evaMrUpA srvvir||40|| tiryeSAM vidyate te sarva viratAH sAdhava nacyate. te ca vividhAH chadmasthAH kevalinazca. tatra badmasthAH SaSTaguNasthAnAdArabhya dvAdazaguNasthAnavArttano munayaH, kevalinastu vayodazacaturdazaguNasthAnadayavarttino jIvAH, tatrAsmin prakAze tu brahmasthAnAmevAdhikAraH, kevalinastu paramAtmarUpAH saMti, atasteSAM svarUpaM caturthaprakAze vayate. iti // thAtrAdau sarvaviratipratipattau puMstrInapuMsakAnAM yogyAyogyatvaM darzyate-aThArasapurisesu / vIsaM zvIsu dasa napuMsesu // pavAvaNA yaNarihA / zya aNalA AhiyAsu te // 5 // spaSTA. na varaM analA ayogyA zrAkhyAtAH kathitAH, tatra dIdAnIM aSTA dazapuruSAstvamI-bAle vuDhe napuMse ya / kIve jaDDe ya vAhie // teNe rAyAvagArIya / For Private and Personal Use Only Page #409 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH // 406 // yAtma | umatteya daMsaNe || 3 || dAse kuThe ya mUDheya / Rnnatte juMgie dazya // uccaThThae ya yae / seha nipheDiyAzya // 4 // vyAkhyA - janmata yAranya saptASTavarSANi yAvadvAla ucyate, sa ca yasya kasya vA parAjavasthAna vAccAritrapariNAma gAvAcca na dIkSAhaH, kiM ca bAladI saMyamavirAdhanAdayo doSAH saMbhavati yasmAtsa vAlA nitvenAyogolakatutvAt, yato yataH spaMdate tanastataH SajIvanikAyavAya jati nayA nirdayA mI zramaNA yadevaM bAlAnapi balAddIdA parAgAre pradiSya teSAM svAdhInatAmudatIta loke niMdA jAyate. punarmAtRjana kocinAyAM tatparicaryAyAM kriyamANAyAM svAdhyAyagaMgaH syAditi nanvevaM tAI baraso padyazna nigatharozUNapAtrayae' miyAdA vArSikasyAnimuktakakumArasya dIkSApratipattiH kathaM zrUyate ? iti cevaivaM saMyate, tatya trikAlajJena gavanA svayaM dIdinatvAnna doSa iti hAti muktakavRttAMnastu taddazAMtAnusAreNaiva * For Private and Personal Use Only Page #410 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma- polAsapura nagare vijayo nAma rAjA, tasya zrInAgnI paTTadevI, tayozvAtimukta- | prabodhaH | ko nAma putraH, sa ca bahuyatnena varSamAnaH krameNa pavArSiko jAtaH, tasminnavasare pu. | rAbahiH zrIvIrasvAmI samavasRtaH, tato gautamo jagavAn svAminamApRjya jidArtha pur||yog madhye sametastadA bAlaH saha ramamANo'timuktakakumArogautamaM dRSTvaivamavAdIt ke yUyaM ? kiMcATya ? gautamenoktaM zramaNA vayaM jIdArtha ca paryaTAmaH, tarhi pUjyA bhAgavata? ja. vanyo nidAM dApayAmIti jaNitvA sa kumAroMgulyAM gautamamavalaMbya svagRhamAnaiSIt . tadA zrIdevI hRSTA satI caktyA gautamaM natvA pratilAgayAmAsa. tato'timuktakaH punarevamavocata yUyaM va vasatha ? gautamaH proce he jara yatrodyAne'smAkaM dharmAcAryAH zrIvaImAnasvAmino vasaMti tatra vayaM pakhivasAmaH, tadA sa proce svAmin AgalAmyahaM bhavatsArtha zrIvIrasvAminaM vaMdituM ? gautamo'vAdIt yayAsukhaM devAnupriya! tato gautame | na sahAgatyAtimuktakakumAro bhagavaMtaM vaMdatesma. jagavatA dharmopadezo dattaH, taM zrutvA ) For Private and Personal Use Only Page #411 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org // 408 // yAtma | prato'timuktako dIkSAM gRhItumin piboranujJAgrahaNArtha gRhamAgatya pitarAve. vIta. prabodhaH Acharya Shri Kailassagarsuri Gyanmandir yA vIrasvAminaH pArzve dharmaH zrutaH sa dharmo me ruciH, tadA tAvUcatuH he putra dhanyo'si tvaM kRtapuNyo'si kRtArtho'si tvaM yattvayA vIravA myaMti dharmaH zrutaH sa punaste rucina iti tataH sa kumAraH punarevamuvAca he yaMtra he tAta tavadanA saMsArayohimo janmamaraNe tyo jIvAmaH tasmAna danujJayA zrIrasamIpe pravajyAM gRhItumikhAmi tato mAnA tadaniSTamekAMnamapriyamazrutapUrvaM vacaH zrutvA sadyaH zokAraM prAptA donavadanA manI mU prApyAM gaNanale ghasati sarvAgairnipatitA tadA ceTIcisvaritaM kaMcana kalazamAdAya tanmukhavinitazIla ma lajaladhArAbhiH pariSiktA kRtazI vAtopacAdagni prApya vipI putraM pratyevamavAdIt. he jAta tvAmekaH putra pRSTaH kAMnaH priya vyAkaraMDaka samAno'mU For Private and Personal Use Only Page #412 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma- | vyaratnanRto hRdayAnaMdajanaka nauMbarapuSpamiva lago'si. ata eva daNamapi tvadiyo. gaM soDhuM na zaknumo vayaM tasmAta he jAta yAvaddayaM jIvAmastAvattvamavatiSTava? pazcA sukhena pravrajyAgrahaNaM kuryAH, tataH kumAro jagAda he aMba navaduktaM satyaM paramepa manu||4om Syamavo'nekajanmajarAmaraNasvarUpazArIramAnasikaprakAmaduHkhavedanopadravAbhimRto'dhruvoszAzvataH saMdhyAvarAgasadRzo jalabuhudasamAno vidyullatAcaMcalaH zaTanapatanavidhvaMsanadhamaH pUrva vA pazcAdA vipraharttavyaH, atha ko jAnAti asmAkaM madhye kaH pUrva paralokaM yAsyati ? ko vA pazcAdyAsyati? tasmAdbhavadAjhayA'dhunaivAhaM pravrajitumibAmi. tataH punarmAtApitarau tamevamavAdiSTAM he putra zdaM te zarIraM viziSTarUpaM ladANavyaMjanaguNopataM vividhavyAdhivivarjitaM sasaunAgyaM nirUpamahetyA dAMtakAMtapaMceMjyiopazojitamanekottama guNayuktaM vidyate. tasmAtpUrva svazarIrasya rUpasaujAgyAdiguNAnanujya pariNatavayasko nRtvA pazcAtpravrajyAM gRhNIyAH, tataH kumAraH punarevamuvAca he aMba tAta yadbhavanyAM zarI For Private and Personal Use Only Page #413 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH // 410 // yAtma | rasvarUpamuktaM tanmAnuSyakaM zarIraM khalu duHkhAyatanaM vividhavyAdhizataniketanamasthikaSTo tiM rAsnAyujAlasaMveSTitaM mUtrikAnaDamiva durbalaM yazucipulasaMkliSTaM zaTanapatanavidhvaMsanadharma pUrva vA pazcAdavazyaM tyAjyaM bhaviSyati naH ko'tra zarIre dhImAn rajyati, tato mAtApitarau punarUcatuH he putra idaM te pitAmahaprapitAmahAdinya khAgataM vipuladhana kanakaratnamaNimAktikazaMkhapravAlaprabhRti svAyattaM pradhAnaM dravyaM vidyate yatsaptamaM puruSaM yAvada ya dInAdinyo dIyamAnamapi svayaM jujyamAnamapi ca na dayaM yAni. tadevaMvidhametadvyaM svayA samyaganu nUya svasamAnarUpalAvaNyAdiguNazAlinIH svamano'nugAminI rAjakanyAH pariNIya tAniH samamanunAni sAMsArikakAma jogasukhAni uktvA pazcAtpravajyAM gRhNIthAH, tataH kumAra uvAca - jo va tAta yadbhavadbhayAM dravyAdisvarUpamuktaM tad dravyaM khalu pramijala caurarAjadAyAdaprabhRtInAM bahUnAM sAdhAraNamadhruvamazAzvataM pUrva vA pazcAdAvazyaM tyAjyaM bhaviSyati tathA mAnuSyakAH kAma jogA a For Private and Personal Use Only Page #414 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org // 411 // zrAtmapi zucayoH zAzvatA vAtapittakaphazukrazoNitAzrayA amanojhA virUpamUtrapuroSapUrNA dudhovAsaniHzvAsA budhajananiSevitAH sAdhujanasya garhaNIyA anaMtasaMsAravarDanAH kaTukaphalavipAkAH saMti. prabodhaH Acharya Shri Kailassagarsuri Gyanmandir etadarthe kaH svajIvitaM viphalI kuryAt ! tato mAtApitarAvivaM viSayAnulomairvahu nirvacanaistaM khojayitumazaknuvaMto viSayapratilomaiH saMyama jayopadarzakairvacanai revamRcatuH, he putra nai pravacanaM satyamanuttaraM zuddhaM zalyakarttanaM muktimArgarUpaM sarvaduHkhanAzakaM cAsti, yatra sthitA eva jIvAH siddhyaMti, parametallodamayaca ekacarvaNamivAtiduSkaraM vAjhukAvala va nirAsvAdaM jujAnyAM mahAsamudravadustaraM punaryadetatpravacanaM tattIkhAdikramitavyaM, tathA rajjvAdinivadhamahAzilAdikaM hastAdinA dhArayitavyaM, tathA sidhArAvratamAsevitavyaM punaH sAdhUnAmAdhAkarmikaudezikAdi joktuM na kalpate. tuputra sarvadA sukhasamudito na kadApi duHkhasamudito'ta eva tvaM zItoSNaku For Private and Personal Use Only Page #415 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 41 // yAtma- / pipAsAdaMzamazakavividharogAdiparISadopasargAna soDhaM na samartho'si, tasmAdadhunA tu prabodhaH javaMtaM na pravrajyAyai anujJAtumilAmo vayamiti. tataH kumAro jagAda he aMba tAta yA bhavadbhayAM saMyamasya puSkaratA darzitA sA khalu jIvAnAM kAtarANAM kApuruSANAmiha lokapratikakAnAM paralokaparAkamukhAnAM viSayatRSNAvatAM vidyate. na khalu dhIrasya saMsArajayohimasyeti. tasmAdahaM javadanuyA'dhunaiva pravajitumigami. tatastau punarUcatuH he bAla etAvaMtaM havaM mA kArSIH tvaM kiM jAnAsi ? tadAtimuktako'vAdIt. he aMba tAta yadahaM jAnAmi tadeva na jAnAmi. yacca na jAnAmi tadeva jAnAmi. tatastAbUcatuH he putra kathametat ? sovIta he pitarau jAnAmyahaM yaduna jAtenAvazyaM mattavyaM, paraM na jAnAmi kadA vA kasmina vA kayaM vA kiyaccirAhA? tathA na jAnAmi kaiH ka manirakAdiSu jIvA natpadyate, etatpunarjAnAmi yatsvayaM kRtaiH kamajiriti. nato mA tApitarau tasya saMyame sthiracittaM vijJAya mahAtAmaMvareNa niSkramaNamahotsavaM cAtuH,ta For Private and Personal Use Only Page #416 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma | dAtimuktakakumAraH snAnavilepanavastrAcaraNAdi nUSitazarIro mAtApitRprabhRtibahuparivArapavRto mahAzivikAmAruhya vividhavA divAdidhvanau jAyamAne yadA puramadhye nirjagAma tadA bahavo dravyArthino jaTTAdijanA manojJavAlI nikhimAziSaM daH, he rAjakumAra tvaM dharmeNa tapasA ca karmazatrUn jaya jaya ? punarhe jagadAnaMdakara te na juyAt ? punastvamuttamairjJAnadarzanacAri traira jitAnIMdriyANi jaya ? jitaM ca sAdhudharma samyak pAla ya? punastvaM nirvighnena siddhisthAnaM prApnuhIti tato'timuktakakumAra zvaM yAcakajanaiH stUyamAnaH pauranaranArIcizca sAdaraM vilokyamAno'rthijanyacepsitaM dAnaM dadAnaH pu // 413 // hirnirgatya yatra vIra svAmI samavasRtastatrAgatya zibikAta uttIrNaH tato mAtApitarau taM kumAramagre kRtvA zrIvIrasvAmisamIpaM samAgatya vaMdanAdipUrvakamevamUcatuH svAmi n vyayamatimuktakakumAro'smAkamiSTaH kAMta ekaH putro'sti paraM yathA kamalaM paMke jA - yate jale ca saMvarddhate, na punaH paMkajalAbhyAmavaliptaM bhavati, tathAyamapi zabdarUpala For Private and Personal Use Only Page #417 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma- | daNeSu kAmeSu jAto gaMdharasasparzaladaNeSu bhogeSu ca vRdhimupagato na punaH kAmago geSu mitrajhAtIyasvajanasaMbaMdhiSu cAnulipto bhavati. kiMtvasau saMsAragayohimaH san jA prabodhaH vatAM pArzve dIdAM gRhItumibati, tasmAdayaM bhavanya etAM ziSyanidAM dadmo bhvNto'pye||414|| | tAM pratIbaMtu? svAminA gaNitaM yathA sukhaM devAnupriya mA pratibaMdhaM kuruna? tato 'nimuktAkumAro jagavadacanaM zrutvA hRSTaH san jagavaMtaM triHpradakSiNIkRya navA cotta rapUrvasyAM dizi apakrampa svayamevAnara gamAvyAlaMkArAn vimuMcatima. tadA mAtA haMsaladaNena paTazATakenAjaraNAdikaM gRhI vA netrA yAmazUNi vimuMcatI atimuktA kumAramevamavAdIta he putra prApteSu saMyamayogeSu tvayA prayatnaH kAryo'prAptAnAM saMyamayogAnAM prAptaye ghaTanA kAryA. punaH pravrajyApAlane svapuruSatvAcimAnaH saphalaH kAryaH, pramAdastu na kArya iti. _____ tato mAtApitarau jagavaMtaM natvA saparikarI svasthAnaM gato. tadanaMtaramanimuktakaH For Private and Personal Use Only Page #418 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- svAmisamIpamAgatya vaMdanAM kRtvA pravrajitaH, svAminApi paMcamahAvatagrAhaNApUrvakaM kri. yAkalApAdizikSaNAya gItArthasthavirebhyaH samarpitaH, tataH prakRtiko vinIto'ti muktako nAma kumArazramaNa ekadA mahAvRSTau nipataMtyAM kadAyAM pratigrahakaM rajoharaNaM // 41 // ca samAdAya bahiH saMpasthitaH, tatra ca jalavAhaM vahamAnaM dRSTvA bAlAvasthAvazAnmRttikayA pAliM badhvA nauvAhako nAvamivAsau pratigrahakaM naukA mameyamiti saMkaTapya tatra pravAhayana ramatesma. tadA sthavirAstadIyA'tyaMtAnucitAM tAM ceSTAM dRSTvA tamupahasaMta zva jagavatsamIpamAgatya bhagavaMtamevaM papracyuH svAmin navadaMtevAsI atimuktako nAma kumArazramaNaH katicinavagrahaNaiH setsyati ? jagavatA gaNitaM jo AryA madaMtevAsI atimuktakasadhuranenaiva navagrahaNena setsyati, tasmAnno AryA yUyamatimuktakaku mArazramaNaM mA hIlayata ? mA niMdata ? mA garhavaM ? mAvamanyadhvaM ? kiM tu jo | devAnupriyA yUyamenamakhedena saMgRhIta ? akhedenopagRhNIta ? tathA naktapAnavinayairasya | For Private and Personal Use Only Page #419 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma- | vaiyAvRtyaM kuruta ? yadutAyaM muninavAMtakara eveti. tataste sthavirA jagavatA vIrasvAmi nA evamuktAH saMtaH pra vaMditvA natvA jagavaDAkyaM vinayenAMgIkRtyAtimuktakakumArazra prabodhaH maNamakhedena saMgRhNatisma yAvadvaiyAvRtyaM kurvatisma. tato'timuktakamunirapi ttpaapsthaa||16|| namAlocya vividhatapazcaryAdinA saMyamaM samyagArAdhya prAMte aMkRtkevalIya sihaM jagAma. ayaM saMbaMdhoMtakRdazAnagavatyaMgAyanusAreNoktaH // iti bAladIdAyAmatimukta kamunivRttAMtaH / / tathA SaSTeH saptatervA varSe tyaH parato vRcho'nidhIyate, tasyApi samAdhAnAdi kartu mazakyamato dodA nahavaM. yauktaM-uccAsaNaM samIhaz / viNayaM na kare gavamutva haz // vuDho na dikiyo / jaz jAna vAsudeveNaM // 1 // zyAdi, daM ca varSazatAyuSkaMprati dRSTavyaM. anyathA tu yasmin kAle yadutkRSTamAyustadazadhA vigajyAGmana| vamadazamAgeSu vartamAnasya vRchatvamavaseyaM 5. tathA strIpuMsojayAzilASa) puruSAkRtiH For Private and Personal Use Only Page #420 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH // 41 // yAtma-] puruSo napuMsakaH 3. tathA yaH strIninimaMtrito'saMvRttAM vA striyaM dRSTvA saMjAtakAmAnita lASaH san vedodayaM soDhuM na zaknoti sa puruSaH klIvaH 4. etau ca hAvapi nakaTavedatayA'kasmAduDDAhAdikAritvAddIdAnAveva. tathA jaDastrividho jASayA zarIreNa kriyayA ca, tatra punarjASAjaDasridhA jalamUko manmanmUka elamUkazca. tatra yo jalamagna - va bujhabuDAyamAno jalpati sa jalamUkaH, yasya tu jalpataH khacyamAnamiva vacaH sva. lati sa manmanmUkaH, yazcailaka va mUkatayA'vyaktaM zabdamAtrameva karoti sa elamUkaH, tathA yo'tisthUlatayA payi 1 bhidATane 2 vaMdanAdiSu 3 cA'zakto gavatisa zarIrajaDaH, tathA kriyAM pratikramaNapratyupedANAdikAM punaH punarupadizyamAnamapi jaDatayA yo gR. hItuM na zaknoti sa kriyAjaDaH. tatra jApAjamo jJAnagrahaNe'samarthatvAt , zarIrajamastu mArgagamanAdiSvazaktatvAt. kriyAjaDazva kriyAyA AgrahakatvAnna dIdAhaH 5. tathA kuSTanagaMdarAtisArAdirogagrasto vyAdhitaH so'pyanoM, yatastacikitsa For Private and Personal Use Only Page #421 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma-| ne paTkAyavirAdhanAsvAdhyAyAdihAnizca syAt. 6. tayA dAtrakhananamArgapAtanAdiyo cAyani-yAnirataH stenaH, so'pi gabasya vabaMdhanAdivahvanaryahetutayA dIdA'naha eva. 3. tathA zrIgRhAMtaHpuranRpazarIrAdiDohakArako rAjApakArI so'pyuktahetorevA'yogyaH // 41 // 7. tathA yadAdimihAmohodayena vA vikalAvaM nIta janmattaH, so'pi bahudoSahetutvA. danaI eva . tayA na vidyate darzanaM netraM samyaktvaM vA yasya so'darzanoMdhaH, syAnarDi nidrodayavAMzca, ayaM hi dIditaH sana yAn dRgvikalatayA pratipadaM SaTakAyavirAdhakathAsmopaghAtako'pi ca syAt . styAnamiAMstu praddiSTaH san gRhiNAMsAdhUnAM ca mAraNAdi kuryAta, ato'nahatvaM 10. gRhadAsyAH saMjAto, 'vyAdinA vA krItaH, RNAdyarya vA dhRto dAsa ucyate, so'pyanoM yatastasya dIdAdAne tatsvAmikRtAH pravrajyA yAjanAdayo doSAH saMvaMti 11. tayA iSTo vidhA. kaSAyajuSTo, viSayaduSTazca tatra guru gRhItasarSaparjikAminiviSTasAdhvAdivat utkRSTakaSAyaH kaSAyauSTaH, atIva paranAryAdi For Private and Personal Use Only Page #422 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prbodhH| yAtma- Su gRTho viSayaSTaH, so'pi dIdA'yogyo'tisaMkliSTAdhyavasAyatvAt . 12. tayA snehA: jhAnAdIvazAttatvajJAnazUnyahRdayo mUDhaH, sa ca kRtyAkRtyAdivivekavikalatvAvikamUlA. yAmAhatIdIdAyAmanaIH 13. tathA RNAtaH pratItastasya dIdAdAne doSA api pratI. // 1 // tA eva 14. ___ tathA jAtikarmazarIrAdibhirdUSito juMgitastatramAtaMgakolikaDipakamUcikAdayo'spR. zyA jAtiga~gitAH, spRzyA api strImayUrakurkuTakAdipoSakAH jAtijugitAH. vaMzavaravArohaNanakhapradAlanazaukarikatvavAgarikatvAdiniMditakarmakAriNaH karmajaMgitA. paMguku javAmanakANakaprabhRtayazca zarIracuMgitAste'pi na dIdAre loke'varNavAdasaM navAt do SAMtarodbhavanAcca // 15 // tayArthagrahaNapUrvakaM vidyAnimittaM vA etAvaMti dinAni tvadI | yo'hamityevaM yena svasya parAdhInatA kRtA bhavetso'vabucha nacyate. tasya ca kalahAdi. | doSahetutvAddIdAnahatA. 16, tathA rUpakAdimAtrayA bhRtyA dhaninAmAdezakaraNAya pravRH For Private and Personal Use Only Page #423 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 40 // yAtma- to bhRtakaH, so'pi dIdA'yogyaH, yatastasmina dIkSyamANe yasyAsau prAkArya kRtavAna sa - gRhastho mahatImagrItimAdadhAti 17. tayA zaidAsya dIditumiSTasya niHspheTikA apahara NaM zaikSyaniHspheTikA, upalakSaNAnmAtrA pitrAdidhirananujhAtasya yadIdANaM tadapizaikSya niHspheTikocyate, zyamapyayogyA adattAdAnAdidoSaprasaMgAt . 10. zyeteSvaSTAdazapu ruSeSu dodA nahIM. kAraNe tu eSvapi keSAMciddIdA'nujhAneva. vajrasvAmyAdivaditiya | strISu viMzatirdIdAnIM yayA-je aThArasa bheyaa| purimassa tahiDiyA te ceva / / guvi nniisvaalvaa| unnizme hu~tiannevi ||1|| vyAkhyA-ye'STAdaza jedAH puruSeSu dIdA'nahIM naktAstathA tenaiva prakAreNa te evASTAdaza nedAH striyA api vijJeyAH, garvaNI savAlavatsA ceti zmau hAvanyAvapi bhedau jAvataH. tatra gurviNI sagA. sabAlavatsA ca sta. nyapAyinA bATona saha vartamAnA, tadevamete sarve'pi viMzatiH strInedA vAyogyAH, | doSA apyatra puurvvdaacyaaH|| 5 // For Private and Personal Use Only Page #424 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 41 // yaatm-| tathA napuMsakasya tu Somaza dA yAgame naktAH saMti, teSu daza sarvayA dIdAprabodhaH | narhA atisaMkliSTatvAna. te cAmI-paMDae vAie kIve | kuNjiisaabueshy| saja NI takamasevo ya / paskiyApaskie shr|| 6 // sogaMdhie aaastte| dasa ee napuMsagA // saMkilaThatti sAhaNaM / pavAznamakappiyA // 7 // vyAkhyA-mako 1 vAtikaH 1 kvIvaH 3 kuMnI 4 iAbuH 5 zakuniH 6 tatkarmasevI 9 pAdikApAdika sAgaMdhika e Asaktazva 10 ete daza napuMsakAH saMkliSTacittA iti hetoH sAdhUnAM pravAjayitumakaTapyA vratA'yogyA zyarthaH, saMkliSTatvaM caiSAM sarveSAmapi savizeSaM nagarama hAdAhasamAnakAmAdhyavasAyayuktatvena strIpuruSasevAmAzriya vijJeyaM, najayasevino hyete. ztyeSAM svarUpaM tu nizIthanASyApravacanasArochArAcAvaseyaM. nanu puruSanedeSvapi hApi ca napuMsakAH proktAstatra ko vizeSa iti cecyate, tatra puruSAkRtInAM grahaNaM, | ha tu napuMsakAkRtInAmiti vizeSaH, evaM strISvapi vAcyaM. aya SoDazanedeSu avazi For Private and Personal Use Only Page #425 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- | TA ye SaT pravrajyAstei darzyate-vadhie 1 cippie 1 ceva / maMtanasahinavahae / / prabodhaH | isisatte 5 devasatte ya 6 / pahAvejja napuMsae / / 7 / / vyAkhyA-AyatyAM rAjAMtaH puraradArtha bAlye vidaM datvA yasya vRSaNI gAlyete sa vAtakaH, yasya tu jaatmaatr||shshaa sya vRSaNau aMguSTAMgulIjimardayitvA chAyete sa cippitaH; evaM ca kRte maunapuMsakave. dodayaM prApnutaH. tathA kasyacinmaMtrasAmarthyAtkasyApi tu tathAvidhauSadhImAvA puruSavede strIvede vA samupahate sati napuMkavedodayaH syAt , tayA kasyacita RSizApAkasyApi punardevazApAttadudayo jAyate ityetAn SaT napuMsakAn pravAjayediti. 7. athASTAdazAviMzatidazoMdavyatirikteSvapi strInapuMsakeSu ye sarvaviratiM pratipadyate te darzyate-amaMdavairAgyanimamabudhya-stanUkRtAzeSakaSAyavairiNaH // RjuvAvAH suvinImAnasA / jati bhavyA munidharmamuttamaM // // // vyAkhyA-amaMdamavinazvaraM yadairAgyaM tatra nimamA lI. For Private and Personal Use Only Page #426 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yAtma prabodhaH // 423 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nA buddhiryeSAM te tathA ta eva tanUkRtA dInavalIkRtA yazeSAH samastAH kaSAyarUpavairiNo yaiste tathA punaH RjusvAvAH saralaprakRtayo'ta eva suvinItaM mAnasaM yeSAM te tathA evaMvidhA yA uttamaM munidharma sarvaviratilakSaNaM najaMti prApnuvaMtI yarthaH, ihApAde vairAgyasya maMdeti vizeSaNavidhAnAdyogAdijanyadaNamAtra sthAyivairAgyeNa na kApi siddhariti sUcitaM. uktaM ca-rogeNa va sogeNa va / dukhkheNa va jaM jamANa ullasa || maggaMti na vairaggaM / taM vibuhA appakAlaMti // 1 // suhissa va dudi tryassa va / jaM vairaggaM nave vivepaNaM // pAyaM vyapaccayaM vA / taM ciya cArittatarutrI zraM // 2 // vyAkhyA - jaDAnAM nirvivekAnAM kAsazvAsAdirogeNa putraviyogAdijanyazokena vadhabaMdhA diduHkhena vA. dhigamuM rogazokAdikaSTabahulamasAraM saMsAramiti vicAraNAtmakaM yadvai rAgyamullasati tadvairAgyaM vibudhA na mArgayaMti na spRhayaMti sarvavityanaIlAt tadanaItvaM tasya kasmAdityAha - yApakAlaMti alpakAlAvasthAyitvAta, alpakAlAvasthA For Private and Personal Use Only . Page #427 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma | tvaM ca rogAdinivRttau tasyApi nivarttanAt, ata eva naitatsudhIyAM spRhaNIyamiti nanu prabodhaH kiM tArha sarvaviratiyogyaM vairAgyamityavAda - suhiprassetyAdi, sukhitasya duHkhinasya vA jaMtorvivekena yadvairAgyaM gavettadeva vairAgyaM prAyo'pratyavAyaM vA vyavinazvaraM vivekamUlatayA // 424 // duHkhAdernivRttAvapi tasyA'nivarttanAdata evaitaccAstritaroruHpAdakatvAdvIjamiva bIjaM jabati patra cAritrasya tarUpamA tu samyaktvamUlatvena prathama skaMdhatvena zeSazAkhAtvena prazamAdizAkhAvena sakala kiyAkalApamavAlatvena labdhakusumale modaphalatvena cAvagaMtavyA. iha prAyograhaNAnaM daSeNAdiSu satyapivyajicAre na doSaH, naMdiSeNo hi vAsudevaprAgjavajIvaH sa cAtikurUpatvA strIdhanApriyamANo manasyatiGaH khitaH san vi aasti vairAgyaM prApta iti gAyAiyArthaH / pathAvasarAyAtaM dazavidhayatidharmasvarUpaM nirUpyate-khaMnI 1 madava 2 va 3 muttI 4 tava saMjaya 6 bodhave || saccaM 9 soyaM yAkiM caNaM eca baMnaM ca 10 jazdha For Private and Personal Use Only Page #428 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- | mmo // 1 // vyAkhyA-dAMtiH damA sarvayA krodhaparityAga ityarthaH 1. mArdavaM mRdutA prbodhH| | sarvathA mAnatyAgaH 2 ArjavaM saralatA sarvayA mAyAparityAgaH 3 muktirnirlAgatA sarva thA lojatyAga zyayaH 4. // 4 // etena munibhiH prathamaM kaSAyacatuSTayavijayo vidheya iti sUcitaM. kaSAyAdi najyaloke prANinAM svArthadhvaMsakAriNaH saMti. yauktaM-kohopAiM viNAse / mANo vinnynaasnno| mAyA mittANi nAsezaloho sabaviNAsana / koho nAma maannusss| dehAna jAyae riph|| jeNa cayaMti mittaaii| dhammo ya parijassAzanAsiya gurU vaesaM / vikAgrahalattakAraNamasesaM // kuggahagayayAlANaM / ko sevara suvana maannN|| // 3 // kumilagaI kUramaza / sayAcaraNavaUina maliNo // mAyAz naro juzrAva / dimittovi jayajana // 4 // kiccAkiccaviveyaM / haNasayA jo vimaMtraNAhena / | taM kira lohapisAyaM / ko dhImaM sevae loe // 5 // ityAdi. anyacca sarveSvapi mo. For Private and Personal Use Only Page #429 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prbodhH| Atma- | dAMgeSu kaSAyatyAgasyaiva mukhyaM modAMgatvaM vidyate, taM vinetarakriyAbhiH kadApi muktya prAptaH, naktaM ca ___ kaTha kariyAhiM dehaM / damaMti kiM te jar3A nirakharAhaM // mUlaM sabaduhANaM / jehi // 426 // kasAyA na nigahiyA // 1 // mavesuvi tavesu / kasAyanigAhasamaM navo nahi // ja teNa nAgadatto / siko bahumovi jhuMjato // 2 // nAgadattantu aparanAmA kUraga malUkasAdhuH sa hi pratidivasaM triHkR.vo bhojanaM kurvannapi kevalaM kaSAyanigrahabalAtsadyaH kevala zriyaM saMprAptaH. etatkayAnakaMtu prasidhmeveti nAtra darzitaM.ayApavAdamArgamAzrityAtraiva vizeSo daryate--yaH zAsanoDDAhanivAraNAdi-maharmakAryAya samudyataH sn|| tanoti mAyAM nikhadyacetAH / proktaH sa cArAdhaka eva sujJaiH // 11 // vyAkhyA-yo munirjinazAsanasabaMdhyuDDAhanivAraNAdisamyagdharmakArya kartuM samudyataH san tathA niravadyamatisaMkliSTAdhyavasAyavarjita vAnirdoSaM ceto yasya sa tathA pUtaH san mAyAM samAcara For Private and Personal Use Only Page #430 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 119 yAtma- | ti sa muniH sujJaiH zonanazAnavanirjinamanAgavakairmahAmunibhirArAvaka eva prokto na | tu jinAjhAvirAdhakaH zAsanApabhrAjanAnivArapAt svayaM samAcaritamAyAkaSAya nezasyA locanAdiravizudhIkaraNAceti vaH, ata eva ca sighAMtepi navamaguNasthAnaM yA| vatsaMjjlanamAnodayaH prokto'stIti. atrArthe dRSTAMto yathA ekasminnagare ko'pi mahAmithyAtvI rAjA rAjyaM pAlayatisma. tasya rAjhI ca paramajinadharmAnurAgiNyAsIta . tatazca parasparamatyaMtAnuraktayorapi tayordhamaciMtAyAM sarvadA vivAdaH pravartatesma. tadA rAjhA ciMtitaM yadi kenApi prakAreNAsyA dharmagurUNAmanAcAra prakaTIkRtya darzayAmi tApAtUSNIM vya tiSTati nAnyatheti viciMtyaikadA labdhopAyena tena purapArzvavArttacaMDikAcaityasya pUjakaM samAhRyai kAMte proktaM yadA ko'pi jainamunizcaMDikAcaitye rAtrau nivAsaM kuryAttadAtvayA kAMcidgaNikAmapi tanmadhye pradipya sadyo dAre kapATau vidhAyaiH pApravRttimA nivedyA. tataH so'pi nRpAjhAMpramANIkRtya svasthAnaM gatvA kiyadbhirdinaistathaiva For Private and Personal Use Only Page #431 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma-| tatkArya vidhAya rAjho jJApayatisma, rAjhoktaM prAtaryadAhaM tatrAgabeyaM tadAtvayA kapAyavudghAH / | TanIyAviti. tataH sa nRpavaMcoMgIkRtya svasthAnaM jagAma.tasminnavasare sAdhunAciMtitaM kenApi prabodhaH mithyAvinA dveSabuTyAyaM me upasargo vihito dRzyate. athAhaM tvenamupasarga samyak mahiSye. paraM prAtaHkAle hAgamiSyatAM janAnAM madhye mannimittikA jinamatApavAjanA i.viSyati. atastanivAraNAyAtra kamapyupAyaM kurva. iti viciMya sadyaH saMprAptabuchinA tena muninA tasya caityasya madhyAgasthitena dApena svasya vastrAgupakaraNasamUhaM sarva prajjvAvya tadbhasmanA samaMtAtsvagAtramanulipya rajoharaNamadhyagatAM yaSTiM ca haste gRhItvA vezyAzritakoNADhrasthe caityakoNe gatvA nizcitIcya sthitaM. vezyA tu tasya tAhA yAnakaM svarUpaM vI ya manasyativinyatI ekAMtadeze tasyau.. tataH prAtaHsamaye nRpeNa rAjJI prati sAdhoranAcAraM darzayitumibatA'tyAgraheNa tAM svasArthe gRhItvA bahuTinagaramukhyajanaiH saha tatra gatvA pUjakAya proktaM soH zodha kapAya For Private and Personal Use Only Page #432 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH khAtma | vudghATaya ? yayA mAturdarzanaM kurmaH tena ca nRpAdezAdyAvatkapATAvudghATitau tAvasa H kare yaSTiM gRhItvA namasvarUpaH san satvaraM mukhAta lakhetizabdamuccaran tato muniH niHsRtya nRpAdisarvajanamadhye nRtvA'nyatra jagAma tatpRSTato vezyApi niHsRtA tadA nR|| 420 || pastu tatsvarUpameva duHsvarUpaM vilokyAnIvakhatiH san adhomukhIya sthitaH, tadA rAjJyA gaNitaM svAmin kAtra ciMtA ? mithyAtvodayena prANinAM kA kA vimaMnA no padyate ? iti . tato nRpeNa sadyaH samucchAya svasthAnamAgatya pUjakAya krodhAttatsvarUpe pRSTe sati saproce svAmin mayA tu vaktAnusAreNaiva kArya kRtamAsIta, adhunA punaryadidaM vi parItaM jAtaM tadahaM na vedmi tato rAjJA tAM vezyAM samAhUya tatsvarUpaM pRSTaM tadA vezyayA sarvo'pi vRttAMto nigadito munimanodhairye ca varNitaM tato rAjA tatpravRttizravaNADAGgavacanAca pratibuddhaH san samyaktvI zrAvako banava. sa munistu punarmuniveSaM samA For Private and Personal Use Only Page #433 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH // 430 // Atma-| dAya tatkaSAyasthAnamAlocya zuEsaMyamamArAdhya prAMte sadgatijAmbava. // iti zAsanoDDAhanivAraNanimitamAyAvidhAthimunivRttAMtaH // atha kramAyAtasya tapasaH kiMcitsvarUpaM daryate-tapo dvidhA bAhyamAnyaMtaraM ca. tatpunarekaikaM SoDhA, tatra bA. hya yathA-aNasaNamUNoyariyA-vittisaMkhevaNaM rasacAna // kAyakilemo saMlIgayAya bano tavo ho|| 1 // tatrAnazanamAhArayAgaH, tad dhiA itvaraM yAvatkayika ca. tattvaraM varatIrthe namaskArasahitAdiSaemAsAMnaM. prathama jinatIrthe ca varSAtaM. zeSaji. natIrtheSu tu aSTamAmAMtaM. yAvatkathikaM tu pAdapogamaneM 1 gitamaraNa 1 aktaparijhA 3 jedAt trividhaM. taba bhaktaparijhAyAM trividha caturvidhaM vAtAraM pratyAvaSTe, zarIraparikama ca ca svataH paratazca kArayati 1. iMgitamaraNe tu niyamAcaturvidhAhAra yAgaH parataH parikarmavivajanaM ca bhavani. svayaM punariMgita dezamadhye nadartanAdiparikama karoya. |pi . pAdapopagamane tu pAdapavatsvakIyamaMgamupAMgaM vA samaviSama dezeSu yadyayA patitaM For Private and Personal Use Only Page #434 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- | tattathaiva dhArayan nizcalaH san tiSTatoti 3. tathA UnodarikA-battIsa kira kavalA ko / dAro kucipUrana naNi // purisassa mahilayAe / aghAvIsaM jave kavalA // 1 // ztyevaMrUpasya nijAhAramAnasya saMdeparUpA bodhyA. tathA vRtterjidAcaryAyAH sNdepo||431|| vyadevAyabhigraha vizeSaiH saMkocanaM vRttisaMdepaH, tathA rasA dugdhAdayastatparihAro rasatyAgaH, tathA kAyasyAnasabaMdhena locAdinA vA kaSTakaraNaM kAyakvezaH, tathA saMlInatA guptatA sA ceMjyi 1 kaSAya 4 yoga 3 viSayA strIpazupaMDakAdivarjitasthAne'vasthAnarUpA ca. etattapaH kriyamANaM lokairapi jJAyate kathaMcitkutIrthikairapi kriyate iti bAhyamucyate. tathAnyaMtaraM yathA-pAyabittaM viNa / veyAvaccaM taheva sapnA // jANaM nassagovi ya / apniMtara tavo ho // 1 // tatra prAyazcittaM dazadhA, yadAhuH-bAloyaNa 1 paDikamaNe 5 / mIsa 3 vivege 4 tahA vinasaggo 5 // tava 6 leya 7 mUla aNavana-jAyA | ya pAraMciyaM 10 ceva // 1 // tatrAlocanA guroH purataH svaSkRtasya / For Private and Personal Use Only Page #435 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH ||43shaa yAtma- | vacasA prakaTanaM 1. tathA pratikramaNaM doSA.pratinivartanamapunaHkaraNatayA mithyAduSkRtapra. dAnamityarthaH, na tu gurusamakamAlocanaM sahasA'nupayogataH zleSmAdiprakSepasyeva 2 tathA yaduSkRtamanayorekatareNa na zudhyati tacchuTyarthamAlocanApratikramaNayoru yorvidhAnaM mizraM 3. tathA yadakRtyaM prAdhAkarmAdyAhAragrahaNaprabhRtikaM gRhInatArAdestyAge eva kRte zudhyati nAnyathA. tacchuTyartha yastasyAhArAdeH pariyAgaH sa vivekaH 4. tayA vyutmagAHsvapnajanitamuSkRtAdizudhyartha kAyaceSTA narodhaH 5. nayA tapaH prAguktopAyairazudhyato duSkRtasya zuvyartha yathAyogyaM nirvikRtikAdiSaemAsAMtatapazcaraNa 6. tathA bedaH zeSa. cAritraparyAyaradAnimitta saMdUSitapUrvaparyAyachedanaM . tayA kammiMzcinmahAdoSe samutpanne sati nirvizeSaparyAyodaM vidhAya yo mahAvatAropaNaM mUlaM . tayA krodhAderudayA patisevitasya duSkRtasya zudhyartha yathoktaM napA yAvana kRtaM tAvad vrateSu liMgeSu vA na sthApyate zyanavasthApyattasya bhAvo'navasthApyatA . tathA munighA tarAjavadhAdimahA'kRtyaH / For Private and Personal Use Only Page #436 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma sevanAta liMgadevakAlatapasAM pAraM paryaMtamaMcati gatIti pArAMcitaM, etacA'vyaktaliMga- | prabodhaH | dhAriNAM jinakalpikapratirUpANAM devAbahiH sthitAnAM suvipulaM tapaH kurvatAmAcAryA NAmeva jaghanyataH SaNmAsAnutkarSato hAdaza varSANi yAvadbhavati,tatazcAticArapAragamanA // 433 // naMtaraM te pravrAjyaMte nAnyetheti 10. eteSu dazasu aMtyaM prAyazcittaddayaM prathamasaMhananI caturdazapUrvI ca yAvadbhavati tAvadeva syAt, tataH paraM tu chaHprasajasUriyAvadaSTavidhameva prAyazcittaM bodhyamiti. ___tathA vinayo jhAnAdidAtsaptadhA, tatra jhAnadarzanacAritravinayo jhAnAderlakkyAdirUpaH 3 manovAkkAyavinayastu AcAryAdiSu sarvakAlamakuzalAnAM manovAkAyAnAM nirodhaH, kuzalAnAM codoraNaM 6 napacArikavinayazca gurvAdInAmanukUlapravRtyAdirUpaH 7 ayaM saptavidho'pi vinayo munibhiH sarvadA samAcaraNIyaH1 tathA vaiyAvRtyamAcAryAdInAmannapAnAdisaMpAdanavidhau vyApRtavyaM 3. tathA suSTu thAmaryAdayA'kAlavelAdiparihAreNa For Private and Personal Use Only Page #437 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma-| pauraSyapedayA vA'dhyAyodhyayanaM svAdhyAyaH, sa capaMcadhA, vAcanAcanAparAvartanA nupredAprabodhaH dharmakathAnedAt . tatrAnadhItasya sUtrasya zAstroktavidhinA gurumukhAdgrahaNaM vAcanA 1. tataH saMdehe sati pRcanA 2. pRbayA nizcitasya sUtrasya avismaraNArtha guNanaM parAva tanA 3. sUtravadaryasyApi ciMtanamanupredA 4. anyastasUtrArthasya paraMpratyupadezadAnaM dharma // 434 // kathA 5. zha sUtraM ca vividhaM aMgapraviSTamaMgavAhya ca. natra pAyadugaM 5 jaMgho / rU 6 / gAyagaLaM tu doya bAhUya 10 / / gIga 11 siraM 15 ca puriso| bArama aMgo supravisiTho // 1 // evaM vidheSu pravacanapuruSasyAMgeSu pratiSTitaM vyavasthitaM aMgapraviSTaM dvAdazavidhaM. tathAhi-pravacanapuruSasya pAdayugaM tvAcArasUtrakRte aMge. jaMghAhikaM sthAnAMgasamavAyA UrukiMgavatIjhAtAdharmakayAMge, gAtradikaM pRSTodararUpaM napAsakAMtakRddazAMge, bAdikaM anuttaropapAtikadazApraznavyAkaraNa ca. grIvA vipAkazrutaM, zirazca dR STivAda iti. aMgabAhya tu AvazyakopAMgapakIrNakAdibhedAdanekavidhaM bodhyaM. atha For Private and Personal Use Only Page #438 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma- | dIdAgrahaNAnaMtaraM yAvadbhirvaryasya vAcanA grAhyA tatsvarUpaM vyavahArasUtroktagAyAcirda prabodhaH Ite-kAlakameNa pattaM / saMvabaramANAna jaM jaMmi // taM taMmi ceva dhIro / vAe jA so ya kAloyaM // 14 // tirisapariyAgassa naayaarpkppnaamnynnN||cn||43 // varisassa ya sammaM / sUyagamaMga nAma aMgati ||1||atr zrAcAraprakalpo nizIyAdhyayanaM, dasakappavavahAro / saMvabaradikiyassevaM // ThANaM samavAna tiya / aMge te avvAsassa // 16 // dazakalpavyavahArAstrayo'pItyarthaH, dasavAsassa viyAho / zkArasavAsiyassa imena // khuddddiyvimaannmaaii| anayaNA paMca nAyabA // 17 / / atra viyAho tti vyAkhyAprajJaptinagavatItyarthaH, bArasavAsassa tahA / aNuvavAzyA paMca anayaNA // terasavAsassa thaa| naThANasuyAzyA canaro // 10 // canadasavAsassa thaa| zrAsIvisajAvaNaM / jiNA viti / / panarasavAsigassa ya / diThIvisajAvaNaM taha | ya // 15 // solasavAsAzsu ya / egottarakhuTThiesu jahasaMkhaM // cAraNanAvaNa mahasu. For Private and Personal Use Only Page #439 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ma | vi-nAvA teyaganisaggA // 20 // eguNavI sagassa ya | didhivAnaM duvAlasa mamaMgaM || suMpuvIsavaraso | maNuvAi savasuttassa || 21 || spaSTAryAH, na varaM anupAtI yogya ityarthaH. prabodhaH // 436 // kiMca - svAdhyAyaM kurvahniH / saMyamamArgA'virAdhakairmunidhiH // vyA vitvapramukhA / praticArAH sarvayA varjyAH || 22 || sugamA yasya vArthasvayaM viparya statA vyatitvamanyAnyAlApa kamIlanena DistriruktaH 2 hInAdatvaM 3 pratyadaratvaM 4, padahInatvaM 9, vinayahInatvaM 6, udAttAdighoSahInatvaM 9. yogahIna vaM prakRtayo gopacAratA. suSTudAnaM alpazrutArhasya pAtrasya guruNA adhika pradAnamityarthaH e. dupratIsanaM kaluSahadA grahaNaM 10, prakAle svAdhyAyasya karaNaM 11. kALe cA'karaNaM 11, svAdhyAye sati svAyAyakaM 13. svAdhyAye sati na svAdhyAyakaM 14, etatsvarUpaM vizeSata AvazyakAderjJeyaM etAnavIcArAn varjayitvA svAdhyAyaM kurvatAM munInAM mahAlAnaH For Private and Personal Use Only Page #440 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- | saMpadyate. anyathA vidyAdharasyeva vidyAvaiphalyAdayo mahAdoSAH saMgaveyuriti. tatrahInA prabodhaH | dAratvadoSe vidyAdharadRSTAMtastvayaM ___ekadA rAjagRhanagarasya pArzvasthodyAne zrIvIrasvAmI samavasRtaH, tadA svaamyaagm||43|| navAzriraNAt hRSTaH san zreNiko rAjA agayakumArAdisaMyutamtatrAgatya khAminaM triH pradakSiNIkRtya natvA pravaratarasurAsuravidyAdharanarakinnaravirAjitAyAM sajAyAM vocitasthAne napaviSTaH, tato dharma zrutvA parSadi pratigatyAM satyAM ekaH kazcividyAdharo gagane gaMtumutyatana punaH pRthivyAM papAta. tadA zreNikastasya tatsvarUpaM vIdaya vismitaH san khAminaMprati tapatane pAtakaraNaM papraba. tadA svAminAjaNitaM asya gaganagAminyA vidyAyA ekamadaraM pravraSTamasti, tenAsau uccairgatuM na damaH, tato nRpapArzvasthenAjayakumAreNa taUinavacaH zrutvA sadyatatra gatvA viyAyAMpa yutaM, nostava vidyAyA ekamadAraM prabhraSTamasti tadahaM tunyaM dadAmi yadi tvaM mahyametAM vidyAM dadyAstadA For Private and Personal Use Only Page #441 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma-| tenApi taddacane pratipanne sati bAyakumAro nyUnAdaraM tasmai datvA tAM vidyAM ca ta. prabodhaH smAd gRhItvA svasthAnamagAta. vidyAdharo'pi saMprAptapUrNa vidyaH san AkAze natpatitaH, krameNa svasthAnaM ca prAptaH // iti vidyAdharavRttAMtaH // amuM dRSTAMtalezaM nizamya muni||43|| jiH prAguktadoSatyAge yatno vidheyaH. anyacca svayaM svAdhyAyaM kurvatA paraMprati kAsya. tA ca muninA prathamaM Somaza vacanAni avazyaM jJeyAni. tAni cAnuyogaddArAdi sUtro. tAnyamUni-liMgatiyaM 3 vayaNatiyaM 6 / kAlatiyaM taha paroka 10 pavakhkhaM 11 // navaNayavaNaya ca nakaM 16 / apna 16 ceva solasamaM // 23 // vyAkhyA-zyaM strI ayaM pumAna idaM kulamiyAdIni trINi stra punapuMsakaliMgapradhAnAni vacanAni.na. yAdevaH devau devAH zyevaMrUpANitrANi ekavacana dvivacanabahuvacanapradhAnAni vacanAni. akorat karoti kariSyatItyAdIni trINi atItavattamAnAnAgatakAlanirdezapradhAnAni vacanAni. For Private and Personal Use Only Page #442 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma-) tathA sa iti poradanirdezaHparodavacanaM.ayamiti pratyadanirdezaHpratyadavacanaM. tathA napaprabodhaH nayApanayavacanaM caturvA, tatra napanayavacana prazaMsAvacanaM yayA rUpavatIyaM strI, apanayavacanaM niMdAvacanaM yayA kurUpeyaM strI, upanayApanayavacanaM yatprazasya niMdati, yayA rUpavatIyaM // 3 // strI paraM duHzIlA. apanayopanayavacanaM yaniMditvA prazaMsati. yatheyaM kurUpA paraM suzIleti. tathAnyacetasi nidhAya vipratArakabuTyA'nyaktumibannapi mahasA yaccetasi tadeva vakti tadadhyAtmavacanaM Somazamiti. ye kila etAni SoDazavacanAnyajAnaMta eva sUtravacanAdau pravartate te mUDhA jinavacanokhaMghanAUinAjhAvirAdhakA eva, natvArAdhakAH, ataH susAdhubhiretatparijhAnapUrvakameva prAguktavidhinA sUtrArthasvAdhyAyo vidheyaH 4. tayAdhyAnaM aMtarmuhUrttamAtrakAlamekAgracittAdhyavasAyaM,tacaturdhA prArta? ro'dharma3 zukla nedAt. tatra Rte phuHkhe pIDite vA prANini navamAta tacceSTaviyoga 1 aniSTasaMyoga zrogaciMtA 3aprazocaviSayaM 4. taneSTAnAMzabdarUparasasparzagaMdhaladANAnAM viSayANAM viyogaH kadApi / For Private and Personal Use Only Page #443 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma-| me mAdityAdiciMtanamiSTaviyogaviSayaM 1, aniSTAnAMzabdAdiviSayANAM saMyogasyAprArtha nAmaniSTasaMyogaviSayaM rogotpattau satyAM bahuciMtAkaraNa rogaciMtA viSayaM 3 devatvacakravarti tvAdichipAryanaprabhRtikamanAgatakAlaviSayikakAryazocanaM agrazocaviSayaM 4.etadhyAnaM hi zokAkraMdanasvadehatAmanAdilakSaNalakSyaM ti ryagatigamanakAraNaM ca vijJeyaM. atya saMvastu SaSTaguNasthAnaM yAvadvodhyaH. tathA rodayati balAna savAniti ruDaH. prANika dhAdipariNata AmA, tasyedaM karma ro'. taccaturvA-hiMsAnubaMdhi1 mRSAnubaMdhira cauryA nuvaMdhi 3parigraharadANAnubaMdhica 4. tatrAcaM prANiSu vabaMdhanadahanAMkakaraNamAraNAdiciM tanaM 1 dvitIyaM paizunyAsa tyasa yaghAtAdivacanaciMtana 5 tRtIyaM ca tIvrakopalonAkulaM prANyupaghAtata paraloka yanirapedaM paradravyApaharaNaciMtanaM 3 catu tu sarvajanAjizaMkana paraMparopaghAnaparAyaNaM viSayasukhasAdhakadravyasaMrakSaNaciMtanaM / idaM hi prAvadhAdiladAgalakSyaM narakagatigamanakAraNaM cAvaseyaM prAtya saM navastu paMcamaguNasthAnaM yAvad jJeyaH, For Private and Personal Use Only Page #444 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 44 // yAtma-) kecittvasya caturtha prakAraM SaSTaM yAvadapi manyate, iti. prabodhaH tathA dhamaH damAdidazavidhastasmAdanapetaM dharmya dharmayuktamityarthaH, tavAjhavicaya 1 apAyavicaya 2 vipAkavicaya 3 saMsthAna vicaya 4odAvaturvadhaM, tavAya zrImatAM sarvajhapuruSANAmAjhayAnuciMtanaM 1 hitIyaM rAgadeSakaSAyeMdriyavazavartinAM jaMtUnAM sAMsArikApAyaviciMtanaM 2 tRtIyaM jJAnAvaraNAdiSu zu zukarmavipAkasaMsmaraNaM 3 caturtha ca nU valayahIpasamudraprabhRtivastUnAM saMsthAnAdidharmAlocanAmakaM 4. idaM dhyAnaM hi jinokta tatvazradhAnAdicihnagamyaM devagatyAdiphalasAdhakaM ca jJAtavyaM. etasaMgavastu caturyAtpaM. camAdguNasthAnAdAranya saptamASTame yAvadavagaMtavyaH, tatra caturtha Adyau do nedI paMcame tu traya ti vizeSaH. tathA zodhayati aSTaprakAraM karmamalAmiti zuknaM, taca pRyaktvavi | tarkasapravIcAra 1 ekatva vitarkApravIcAra 2 sUdama kriyA'pratipAti 3 samubinnakriyAnivRtti / nedAcaturvidha. ( naktaM ca-zrutaciMtA vitarkaH syA-dicAraH saMkramo mataH // pR. For Private and Personal Use Only Page #445 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma-| thaktvaM syAdanekatvaM nave tatra trayAtmakaM ||1||) tatra yasmina jAvazrutAnusAreNa aMtaraMgaprabodhaH dhvanirUpo vitakArthAdarthAtare, zabdAt zabdAMtare yogAdyogAMtare ca saMkramate. punArne jazughAmadravyAd dravyAMtaraM yAti, guNAjuNAMtaraM yAti,paryAyAhA paryAyAMtaraM yAni ttprth|||| | maM. etaccASTamaguNasthAnAdAranya ekAdazaM yAvadbhavani. 1. yatpunarnizcalasyaikadravyasyaikapa | ryAyasya vA ekaguNasya vA zabdAt zabdAMtarami yA damaMkramaNarahitaM nAvazrutAvalaMbanena ciMtanaM tad dvitIyaM. idaM ca dvAdaze evaM guNasthAne bhavati ; trayodaze tu dhyAnAMtarikA javeta 2. tato yatra kevalI nagavAn atri yAtmazaktyA bAdarakAyayoge svAvataH sthiti kRtvA bAdaravacanamanAyogayugalaM sU mIkaroti, tataH sUkSmavacanamanasoH sthiti kRtvA bAdarakApayoga sU matvaM prApayati. tataH sUkSmakAyayoge punaH dANamAtraM sthitiM kRtvA sadyaH sUkSmavAcittayoH sarvayA nigrahaM kurute, tataH sUkSmAyayoge daNaM sthi For Private and Personal Use Only Page #446 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma- | tiM kRtvA mRdama kriyaM ciDUpaM nijAmAnaM svayamevAnugavati,tayogazugapariNAmapratipAtaM ca na prApnote tattanIyaM. etacca trayodazaguNasthAnasyAMte javet 3. tato yatsUmakriyA yA api samubedA bhavati, akriyatvayogyaparamavizupariNAmanivRttizca na syAt tcc||43||l turtha, idaM tu caturdaze guNasthAne bhavati, tato jIvaH si iyAti 4. etaTyAnaM hi abAdhA'saMmohAdiliMgamadhyaM modAdiphalasAyakaM ca vijJeyaM. eSu ca dharmazuknadhyAna dayameva nirjarArthavAdAtyaMtarataporUpaM bodhyaM, prAttarA tu baMdhahetutvAnna tatheti sudRSTibhistayoH sarvathA parihAra eva kAryo'nyathA naMdamaNikArakaMDarIkAdivanmahAuHkhA. vAptiH syAt . yadi punazceto'ticaMcalatvAtkudhyAnamupaiti tathApi dhIradhIniH prasannacaMdrA| divattanivAraNe evAtmavIryolAso vidhayaH, sadhyAnayostu avyavachedenAnyAsaH kAryaH 5. tathA natsargastyAjyavastuparityAgaH, sa dvidhA bAhyo'dhyaMtarazca. tatrAdyo gaNazarIropadhyA. hAratyAgaH, dvitIyastu krodhAdikaSAyatyAgaH. nanu natsargaH prAyazcitteSUkta eva, kiM punaH For Private and Personal Use Only Page #447 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAma- rana jaNaneneti cetsatyaM, sa hi prAgaticAravizuSTyaryamuktaH, iha tu sAmAnyato nirja rArtha ityapaunaruktyaM 6. daM SAvidhaM tapo lokairanadhilakSyatvAt zAstrAMtarI yaizca samya ganAsevyamAnatvAt modaprAptAvaMtaraMgatvAdanyaMtarakarmaNAM tApakatvAcAnyaMtaramityucyate. // tyuktaM tapaHsvarUpaM // atha maprAptasya saMyamasya svarUpaM kiMciddaryate-saM mAmastyena yamanaM sAvadhayo gelyo nivartana saMyamaH, sa ca saptadazavidhastathAhi-paMcAzravA drmnn| paMceMjyininigrahaH kaSAyajayaH / / daMmatraya varatizce-timayamaH saptadaza vedaH // 1 // vyAkhyA AzravapaMcakaM prAtipAnA daladaNaM tamAdiramaNaM paMcamahAtratadhAraNamiyarthaH. teSAM va tAnAM svarUpaM cedaM-sAdhustrasAn sthAvarAMzca sarvAnapi jIvAna manasA vavasA kA. yena ca svayaM na haMti na cAnyairghAtayati nApi naMtamapyanujAnAti 1. tayA trividhatri| vidhanaMgakenaiva rAgadeSodhamAnamAyAlohAsyAyakalahAdibhiH prANAMte'pi mRSAvAda / For Private and Personal Use Only Page #448 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra syAtma prabodhaH // 445 / / / www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir navakti. mRSAvAdazcatu sadbhAvaniSedho 'sAvodbhAvana 2 matarAjadhAnaM 3 ga vacanaM ca 4. tatrAdyaM yathA nAstyAtmetyAdi, dvitIyaM yathA zyAmAkataM ulamAtra AtmA balAstha vetyAdi, tRtIyaM tu gavAderavAdizabdena kathanaM, caturtha ca kANasya kANazabde - naiva cAnidhAnamityarthaH tathA sAdhurupayuktaH san vividhavividhanaMgakenaiva jIva 1 tIrtha kara 2 svAmi 3 guru 4 radattaM svalpamapi vastu na gRhNAti tatra jIvA'dattaM sacittamucyate. svavinAzazaMkinA jIvena svAzritazarIrasyA'narpaNatvAt tadgRhNato jIvA dattaM, yA balAtpravAjyamAnaH ziSyo'pi jIvAsdattamityabhidhIyate 1 tathA pracittamapi yastu tIrthakarairnAnujJAtaM suvarNAdi tadgRhNatastIrthakarAdattaM 2. tathA tIrthakarairanujJAtamapi yasanAzanAdivastu svAminA na dattaM tadgRhNataH svAmyadattaM 3 tathA svAminA'nujJAtamapi yastu kenApi kAraNena guruNA niSidhaM, yathA jo mune yattvamidaM mA " For Private and Personal Use Only Page #449 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prbodhH| yAtma-| gRhIriti, tallonAdivazAdgRhNato gurvadattaM, tathA guroranAlocya naktAdikaM sujAnasya gurvadattaM bhavatIti 4. tathA sAdhuraSTAdaza vidhaM maithunaM na sevate, tatraudArikazarIraviSayaM maithunaM manasA svayaM na sevate. na cAnyAn tatsevane presyati,nApi sevamAnamanyamanumanya te. iti trayodAH , evaM vacasApi trayaH, kAyenApi trayaH sarva pyete nava jedAH, aadaari||446|| keNa yayAmI nedAH prAptAstathA vaikriyeNApi maithunena navadAHprApyaMte. sarve'pyete'mI aSTAdazeti / . tathA sAdhuH saMyamApakArakopadhivyatiriktasya sarvasyApi parigrahasya trividhatrividhagaMgakena riyAgaM karoti. saMyamopakArakopadhizca diyA audhikAragrAhe kazca. tatra yaH pravAheNa gRhyate kAraNe ca jujyate sa prAdhiko vastrapAtrarajoharaNAdizcaturda zAdibhedaH, yazca kAraNe sati gRhyate. kAraNe'kAraNe ca jujyate sa aupagrahikaH saMstArotta rapaTAdiranekavidhaH. etayoraughikopagrahikopadhyorviSaye'pi munimamatvaM na dadhAti.mamatvara. | hitatvAdeva ca saMyamayAtrArtha vividhamupadhiMdhArayaMto'pi munayo niSparigrahA eva, yamuktaM For Private and Personal Use Only Page #450 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- | na so pariggaho vutto / nAiputteNa tAzNA / / munA parigaho vutto / 2 vuttaM mahe. prabodhaH sinnaa||1||shtyaadi. ayavA muni'vyAdicaturSu mama vaM na karoti. tatra dravyata napadhyA dauzrAvakAdau vA. devato nagarapAmAdau manojhavasatyAdA vA, kAlataH zaradAdau divamAdau // 44 | vA, jAvataHzarIrapuSTayAdau krodhAdo veti 4.tathA mahAvatopayogitvA SaSTaM rAtrinojananivRttivatamapi munijiravazyaM dhArtha. rAtrinojanaM hicaturdhA-divA gRhItaM divA nuktaM 1 divA gRhItaM rAtrau juktaM zrAtrau gRhItaM digajuktaM 3 rAtrau gRhItaM rAtrau jukta miti.tatra divAzanAdikaM gRhItvA rAtrau tadasatau saMradaya punarditIyadine tuMjAnasya prayamo jedaH, zeSAstra yo'pi nedAH sugamAH.daM caturvidhamapinizi muktaM paMcamahAvatavighAtakatvAta svaparasamayeSu niSitvAdazakyaparihArakuMzvAdisUkSmajIvavadhatvAca vratibhiravazyaM parihartavyami tyuktaM paMcamahAvratapAlanasvarUpaM ||ath paMceMdriyanigrahasvarUpaM ythaa| etAni paMcamahAvratAni pAlayitumibanmuniH zabdarUpagaMdharamasparzaladaNeSupaMcasuviH / For Private and Personal Use Only Page #451 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- | payeSu rAgadveSaparityAgena zrotranetraghANajihvAspazanaladANAnAM paMcAnAmiMdriyANAM ko nigrahaM karoti. tathAhi-susvaramurajaveNuvINAvanitAdInAM zunaM. kAkakara ghUkarAsa gharaTTAdInAM tvazunaM zabdaM zrutvA 1 alaMkRtagajavAjivanitAdInAMzunaM. kubjakuSTivRkSa // 4 mRtakAdInAM tvazunaM rUpaM dRSTvA 2 caMdanakarpUgagurukastRrikAdInAM zubhaM. malamUtramRtakale varAdInAM tvazunaM gaMdhamAghAya 3 mastyaMDIzakarAmodakAdInAM zugaM. rUdapayuSitAnadArajalAdInAM tvazunaM rasamAsvAdha 4 aMganAtUlikAkUlAdInAM zunaM. pASA ekaMTakakarka gadInAM tvazunaM sparzamanu vaya 5 yadA iSTametanmametirAgamaniSTametanmameti dRSaM ca nadadhAti tadA krameNa zrotrAdIDiyanigraho pAvati. yadA punaH kasyaci sAdhobhuktagoga sya pUrvamIDitaharaNAdinA. anyasya ca kasyacikutRhalitayA iMdriyANyutAni bhavaMti tadA tene svA mAnuzAsitavyaH-parimiyamA juvaNa-masaMThiyaM vAhivAhiyaM dehaM // pariNazavirasA visayA / prArasi tesu kiM jIva // 1 // zyAdi. yaH pu. For Private and Personal Use Only Page #452 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- | naH sAdhuriMdriyANAM nigrahaM na karoti sa iha paratra ca mahAdu kha gAjanaM navet . a. prabodhaH | bAnvayavyatirekAnyAM jJAtadhamakathAMgoktaH kUmadayadRSTAMto yathA vArANasyA nagaryAH samIpe gaMgAyAM mRdaMgatIradahe gupteM'iyo dau kahapauvasataH,tA. vekadA sthalacArikI TikAdyAmiSArthinau drahAbahirnirgatau uSTazRgAlAnyAM ca dRSTau. tadA // 4 to jItau svakIyAM catuSpadI grovAM ca karoTimadhye saMgopya nizceSTau nirjIvAviva sthito. tato jaMbUkAnyAM punaH punarlolanotpAtanA'dhaHpAtanapAdaghAtAdibhiH kimapi virUpaM kartumazaktAnyAM kiMciddUre gatvaikAMte sthitaM. tadAnImagupteMdriyaH :kUrmazcApavyAta svapAdAna grIvAM ca yAvabAhirnicakarSa tAvattAnyAM sadyaH khaMDazaH kRto maraNaM prAptaH, ditIyastvacapalastAvabahukAlaM tathaiva sthito yAvattau zRgAlI bahu sthitvA zrAMtI anyatra gatau, tataH sa kUrmaH zanaiH zanairdigavalokaM kRtvoplutya sadyo dahe prAptaH sukhI jAtaH, zvaM paM. cAMgagopakakUrmavarapaMceMDiyagoptA javyAtmA sadAsukhI bhavet ;anyastu dvitIyakUrmavadchaH For Private and Personal Use Only Page #453 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH // 40 yAtma-| khI syAdato munibhiH paMceMDiyajaye yatno vidheyaH // sIMdriyajaye kUrmadayopanayaH // tadevamukta iMdriyanigraharUpaH saMyamaH // aya kaSAyajayasvarUpaM yathA-paMceMDiyanigrahitA sAdhuH krodhAdAdInAM caturNA kaSAyANAmanuditAnAmanudIraNena, nadayaM prAptAnAM | ca viphalIkaraNena jayaM karoti nirodhaM kuryAdityarthaH. kaSyaMte prANino'neti kaSaH saMsArastamayaMte gabaMti ejiriti kaSAyAste cakrodhamAnamAyAlogabhedAcatvArasteSAM catu. rNAmapi pratyekamanaMtAnubaMdhyAdayazcatvAro bhedAH, tatrAnaMtaM bhavaM bhramaNIyatvenAnuvanaMtIni anaMtAnubaMdhinaH krodhAdayo yeSAmudaye jIvaiH samyaktvaM na prApyate, prAptaM vA samyaktvaM vamyate 1. tathA nAsti sarvayApi viratirUpaM pratyAkhyAnaM vidyamAneSu yeSu te pratyAkhyAnAH, yeSAmudaye prAptasamyaktvAnAmapi jIvAnAM dezaviratirUpaH pariNAmo na jAyate, jAto vA'vazyaM nazyate. 2. tathA pratyAkhyAnaM sarvaviratirUpamAvRevaMtIti pratyAkhyAnAva raNAH, yeSAmudaye jIveH sarvaviratirna prApyate, prAptApi sA vinazyati. dezaviratestu na For Private and Personal Use Only Page #454 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- niSedhaH. 3. dona tathA sam ISajvAlayaMti parISahopasargopanipAte sati sAdhUnapi audayika nAva | mAnayaMti ye te saMjvalanAH, yeSAmudaye sati yathAkhyAtacAritraM na gavati, shesscaari||51|| trabhedAstu avaMti. 4. ete hi anaMtAnubaMdhyAdayaH kaSAyAH krameNa yAvajIvaM varSacatu. mAMsapadasthitikA narakatiryamarAmaragatiprayojakA ekAdazaguNasthAnasyAgrajAgaM samArUDhamapi sAdhu prapAtya punarmithyAtvAMdhakUpaprApakAH zudhAtmaguNaghAtakAH sarvAnarthamUlantA zva vidyate. ataH subudhimirete sarvathA na vizvasitavyAH kiMtvetannigrahe eva yatita. vyaM. naktaM ca-jAjIvavarisacanamAsa-pakagA narayatiriyanasyamarA / / sammANu sabavirazya harakAyaM caritaghAyakarA // 1 // jazna vasaMtakasAna / lahaz aNaMtaM puNovi pa. DivAyaM // na hu te vIsasiavaM / thovevi kasAyasesaMmi // 2 // tattamiNaM sAramiNaM / jvAlasaMgI esa nAvabo // jaM navanamaNasahAyA / zme kasAyA cazUMti // 3 // For Private and Personal Use Only Page #455 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prbodhH| ||4rshaa yAtma- ti. tadevamuktaH kaSAyajayarUpasaMyamaH // atha daMmatrayaviratisvarUpaM yathA-etatkaSA | yacatuSTaya nirjetA sAdhurmanovacanakAyadaMDatrayAdiramati guptitrayaM dadhAtItyarthaH, ihAgamo. ktavidhinA'kuzalakarmanyo nivartitAH kuzalakarmaNi ca pravartitA manovacanakAyaladANA yogAstisro guptaya ucyate, tatra manoguptau ciMtyamAnAyAM manaso.hi markaTabadati caMcalatvaM vidyate. yaktaM saMgha taruNo giriNo ya / laMghae laMghae jalanihiMvi / / ma surAsuraThANe / eso maNamakaDo koI // 1 // ata eva caitanmuninApi dujayaM sarvakarmaNAM baMdhe mukhyaM kAraga cAsti. tatastadamanaM kartu milanA muninA bahuvidhA asadbhAvanAH pariha ya dvAdazamApanAsu vizeSata yAdaraH kartavyo yena tAhaka caMcana. mapi cetaH sukhena svavazamAyAnIti 1. tathA vacanaguptA ciMyamAnAyAM sAdhuH svAdhyAyadANAdanyatra kAle prAyo mauna mevA| zriya tiSTati, cUhastAdisaMjhAmapi na karoti, tayAviSayojane tu sati satyamasa For Private and Personal Use Only Page #456 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma | tyAmRSA vacanaM bhASate tatra yavastupratiSTAzayAcyate tatsatyaM yathAsti jIvaH karttA goktA cetyAdi. de yatpunaH pratiSTAzayaM vinocyate tadevAsayAmRnA AmaMtraNAjJApanAdi, yathA jo devadatta idaM kArya kurvityAdi. iha satyamapi yat zro|| 493 ||| tuH priyaM niravadyaM ca javettadeva vacanaM brUte, priyasya sAvadyasya ca satyasyApi koghotpatijIvaghAtAdivacanarthahetutvenA'satyaprAyatvAttatparihAraM kurute, punaH prayojanaM vinA nidyapi vAtUla vadyathAtathA na brUte, paya satyamapi priyameva brUte, iti yaduktaM - nRpasacivenyanarAdI --stathaiva jalpayati na khabu kANAdIn // na ca saMdigdhe kArye | gAmavadhAraNa brUte || 1 || vyAkhyA - nRpo rAjA, sacivo maMtrI, inyanaraH zrImAn puruSaste prAdayo yeSAM te tAn yAdizabdAt sAmaMtazreSTisArthavAhAdIn tathaiva jalpayati prAyati, yathA te nRpatvAdinAvena saMti etAvatA nRpatiM nRpatiriti, maMviNaM maMtrIti, inyaM ibhya iti brUyAdityarthaH tathA cAcArAMgasUtraM - jayAvanne tahapa For Private and Personal Use Only Page #457 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH khatma | gArA tadappagArAhiM bhAsAhiM bUyA no kuppaMti mANavAra teyAvi tahapagArA tahApagArAhiM jAsAhiM nikhakhaM nAsikatti na ca kANAdiSvapi yaM nyAyo'nusarttavya i tyAha. na khabu kANAdIn kANAdinAmnA jalpayati, vyAdizabdAt kuSTikhaMja kubjacaurAdigrahaNaM yaduktamAgame -- taheva kANaM kAryaMti paMDagaM paMgati vA vAhi vA rogitti te coraMti nAvaetti.. // 454 // tathA saMdigdhe saMdeviSayI te kArye evamevaitadityevaMrUpAmavacAriNIM jASAM na brUte, kiMtu varttamAnayogameva brUyAdityarthaH, yaktaM khAnamsa na visAso / kajjassa parAyANi // tamhA sAhUNaM vaTTa - mANajogeNa vavadAroti // 1 // kiMca ete vhokA (bAlavRSaNAH ) dhUryatvayogyAH saMni, etAni dhyAmrAdiphalAni gadayogyAni saMti, ete vRkSAH staMgagArapaTTakazayyAsanAdiyogyA varttate. etAnizAli godhUmAdyannAni lavanayogyAni saMtItyevaMrUpANi vacanAni sAdhurna jalpati, sAdhuvacanA For Private and Personal Use Only Page #458 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma- nAM pratItipAtratvAdete vRSaNAdayo damanAdikriyAyAM prAptakAlA iti nizcitya zrotRpuH | prabodhaH ruSANAM tatra tatra damanAdau pravarttanena mahAraMgasaMjavAt , tathA pitRmAtRnaginyAdikha janAna he tAta he mAtarityAdisaMbaMdhazabdaina jalpayati, sAdhUnAmalaukikAcAraniSTatvena Hum laukikasaMbaMdhanASaNe'nadhikArAta. naktaM ca-damme vasahe khajje phale / thaMjAisamuci. e rukhkhe // gipne bhanne jaNayA / jaz sayaNevi na lavetti // 1 // atra punarvizeSa nacyate___rAjezvarAdyaizca kadApi dhImAn / pRSTo muniH kUpataDAgakArye / / astIti nAstIti vadena puNyaM / navaMti yadntavadhAMtarAyAH // 16 // vyAkhyA-rAjAno mAMDa likAH, IzvarA yuvarAjAH, AdizabdAdgrAmAdhipAdayaH, eniH kadApi kUpatamAgayoH, upaladANatvAt prapAsatrAgArAdInAM ca kArye, kUpAdIna kArayato mama puNyamasti na ve. | ti pRSTo dhImAna samyagAgamajho muniH kArayedaM kUpAdikamastyatra mahApuNyamiti, tathA For Private and Personal Use Only Page #459 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- mA kAsvimetannAstyatra svalpamapi puNyamiti nanyayApi na vadet . atropapattimAha prabodhaH -yadyasmAtkAraNAdasti puNya miti vadato jUtavadhaH syAt , zoSasamaye jalAzritasevA| lAdyanaMtakAyikAnAM pUtarazaMbUkamatsyamaMmUkAdInAM trasAnAM ca pratyadaM vinAzadarzanAta, matsyAdinAmapyanyo'nyaM jIvanadANAca. tathA nAsti puNyamiti vdtshcaaNtraaydossHsyaa||426|| t. bahUnAM pazupadimanuSyANAM tRSArtAnAM jalapAnavyavachedAta. tasmAnmaunamevAvalaMbana. yahA nedRzeSu laukikakAryeSu asmAkaM cASaNAdhikAra iti brUyAta. yamuktaM sUtrakRdaMgasUtre-tahA giraM samAraNne / ani purNati no vae // ahavA nabi puti / evame yaM pamahAnayaM // 1 // ThANadhyA ya je pANA / hanaMti tasathAvarA / / tesiM sArakaNAe / tamhA abitti no vae ||shaa jesiM taM navakappe / annapANaM tahAvihaM / / tesiM lA. jaMtarAyaMti / tamhA nabitti no vae // 3 // je adANaM psNmti| vahamibaMni pAgiNaM // je dANaM paDisehaMti / vittivyaM karaMti te // 4 // uhayovi na jAsati / a For Private and Personal Use Only Page #460 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma- vi vA nachi vA puNo / AyarahassahicANaM / nivANaM pAnaNaMti te // 5 // iti. | prabodhaH | | tathA dattasya puraH kAlikAcAkhi sukRtArthibhiH sAdhunirvipattAvapi satyameva vacojA SaNIyaM na punaSeti. yathA turamiNInagaryo kAlikAcAryANAM nAgineyena dattanAmnA mygni purohitena balAtvasvAminRpaM kArAgAre nikSipya svayaM rAjyanAraM bibhratA anyadAmA tRpreraNayAcAryasamIpaM gatenonmattatayA dharmAdhatayA ca sakrodhaM sAgrahaM zrIkAlikAcArya nyo yajhaphale pRSTe sati zrIgurudhairyamavalaMbya tasya puro yazo hiMsArUpo hiMsAyAH phalaM ca naraka iti satyameva ca proktavAn, na punaranyathA. tataH ko'tra pratyaya iti tena pRSTe sati sUriNoktaM tvaM saptame dine zvAnairnaditaH kuMnyAM pacyase. atrApi kaH pratyaya 3 ti tena punaH pRSTe sati guruNoktaM tasminneva dine'kasmAttava mukhe viSTA patiSyati.ta. to kruchana dattenoktaM tvaM kathaM mariSyasi ? guruNoktamahaM samAdhinaiva marttAsmi, mRto'| pi ca svarga gaMtAsmi. tadA dattaH sahuMkRtiH san tata nabAya sUri nijanaharudhdhvA svagR. For Private and Personal Use Only Page #461 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aatm-| hamAgatya samAdhinA prabannaM sthitaH, tataH sa datto matimohena saptamamapi dinamaSTamaM maprabodhaH nvAno'dyAcAryaprANaH zAMtikaM kurve iti viciMtya gRhAnirgataH, tadaiko mAlikaH puryA pra. vizana kAryAkulatvADAjamArge eva malotsarga kRtvA tatpuSpairAbAdayAmAsa. tAvattatraiva mArge // 45 // gabato dattasyAzvakhurodiptA sA viSTA mukhe patitA, tadA sa viSTAsvAdAcamatkRtaH san tatsaptamaM dinaM vijJAya viSamaH san pazvAnivRttaH, tadaitasya bahuvidhadurAcAreNa khinnairmU. lamaMtritarjitazatrunRpaH paMjarAniSkAsya rAjye sthApitaH. dattastu balAd badhyA rAjJe samarpitaH, rAjJA ca kuMnyAM prakSipyAdho miM prajvAvya zuno vimucya kadarthitaH san mRtvA narakaM gataH, AcAryAstu rAjAdinirbahumAnitAH // iti vAgguptau kAlikAcAryavRttAMtaH // evaM sanmunirvicanaguptirdhAryA. tathA kAyaguptau ciMtyamAnAyAM sAdhuH kAyotsargeNa - dmAsanAdinA vA zarIravyApAra niruNachi. tathAvidhe gamanazayanAdike prayojane tu jA. te sati zarIraM pravartayan pade pade mama zarIreNa mA ko'pi jIvo vadhaM prApnuyAdi. For Private and Personal Use Only Page #462 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma-| tyevaMrUpAM yatanAM ciMtayet, yatanAM vinA hi pratipadaM SaTjIvanikAyavighAtaH syAta. yaduktaM-gamaNAnisIyaNa / aTTaNagohaNanisaraNAzsu // kAyaM asaMvaraMto chaehaM. vi virAhana hotti // 1 // tadevamuktA kAyaguptiH 3, tamuktau ca nuktAstisro'pigu. // 4 // ptayaH, tataNanena ca jANitaH saptadazavidho'pi saMyamaH, tato dazavidhayatidharmasyAvaziSTAzcatvAro bhedAH satyAdayaH, tatra satyaM mRSAvAdaviratiladaNaM 9 zaucaM saMyamaMprati nirupalepatA niraticAratetyarthaH 7 AkiMcanyaM niHparigrahatvaM e brahmacarya sarvayA kAmakrIDAniSedhaH 10. zha keSAMcir3hedAnAM keSucidaMtarbhUtatve'pi pRthyagupAdAnaM spaSTapratipattyarthamityAdisu. dhiniH svayaM vinAvyamityukto dazavidho yatidharmaH, avaitasmin salame munidharme ni graMthai sarvathA pramAdaparihAro vidheya zyupadaryate-javasayasahassalahe / jAjarAmaraNasAgaruttAre // jazvammami guNAyara / khaNamavi mA kAhisi pamAyaM // 27 // vyA. For Private and Personal Use Only Page #463 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / / 460 // yAtma-| khyA-he guNAkara he guNavatsAdho vAnAM zatasahasreSu lakSeSu ulane tayA janmaja rAmaraNasAgarottArake evaM vidhe yatidharme daNamapi pramAdaM mA kArmidAnarthahetutvAttasye prabodhaH ti. kiMca-seNAvaI mohanivassa eso / suhANa jaM vigghakaro gharappA // mahArika sabajiyANa eso / kayAvi ko na ta pamAna // 7 // vyAkhyA-yadyasmAtkAraNAdeSa durAtmA pramAdo mohanRpasya senApanirvidyate, ata eva modAsukhAnAM vighnakaro'sti, vighnakara vAdeva ca sarvajIvAnAM mahAripurvidyate. tatastasmAdizAtaparamAmunibhiH kadA. vi eSa pramAdo na kAryaH / api ca-thovo'vi kyapamAna / jazNo saMsArakhavaNo jaNina // jaha so sumaMgalamuNI / pamAyadoseNa payavaho // 25 // vyAkhyA-stoko'pi pramAdaH kRtaH sana sAdhoH saMsAravarDano jaNitaH, yayA sumaMgalAcAryo munimanAka pramAdadoSeNa padayodhazcavinadhpAdayuga eva janma saMsApta zyarthaH.. etavRttAMtastvasmina jArate varSe paMcazataziSyapasthitaH sumaMgalo nAmAcArya prA. | For Private and Personal Use Only Page #464 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- | sIt . sa cA'pramattaH san sarvadA ziSye nyaH sUtrArthavAcanAM dadau. ekadA vAtAdivazAprabodhaH dAcAryasya kaTipradeze vedanA samutpannA, tato vAcanAdAnAyoDAtumazaknuvatAcAryeNa ziSyenya naktaM, aho gRhasthagRhAdyogapaTTamAnayata ? ziSyairapi gurutyAnIto yog||461|| paTTaH, tata AcAryeNa taM kaTIpradeze saMsthApya panhaMThikA baghA. tadA tadyogAdatIvasaMprAsasukhaH sana thAcAryastaM daNamapi na muMcatisma. tataH kiyadbhirdinaiH ziSyainaNitaM ja. gavan saMprati javabarIre sukhaM jAtaM, ato'yaM yogapaTTo gRhasthenyaH pratyarpaNIyaH, etatpramAdasthAnaM ca tyAjyaM, yataH stokenApi pramAdena vahvI saMsAravRddhiH syAditi. tadA sU. riNA jaNitaM yogapaTTadhAraNe kaH pramAdaH? ayaM tu mama zarIrasya sukhakArako sti. ta. taste vinItaziSyA maunamAlaMbya sthitAH. __zraya kiyatA kAlena sa sumaMlasUriH zrutopayogataH svAyuHsamayaM jJAtvA ekaM vi. | ziSTaguNaM ziSyaM sUripade sthApayitvA svayaM ca saMlekhanAM vidhAya kAlamanavakAMdana ti For Private and Personal Use Only Page #465 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH Atma-| Tatisma. tatastaiH ziSyaiH zunadhyAnopagatasya gurorniryAmaNAM kurvadbhirevaM jANitaMhe bhaga vaMtaH vratagrahaNAdAranya yatkimapi pramAdasthAnamAsevitaM tadAlocayata pratikramata ? tadA sUriNA yogapaTTadhAraNavyatiriktaM sarva pramAdasthAnamAlocitaM pratikrAMtaM ca. tataH shi||46|| dhyairuktaM svAmin yogapaTTadhAraNapramAdo'pyAlocyatAM? taddacanaM zrutvA sUriH kopAnalena prajvalito jAtisma are uSTA yUyamatidurvinItA yadadyApi yogapaTTAvaM mama dRSaNaM gRhNIya. tataste ziSyA guruM kupitaM jhAtvA vinayena naNaMtisma he svAminaH asmAkamaparAdha damadhvaM? asmAjirajAnadbhivatAmagrItikAvicanaM proktaM, ataH paraM naivaM vakSyA maH, atha taddacanena sarirupazAMtakopo jAtaH, paraM yogapaTTaviSaye dhyAnaM sthitaM, tena sa sUristatpramAdasthAnamanAlocya kAlamAse kAlaM kRtvA'nArya deze kUDAranagare meghasyasya rAjho vijayAnAmnyA devyAH kudA garnatvenotpannaH, prasavasamaye kaTiveSTitacarmapaTenabasaMpAda eva putro jAtaH, rAjhA tasya janmamahotsavaM kRtvA dvAdaze divase dRDharaya iti For Private and Personal Use Only Page #466 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma nAma dattaM tataH sa paMcadhAvIbhiH pAvyamAno yadASTavArSiko jAtastadA kalAcAryasamIsakalAnyAsaM kRtavAn krameNa sakalakalAkuzalo jAtaH, tatrApi saMgItazAstre vizeSato nipuNo banUva tadA dRDharathakumAraM saMgItazAstranipuNaM zrutvA bahavo gaMdharvAH svasvakalAdarzanArthaM tatrAgacchaMti, paraM saMpUrNa saMgItabhedAnajAnaMtaste kumAra cittaM raMjayituM na zaknuvaMti // 463 // tataH kumArastAnnirutsAdAn vilokya bahuvyadAnena saMtoSayati, te ca saMtuSTAH saM taH sthAne sthAne dRDharathasya kIrtti tanvaMti evaM sukhena kAlo gacchatisma itazca ye paM zataziSyAsteSAM madhye vizudhajJAnadarzanacAritradharA bahuvidhatapaH kAriNa AcAryAdayaH kecitsAdhavo vizudhyavasAyaivadhijJAnaM prApya tahalena svagurusvarUpaM vilokayato'nAryakSetre tAdRgavasthayA'vasthitaM svagurorjIvaM dRSTvA dhidhigpramAdAcaritaM yadekenApi pramAdeneha saMsAre jIvA asmadgurukhi bahutaraDuHkhanAjo javaMtItyAdi ciMtayatisma tata For Private and Personal Use Only Page #467 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma- steSAM madhye yaH sUristasya manasoLa vicAra. samutpannaH, yadi kenApyupAyenAyamasmadguru prabodhaH ranAryadotrAdihAnIyate tadaramiti. tataH sUrizmuM vicAraM sarvasAdhunyo nive ya ekasmai yogyasAyave vANAraM samAnAryadeze zughAhAraM durlana matvA tathAvidhadRDhanarasaMhananAna tapazcaraNazaktiyuktAna katipayAna sAdhUna sArye gRhI tvA tato viha ya pratigrAmaM vicaran AryakSetrAtparatAhAragaveSaNAmakurvanakrameNAnArya dete yAnaviSaye yatra kUmAgAranagaraM tatra samAgaya tatpAzvavArtani nadyAne prAsukanUmikAMpratilekhya iMDAyavagrahaM gRhIvA sthitaH tadA tanArayA tavyajanA tadadRSTapUrva sAdhusvarU. paM dRSTvA ke zme iticiMtayaMtaH mAdhumamopamAgaya pRcaMtima ke yUyamiti.sAdhubhiruktaM va yaM naTAH smaH. lokaNitaM yadi naTAstarhi nRpasamIpaM vrajata? yena javatAMyatheSTayanamA ptinavet. sAdhavo'vadana vayaM kasyApi samIpe na bajAmo, yo'smAkaM samIpe Agabati tasmai svanRtyakalAM darzayAmaH. tadA punarlokAH procuryadi yUyaM nRpasamIpe na vajiSyaya For Private and Personal Use Only Page #468 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma- tarhi kasya gRhe nojanaM kariSyatha? taiNitamamAni!janaM na kriyate, tataste sarve 'pi lokA vismitA jAtAH, kecit punaH sAdhUnpratilekhanAM pratikramaNAdikriyAM ca kurvato vIdaya pRcaMtisma yUyaM limidaM kuruya? sAdhuniruktaM vayaM nRtyasaMbaMdheiparizramaM ku. // 46 // maH, tataste lokAH svasthAnaM gatAH, eSAM pravRttizca puramadhye vistaritA. rAjApi kasyacinmukhAttA vArtA zrutvA vismitaH san teSAM svarUpaM dRSTuM tatrAgataH, tatra ca tAnsAghU na dRSTvA evamuvAca, ke yUyaM ? kutaH sthAnAtkasmai prayojanAya ca ha samAgatAH? mUri jagAda bho devAnupriya vayaM nA dUradezAdbhavatAM svakalAdarzanArthamihAgatAH smaH, tato nRpaH proce nRtyaM darzayata ? sUriNA jaNitaM yaH saMgItazAstre nipuNo bhavettasyAgre nRtyaM kurmaH, nRpeNoktaM mama putraH sarva jAnAti, guruNoktaM tarhi taM zIghamatrAnayata? tato rAzA narAn preSyAhUtaH kumAraH, so'pi zivikAmAruhya sadyastatrAgatya sAdhUnevamuvAca, / yadi yUyaM saMgItazAstrakuzalAstarhi tAvatsaMgItanedAna vadata? tadA sUriNA zrutAdiva For Private and Personal Use Only Page #469 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma-1 lAsarve'pi saMgItabhedAH kumArAgre proktAH, tAn zrutvA kumAro'tivismito manasi ciMtayatisma eSa kila sarvazAstravizArado naTAcAryo'sti, ganyaH ko'pi na vidyprbodhH| te. tato'dhunAsya nRtyasya kalA vilokyate. iti viciMya sa sAdhUnevamuktavAn , jo // 466 // naTA nRtyaM kuru ta ? yato bhavatkalAH parIdayaMte. yAcAryajaNitaM tAvannRyopakaraNAnyAnayata? kumAreNa svapuruSAnsaMpreSyAnAyitAni sarvANyapi nRyopakaraNAni. tata prA. cAditradhvani kurvabhiH pUrva madhurasvareNa tathAlApaH kRtA yathA taM zru vA sarve'pi lokAzcamatkRtAzcitralikhitA zva ca saMjAtAH, nato nRtyAraMbhe sUriretad dhruvakaM paNatimma. tadyathA-6i ki pamAyalaliyaM ! sumaMgalovana merisiM patto || kiM kuNimo aMvamyA / pamaraMti na amha gurupAyA // 1 // tadanaMtaraM caitatsUrigaNitameva vAkyaM marve sAdhavo'pi tArasvareNa patisma, vINAdikaM ca vAdayaMtisma. tadA kumAraH punaH punaH paThyamAnaM tadbuvakaM zruvA citta ciMtayAmAsa kimete jaNaMti? kaH sumaMgalaH ? For Private and Personal Use Only Page #470 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH / // 46 // yAtma- | kathaM ca tena pramAdo vihitaH? ityAdi. tato yAvatsa evamIhApohaM kata lamastAva | sadyo mUrga prApya nUmau patito hAhAvazca saMjAtaH, tadA nRpAditaH zItalopacAre kRte sati saMprAptacetanaH kumAraH svapUrva saMsmRya tAna pUrvaziSyAMzca dRSTvecaM vilapituM lamaH, aho muHkhamayo'yaM saMsAraH, aho karmaNAM vicitrA gatiH, yadiha saMsAre duSkarmodayajanyapramAdadoSeNaite jIvA bahuvidhaM suHkhamanuvaMti. ahamapi manAka pramAdAcaraNenezImavasthAM prAptaH, tadA kumAramevaM vilapaMtaM dRSTvA rAjJA ciMtitaM nUna mamInidhU tairmamAyaM kumAro grathilaH kRto'tomI haMtavyAH, tato rAjhA roSAtsevakAnAM tadvaMdhanAdeze datte sati kumAro jagAda he tAta zme hitakarAH parakAryakarA ataH pUjanayogyAH saMti, no vadhabaMdhanAdiyogyAH. tato rAjApi kumAravacanAtsAdhUnAM bahusatkArAdipratipatiM cakAra, tadanaMtaraM kumAraH sAdhUnekAMte samAdAyevaM provAca he devAnupriyA etadanA | ryakSetra lokA api anAryAH, zha samasya vArtApi na zrUyate, tato'dhunA mama kA For Private and Personal Use Only Page #471 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH ||4kssn|| Atma-| gatiH? tadA sUriruvAca yUyamAjiH sArdhamAgata ? yato javAM kAryasidhiH syAt . kumAreNoktaM bachapAdatvAdahaM calituM na zaknomi ato'gre kathaM me nirvAhaH? sUriNA caNitaM ete sarve'pi sAdhavo yuSmAsvAryadotraM prApteSu satsu samyag rItyA javavaiyAvRtta kariSyaMti. tavacanaM zrutvA kumArastatkAlaM pitroH samIpaM gatvA vijJaptiM cakAra. jo aM. banAta yadi vadAjhA bhavettarhi etasya mahAkalAcAryasya sArthe'haM kalAzikSaNArtha va. jAmi, tadA mAtApinagavUcatuH he putra vayaM tvaviyoga moDhuM na zaknumo'tastvametAnnaTA na haiva saMradaya kalAnyAsaM kuru ? kumAra jvAca javadbhiH satyamuktaM paramete videzino'smadravyAyagrAhakAH kathamatrAvatiSTaMta ? tasmAdicArAMtaraM muktvA mahyamAjhAMprayata ? yato'hameteSAM pArzve paripUrNa kalAnyAsaM kurve iti. tato mAtApitarau vasyA yAgrahaM mavAjhA dattavaMtA ArohaNArthaca kiyatsevakajanasaMyukAmekAM zivikAM dadatuH tadA hRSTaH san kumAraH zivikAmAruhya calitastatpRSTe ca sarve'pi sAyazcalitAH, krameNa te'nAryadeva For Private and Personal Use Only Page #472 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma | matikramyAryadetraM saMprAptAH, zivikA ca pazcAdAlitA, tataH sAdhavo mArgamadhyasthe kasmiH / bodha zcinnagare jidArtha gatvA zuSmAhAramAnIya mahAtapaH pAraNakaM cakruH, kumAreNoktaMbha tha mayA kiM karttavyaM ? sUriNoktaM yUyaM vrataM gRhNIta? tato gRhItaM tena vrataM, puurvnv||46|| ziSyAzca akhedena tasya vaiyAvRttaM cakruH, krameNa svagaNasthAH sarve'pi sAdhavo militA AnaMditAzca. tataH kumAro vratagrahaNAdArabhya yAvaGIvaM SaSTaM SaSTaM tapaH kRtvApramAdena saMyama prapAbyAvadhijJAnaM ca prApya krameNAyuHdaye samAdhinA kAlaM kRtvA navamagraiveyake devatvenotpannaH, tatazzyutvA mahAvidehe setsyati; anyepi te sAdhavaH saMyamaM samyagArAdhya kra. meNa samatinAjo jAtAH // ti pramAdopari sumaMgalAcAryadRSTAMtaH // amuM pramAdale. zojavaM vipAkaM nizamya saMsArabhIrunniH sAdhuniH sarvathA pramAdaparihAro vidheyH|| tha pramAdaparihAreNa saMyamapAlanodyatA munayo manonigrahArtha yA dadaza sadbhAvanA nAva: For Private and Personal Use Only Page #473 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma-| yati tatsvarUpaM kiMcid daryate-paDhamamaNica 1 masaraNaM 2 / saMsAro 3 egayAya 4 | annattaM 5 // AsuztaM 6 pAsava 7 / saMvaro ya taha niUrA e navamI / / 30 // prabodhaH logasahAvo 10 bohiya-dulahA 11 dhammassa sAyago arihA 12 / eyAna jAvaNA / jAveyavA payatteNaM // 31 // vyAkhyA-etA anityAdayo hAdaza nAvanA sudRSTibhiH // 40 // prayatnena sAvayitavyA aharnizamanyasanIyA zyarthaH, tabeda saMsAre mohAdivazAtsarva vastuSu viparyastadhiyo mUDhajanAH svAmitvadhanayauvanavapuAvaNyabalAyurviSayasukhava brajajanasaMyogAdijAvAna parvatottIrNamahAnadInIrapUrAniva prabalataravAtavAtodhUtadhvajapaTAniva nijepsitapradezasvenAvihArakArisamaMtAgakulAzritamadasrAvikaTataTamattamAtaMgakarNatAlAniva ghanapavanAhatapAdapaparipakapatraprakarAnivAticaMcalAnapi sarvadA niyasvarUpeNa jAnaMti, paraM tatvadRSTyA sarve'pyamI jAvA anityA na caiteSveko'pi niyo'sti, ye |kila paramAnaMdaprApakAH sadjhAnAdaya yAtmaguNAste niyA zyevaM yaciMtanaM sAprayamA: For Private and Personal Use Only Page #474 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma-nityajAvanA. nktNc-saamittnndhnnjuvvnn-ruuvblaanshtthsNjogaa|| azlolA ghaNapa vaNA-hayapAyavapakkapattava // 1 // zyAdi. aya dvitIyA'zaraNabhAvanA yathA-asmin lo ke mAtRpitRvrAtRgaginInAryAputra milanaTAdiparikare vodayamANe eva yadA mRyurakasmA. // 4 // dAgatya prANinAM jIvitavyamapaharati tadaikaM zrIjinadharma vinA'nyat kimapi zaraNaM nAsti, ityAdi yaciMtanaM sA'zaraNagAvanA. yauktaM-pinajAnanayaNinA-mANa paJcakamikamANANaM // jIvaM hara maccu / nahi saraNaM viNA dhammaM // 1 // atha tR. tIyA saMsArajAvanA-yatheha saMsAre caturazItiladAjIvayoniSu punaH punarjanmamara NAnyAzritya paribhramaNaM kurvANA amI saMsAriNo jIvAH karmodayavaicitryAtkadApi su. khinaH kadApi mukhinaH kadApi rAjAnaH kadApi raMkAH kadApi surUpAH kadApi kurUpAH, evaM vividhAvasthAmanujavaMti. eteSAmeva parasparasaMbaMdhaciMtAyAM punaH karmavazAt ku. beradattAdivadekasminnapi bhave mahAmuSkarmabaMdhahetavo'neke saMbaMdhAH saMjAyaMte, punarnAnA For Private and Personal Use Only Page #475 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH Atma-veSu tasmAddastugatyA ekAMtaDuHkhamayo'yaM saMsAro'tra hi mUDhA eva rajyaMti, na punastajJAna ityAdi ciMtanaM sA saMsArAvanA uktaM ca-jaha egaM muMcato / vyavaraM jAi taheva gato || gama ciramavirAmaM / namarova jIna javArAme // 1 // ityA di. iha kuberadattAvRttAMtastvevaM // 472 // mathurAyAM nagaryau kuberasenAnAmnI gaNikAsIt sA caikadA'bhinava garnayogAdatIvakhedaM prAptA. tatastananyA kuTTinyA tAM khinnAM dRSTvA tadvyApanodAya vaidyaH samAnItaH, tena ca nADIspaMdAdinA tAM nirujAM matvaivamuktaM yasyAH zarIre rogastu ko - pi nAsti, kiMtU dare'patyayugala musannamasti taddhetuko'syAH khedo vidyate tato vaidyaM visRjya sA kuTTinI putrIMpratyuvAca yaM garbhastava prANApahArako'sti yato na rakSa NIyaH, kiMtu pAtanayogya eva tadA vezyA proce'haM klezamapi sahiSye paraM mama garnA - ya kuzalamastu tatastayA vezyayA garbhavedanAM sahitvA samaye putraputrI rUpaM yugala prasU For Private and Personal Use Only Page #476 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH // 43 // yAtma-) taM. tadA punaH kuTTinI proce he putri etadapatyayaM tava navayauvanApahAri bhaviSyati, / thata enaM purISavatparityaja ? nijamAjIvikAkAraNaM yauvanaM ca rada? vezyA jagAda he | mAtaryadyevaM tarhi daza dinAni yAvahilaMbyatAM? pazcAdbhavaduktameva kariSye, tatastadanujhA. tA satI sA vezyA daza dinAni yAvatstanyadAnena tau bAlau samyakprapAlyaikAdazadine tayoH kuberadattaputraH kuberadattA putrI iti nAmanI kRtvA tannAmAMkite eva namemu. drike kArayitvA tadaMgulyoH sthApayitvaikasyAM dArupeTAyAM tau bAlau pradipya saMdhyAyAM ya munAyAH pravAhe tAM peTAM pravAhayAmAsa. tataH sA peTA jale vastI krameNa divasodaye zauryapuradvAre saMprAptA, tatra ca snAnArthamAgatau dAvinyaputrau tAM peTAmAgabaMtI vilokya sadyo gRhItvA tanmadhye ekaM bAlamanyAM bAlikAM ca dRSTvA tayorekena putrArthinA bAlo gRhIto'nyena putryarthinA tu bAlikA gRhItA. evaM tadapatyadhyaM samAdAya svasvapallyai | dattaM, muSkiAlikhitAdArAnusAreNaiva ca tayornAmadheyaM kRtaM.tatasto kuberadattakuberadattA. For Private and Personal Use Only Page #477 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH Atma-| khyau bAlau tayormahenyayogRhe'tiyatnena varSamAno yauvanAvasthAM prAptau. tadA tayo - layostau mahenyau anurUpatAM matvA tayoreva parasparaM pANigrahaNamahotsavaM cakratuH, tata. stau vadhUvarau ekadA sArIpAsakrImAM kartumupaviSTau. tadA kuberadattahastAtsA nAmAMkita. // 44 // muSkiA kathamapi niHsRtya kuberadattayA agre nipatitA, tatastayA tAM mudrikA svamuH dikayA saha tulyAkRtimekadezaghaTitasadRgghaTitAM sadRzanAmAMkitAM ca dRSTvA manasi ku. beradattaM svatrAtRtayA nizcitya tanmudrikAdhyaM kuberadattasya haste nidiptaM. tadA kuberadatto'pi tahilokanAttathaiva tAM nijalaginI nizcityAtIvaviSAdaM prAptaH, tato dAvapi nija vivAhakAryamakArya manvAnI saMdehanivAraNArtha nijAM nijAM mAtaraMpati zapathaM da tvA'tyAgraheNa svasvarUpaM papracatuH, tadA mAtarau tayoragre maMjUSAprAptitaH samAranya sarvama pi vRttAMtaM kathayAmAsatuH. ____ tataH kuberadatto mAtApitaraupratyuvAca yuvAnyAmAvAM yugalajau jJAtvApi kimida For Private and Personal Use Only Page #478 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhAtma- | makArya kRtaM? tAvUcaturnavato'nurUpaM kanyAM tasyA anurUpaM varaM cAnyamalabdhvA sdRshlaaprbodhH| vaNyAdiguNayuktayornavatorevAnyo'nyaM vivAhaH kRtaH, paramadyApi kimapi vinaSTaM nAsti, yato yuvayorekaM karapIDanameva jAtamasti, na ca maithunakarma, tasmAttvaM viSAdaM mAkArSIH, ngn navato'parakanyApANigrahaNaM kArayiSyAvaH, kuberadattenoktaM navadacanaM pramANaM, paramadhunA tu ahaM vyavasAyArtha videzaM gaMtumiDAmi, ato mahyamA prayataM ? tatastAbhyAmanujhAtaH kuberadattastaM vRttAMtaM svanaginyai nivedya bahUni krayANakAni samAdAya daivayogA tvotpattisthAnamathurAnagarI yayau. tatra sa pratyahaM vocitaM vyApAraM kurvana ekadA kuto'. pi duSkarmayogAdaddhRtarUpazAlinI svamAtaraM kuberasenAM vezyAM vIdaya kAmapImitaH san tAM bahudavyadAnena svapatnIkRtya sadaiva tayA saha vaiSayikaM sukhaM buluje. tatra ca krameNa tasyaikaH putro jAtaH. ___ atha zauryapure sA kuberadattA tu mAturmukhAnmUlataH svakIyAM tAM pravRttiM zrutvA sa. For Private and Personal Use Only Page #479 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- dyo vairAgyaM prAptA satI AryAsaMyoge dIdAM gRhItvA bahUni mahAtapAMsi kRtvA vizughApo dhyavasAyayogAdaspenaiva kAlenAvadhijJAnamupArjamAsa. tataH sA sAdhvI avadhijJAnabale. na svabhrAtuH svarUpaM vilokayaMtI mathurAyAM taM svamAtrA saMlamaM putrasahitaM ca vIkSya ka. // 46 // magati dhikkurvANA svabaMdhumakarttavyamahApApapaMkAtsamuttu svayaM mathurAM sametya kuberasenAvezyAyA eva gRhaM gatvA dharmalAzIrvAdadAnapUrvakaM tatpAce nivAsasthAnamayAcata. ta dA kuberasenApi tAmAryA natvaivaM jagAda, he mahAsati ahaMpaNAMganApi sAMpratamekartRsaM. yogAnizcitaM kulastrI asmi tasmAttvaM sukhena mama gRhAsanaM nivadyamAzrayaM gRhItvA'smAn sadAcAre pravarttaya ? tataH kuberadattA svaparikareNa saha taddattopAzraye sthitA. a. tha sA vezyA pratyahaM tatrAgatya taM bAlaM sAdhvyAH purato buvaMtamamuMcata, tadA sAvasarajhA sAdhvI nattaratra lAnaM vijJAya taM bAlamevamullApamAmAsa, he bAlaka tvaM mama brAtAsi | 1, tvaM mama putro'si 2, tvaM mama devaro'si 3, tvaM mama bhrAtRvyo'si 4. tvaM mama pi. For Private and Personal Use Only Page #480 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhana yAtma-| tRvyo'si 5, tvaM mama pautro'pyasi 6. hai. tathA yaste pitA sa me jAtA 1, pitA 2, pitAmahaH 3, bhartA, putraH 5, zvasuro'pi ca 6, bhavati. tathA yA tava mAtA sA mama mAtA 1, pitAmahI 1, vrAtRjAyA 3, vadhUH // 4 // 4,zvazrUH 5, sapalyapi 6, bhavatIti. tataH kuberadatta ekasmin dine tavacanaM zrutvA vismitaHsantAMprati jagAda hethArya punaHpunarihagayuktaM kiM nASase? sAdhvI procenAhamayuktaM bravImi, yato'yaM bAlo mamaikamAtRkatvAdmAtA 1, martuH putratvAcca putraH 2, mama ja. olaghutrAtRtvAca mama devaraH 3, mAtuH putratvAnmama bhrAtRvyaH 4, mama mAtRpatetRtvA tvAnmama pitRvyaH 5, matsapatnIputrasya putratvAnmama pautraH 6, evaM bAlena saha svasyAH SadasaMbaMdhAna darzayitvA punarUce yo'sya bAlasya pitA sa mama ekamAtRkatvAcAtA 1, mama mAtRbhartRtvAca mama pitA 2, matpitRvyasya pitRtvAnmama pitAmahaH3, prAgmama pariNetRtvAnmama bhartA 4, matsapatnIputratvAnmama putraH 5, mama devarasya pitRtvAnme zvasuraH 6. caM For Private and Personal Use Only Page #481 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prbodhH| Atma- bAlasya pitrA kuberadattena saha svasyAH SaT saMbaMdhA nktaaH|| punaH proce yA'sya bA lasya mAtA sA matprasavakartRtvAnmamApi mAtA 1, matpitRvyasya mAtRtvAcca me pitAmahI 2, majjAtuH patnItvAnmama vrAtRjAyA 3, matsapatnIputrasya dAratvAnme vadhUH4, mnyjaa||5|| kRtvAnma vayaH 5, madbhatAda tRtvAnme zvazrUH 5, madbharturditIyakalatatvAnmama sapatnI 6. ete hi bAlasya mAtrA kuberasenAvezyayA sahAtmanaH SaTa saMbaMdhA darzitAH, enametAnaSTAdaza saMbaMdhAnivedya sAryA tatpratyayArtha svayaM vratagrahaNAvasare rakSitAM svanAmAMkitamudrikAM kuberadattAya arpayAmAsa, tataH kuberadatto'pi tAM dRSTvA sarvasaMbaMdhaviruStAM vijJAya sadyo vairAgyaM prApyAtmaniMdAM kurvan svazudhyartha pravrajyAM jagrAha, mahAtapAMsi ca kRtavAn . tathA kuberasenAvezyApi tatpravRttizravaNAtpratibuchA satI zrAdharmamaMgIcakAra. tataH kuberadattA sAdhvI zvaM ta. chAraM kRtvA svapravartinyAH pArzva yayau, krameNaite sarve'pi jIvAH svadharma samyagArAdhya sadgatinAjo jAtAH // zyaSTAdazasaMbaMdhopari kuberadattadRSTAMtaH // ete hi eka navamAzriya For Private and Personal Use Only Page #482 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- ) saMbaMdhA darzitAH, anekAvApedayA tu prAyaH sAMvyAvahArikajIvAnAme kekopi saMbaMdho'ne prabodhaH kazaH saMjAtaH, tathA coktaM zrImadbhagavatyaMge dvAdazazatasya saptamoddezake-'ayaNaMnaMte jIve sabajIvANaM mAztAe' ityAdi. zdamatra tAtparya-he jagavan ayaM jIvaH sarvajIvAnAM // ygen mAtRtayA pitRtayA brAtRtayA bhaginItayA jAryAtayA putratayA snuSAtayA'stiyAvarikatayA ghAtakatayA vadhakatayA pratyanokatayA pratyAmitratayA rAjatayA yuvarAjatayA yAvatsArthavAhatayA dAsatayA preSyatayA bhRtakatayA nAgagrAhakatayA zidaNIyatayA deSatayA cotpannapUrvaH, ? ti gautamena pRSTo nagavAnAha haMteti gautama! anekazo'thavA'naMtakR. | tva utpannapUrvaH evaM sarve jIvA apiasya jIvasya mAtrAditayAnekazo'naMkRtvovA natpannapUrvA iti 3. atha caturthI jAvanA-yathAsmina saMsAre ekAkyeva jIva natpadyate, eka eva ca vidyate, ekAkyeva punaH karmANyapyupArjayati, tatphalAnyapieka eva bhuMkte. tattvavR. tyA ekaM zrIjinadharma vinA na ko'pyanyaH svajanAdiH sAhAyyaM vidadhAti, zyAdiciM. For Private and Personal Use Only Page #483 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma- tanamekatvanAvanA, yaduktaM-ko kammAz samaM / jaNeza taMja phalaMpi tassiko / / prabodhaH zkassa jammamaraNe / paranavagamaNaM ca kassa // 1 // ityAdi. 4. atha paMcamIanya tvanAvanA-iha yathAtmapradezaiH gADhaM saMbadhazcirakAlaM manojISTAzanapAnAdijibahudhA // 4 // lAlitasvazarIramapi vastugatyAnyatvAprAMte prANinaM nAnugati, tarhi bahitAnAM dhanakanakAdyaparavastUnAM kA vArtA ? tasmAdekamAtmadharma vinA sarve'pyamI jAvA anye saMtIsyAdiciMtanamanyatvanAvanA. yauktaM ciralAliyaMpi dehaM / jaz jIyamaMtaMmi nANuvadeza / / tA taMpi hoina / ghaNakaNayANa kA vattA // 1||api ca-annaM maM kumaMbaM / pannA labI sarIramavi annaM // motuM jiANadadhammaM / na javaMtaragAmina a. noti // 2 // atha SaSTI azucitvanAvanA yathA-zha rasarudhiramAMsamedAsthizukramajhAmayaH, zleSmamalamUtrAdipUritazcarmAtaritasnAyujAlapariveSTitaH sarvadA RmirujAgaMmu. padAdisamAkulaH tattvadRSTyA ciMtyamAno mahA'zucirayamaudArikaH zarIraH sad tameka For Private and Personal Use Only Page #484 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH // 481 // yAtmamAtmadharmaM vinA kathaM zudhyati ? na kathamapIti tAtparya. ye tu kecidasyaivaMvidhadehasya kevalaM jalAdinA zuddhimiti te tatvavimukhA jJAnina evetyAdi yaciMtanaM sAzucitvAvanA. uktaM ca- meyavasareyamalamutta - pUriyaM cammavediyaM tatto // jaMgamamiva vacca / kada eM sunae dehaM // 1 // iti vyaya punastaM lavaikA likaprakIkAnusAreNa tavarIrasyaiva garbhAdhAnAdAranya kiMcidvizeSato'zucitvasvarUpaM darzyatetra tAvatstriyA nAbheravastArapuSpa nAlikA kAraM yannAmIddayaM tasyAdhastAdadhomukhI jUtapadmakozAkArA jIvotpattisthAnasvarUpA yonirbhavati, tasyA vyadhaH pradeze yAbhramaMjarItulyA mAMsasya maMjarI javati, sA ca Rtusamaye sphuTitA satI zoNitalavAnmuMcati, tataH sA yadA kozakArAM yoniM pravizati, puruSasaMyogAta zukramizritA ca bhavati, tadA yauni rjIvotpAtayogyA jJAninirjalitA, tatra ca dvAdazamuhUrttAni yAvatte zukrazoNite . vidhvastayo nikatvamamujjavataH, tata UrdhvaM tu vidhvastayonikatvamupagataH, tasmAd hA For Private and Personal Use Only -ta Page #485 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pa Atma- dazamuhUrttamadhye eva tatra jIva natpadyate, na tu parataH, sa cotpattiprathamasamaye tadaivaikatra militaM pituH saMbaMdhi zukraM mAtuH saMbaMdhi zoNitaM cAhAratvena gRhNAti ayameva ca najayAhAra nacyate, sa cAparyAptAvasthAyAM bhavati, tato yadA paryApto bhavati tadA ta sya garnasthasya lomAhAra eva syAt , atha tajIvAzritaM zukrazoNitadravyaM saptadinA. ||shnshaa ni yAvatkalalaM javati, tata saptadinAni yAvabubudasvarUpaM bhavati. tataH prathamamAse kapalapramANA mAMsapezI jAyate, dvitIyamAse saiva ghanA mAMsapIDikA javati. tRtIyamAse mAturdohadaM janayati, caturthemAse mAturaMgAni pIDyati, paMcame mAse sa jIvastasyA mAMsapiMDikAtoMkuravatpANidayaM pAdadvayaM mastakaM cetyetAna paMcAvayavAna niSpAdayati, SaSTe mAse pittaM zoNitaM ca niSpAdayati, saptame mAse sapta zatAni snasAH paMcazatAni mAMsapezInavadhamanInADIvizeSAna sArvatrikoTiromakUpAMzca niSpAdayati. aSTame mAse ISadUnaniSpanno javati, navame mAse ca suniSpannasamastAM For Private and Personal Use Only Page #486 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma-gopAMgo navati kiMca garbhAvasthAyAM mAtRjIvarasa haraNI putrajIvarasaharaNI ceti dve nAprabodhaH Dyau staH, tayormadhye yAdyA mAtRjIvaprativA satI putrajIvaspRSTAsti, tayA putrajIvo mAtRyuktanAnAvidharasavikRtInAmekadezena saha najayAhAraM gRhNAti, dvitIyA tu putra // 483 // satI mAtRjIvaM spRSTavatI, tayA punaH sa jIvaH svazarIraM cinoti, na punastadavasthAyAM kAvalikAhAraM gRhNAti nApi ca uccAraprazravaNAdayastadAnIM tasya saMjavaMti yatpunastadAdAra'vyaM sa gRhNAti tatsvasya zrotrAdipaMceMdriyatayA'sthimA kezaromanakhatayA ca pariNamayati. punargarbhastha jIvo jananyAM zayanaM kurvANAyAM svapiti, tasyAM jAgRtyAM ca jAgartti tasyAM sukhavatyAM sukhIjavati, duHkhavatyAM ca duHkhamanu navannivasa ti tato navame mAse'tikrAMte vA varttamAne vA'nAgate vA mAtA strI 1 puruSa 2 napuMsaka 3 kviMM 4 rUpANAM caturNAM madhye'nyatamaM prasUte, tatra zukAlpatve zoNitAdhik strI jAye, pariye tu puruSaH syAta, hayoH sAmye ca napuMsako javet, kevalazo For Private and Personal Use Only Page #487 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma- NitasamAyoge tu nirjIvamAMsapimarUpaM vivaM syAditi. prabodhaH ___kazcitpunarjaturAvitaprakRtapApAninutaH san vAtapittAdidUSite devAdistaM. gite vA garne dAdA varSANi niraMtaraM tiSTati, zyaM ca garnasya avasthitirasti. kAya sthitiH punarnarANAM garnasya caturviMzativarSANi. tathAhi-kazcijIvo hAdaza varSANi garne sthitvA tadaMte ca mRtvA tayAvidhanuSkarmavazAttatraiva garbhasthakalevare samutpannaH pu. nadizavarSANi jIvastiSTatItyevaM caturviMzativarSANi natkarSato garnavAso bhavatIti.tiryagjIvastu tirazvInAM garne natkarSato'STavarSANi tiSTati, tataH paraM tasya vinAzaH prasavo vA syAditi. nanu strINAM ga!tpattiyogyatvaM puruSANAMca garnAdhAnayogyavIryayuktatvaM ca kiyatkAlaM yAvadbhavatIti ceccyate-paMcapaMcAzavarSANi yAvatstrINAM yoniramlAnitvAgarna gRhNAti, tataH paraM tu vArtavA'jAvAtpramlAyati. yaduktaM nizIyacUrNI-zlIe | jAva paNapannA vAsA na pUrayaMtI tAva amiliyANA ya joNi AttavaM bhavati garna ca | For Private and Personal Use Only Page #488 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma- | gRhNAtItyarthaH, paNapannavAsAe puNa kassazyAttavaM bhavati na puNaganaM giehara. paNapa nAe paranaM no attaM ca gambhaM giehatti. tathA paMcasaptativarSANi yAvatpuruSo garnAdhA nayogyavIryayukto bhavati, tataH paraM tu prAyeNaitAhagavIryavivarjitaH syAta, yduktN-p||4 // NapannAipareNa / joNI pamilAie mahiliyANaM // paNahattarie parana / hoz avIna naro pAyaM // 1 // idaM hi varSazatAyuSo janAnAzritya dRSTavyaM, varSazatAtparato varSaza tayaM trayaM catuSTayaM cetyAdiyAvapUrvakoTiAsAM strINAmAyurnavati tAsAM sarvAyuSo'rDa yAvadyonitvena garnadhAraNasAmarthya bhavati, puruSANAM tu sarveSAmapi pUrvakoTiparyaMtasya khA| yuzcaramo viMzatitamo nAgo'bIjo navati, pUrvakoTeruparisthitInAM tu yugalikatvena | sakRtprasavadharmatvAdavasthitayauvanatvAca nAyaM niyama ti. tathA iha zarIre trINi mAtuH saMbaMdhIni aMgAni saMti, tathAhi-mAMsaM 1 zoNitaM 1 mastakanejakaM ca 3. trINi pituH saMbaMdhIni aMgAni, tathAhi-asthi 1 asthimajjAzkezazmazruromanakhAni3 For Private and Personal Use Only Page #489 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- ceti. patha punardehasyaiva pRSTakaraMDakaprabhRtyavayavasaMkhyAdikaM pradarzyate-tatra tAvanmanuSya prabodhaH zarIre pRSTavaMzasya aSTAdazasaMkhyA graMthirUpAH saMdhayo bhavaMti, teSu cASTAdazasu madhye dvAdazasaMdhinyo dAdaza paMzulikA nirgaya nanjayapArthAvAvRtya vadaHsthalamadhyavartyasthi lagitvA pallakAkAratayA pariNamaMti, tathA tasminneva pRSTavaMze zeSaSaT saMdhibhyaH SaT pNshu||46|| likA nirgatya pArzvayaM cAvRtya hRdayasyojayato vadAHpaMjarAdadhastAt zithilakukSerupa riSTAtparasparA'saMmilitAstiSTaMti, ayaM tu kayAha jhyucyate. tathA zarIre he yAMtre bhavataH, pratyeka paMca paMca vAmapramANe prAMtre navataH, tayormadhye eka sthUlamanyattanukaM, tatra yatsthUlaM tenoccAraH pariNamati, yatpunastanukaM tena prasravaNaM pariNamati. tatheha zarIre do pAjhe javataH. dakSiNo vAmazca, tatra yo dakSiNaH sa duHkhakArIpariNAmaH, yastu vAmaH pAvaH sa sukhakAripariNAmaH, punarasmina zarIre SaSTyadhika zataM ( 160 ) saMgha yo avaMti. aMgulAdyasthikhamamesApakasthAnAni saMdhaya nacyate, punaH saptAdhikaM zataM For Private and Personal Use Only Page #490 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra maprabodhaH 11809 11 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 101 ) saMkhApikAdIni marmANi saMti tathA puruSasya zarIre sapta zatAni nAji - prajAvAH snasA navaMti, tatra SaSTyadhikaM zataM zirA UrdhvagAminyo nAbherAjya mastakaM yAvadgacchaMti, tAzca rasadaraNA jacyaMte, tAsAM cAnupaghAte sati zrotracakurghANa jihvAnAM balamullasati, upaghAte ca sati zrovAdInAM balaM dIyate, tathA SaSTyadhikaM zatameva cAnyAH snasA dhogAminyaH pAdatalamupagatA javaMti, tAzcAnupaghAte sati jaMghA - balakAriNyaH, upaghAte tu zirovedanAMdhatAdIni kurveti tathA SaSTyadhikaM zatameva ca gudApraviSTAH snasA javaMti, yAsAM balena vAyurmUtraM purISaM ca prANinAM pravarttate, etAsAM vighAte tu zasi pAMurogo malamUtravAyunirodhazca navati, tathA SaSTyadhikaM zatameva cetarAstiryaggAminyaH zirA hastatalamupagatAH saMti, tAzcAnupaghAte sati bAhubalakA riya upaghAte tu pArzvapRSTikudivedanAH kurvati, tathAnyAH paMcaviMzatizirAH zleSmadhAriNo navati, ztarAH punaH paMcaviMzatireva zirAH pittadhAriyo navaMti. daza ca zi For Private and Personal Use Only Page #491 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma-| rAH zumAkhyasaptamadhAtudhAriNyo bhavaMti. jhaM nAciprajavANi saptazirAzatAni (900) . puruSasya zarIre vaMti, strINAM tu triMzatA nyUnAni, napuMsakasya punarvizatinyUnAni syuH. tathA'smina zarIre navazatAni asthibaMdhananADyo bhavaMti, nava ca rasavahA dhm||4 // nInADyaH syuH, tathA zmazrukezaivinA navanavatiladaromakUpA bhavaMti, taistu saha sAAstisraH koTayo romakUpAnAM jAyaMte, tatra zmazrUNi kUrcakacAH, kezAstu ziroruhA iti. tayA mukhAnyaMtaravartimAMsakhaMDarUpA jihvA daiyeNAtmAMgulataH saptAMgulapramANA javati, toTye tu magadhapradezaprasidhena palena catvAri palAni bhavati. adimAMsagola. kau tu he pale. zirastu asthitlakhaMDarUpaizcaturbhiH kapAlairniSpadyate, grIvA punazcaturaM gulapramANA bhavati, mukhe cAsthikhamarUpA daMtAH prAyeNa hAtriMzatsaMkhyA avaMti, hRdayAMtarvArttamAMsakhamaM tu sAIpalatrayaM bhavati, vadotargaDhamAMsavizeSarUpaM kAleyajaM punaH paMca | viMzatipalAni syAta . tathA zarIre mUtrasya zoNitasya ca pratyekamADhakaM sarvadaivAvasthi For Private and Personal Use Only Page #492 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- | taM bhavati, vasAyAstva DhakaM, marmuliMgasya prasthaM, purISasya prasthaSaTakaM, pittasya zleSmaprabodhaH | pazca pratyekaM kuDavaH, zukrasya tva:kuDavaH sarvadAvasthito bhavati. etacADhakaprasthAdimA naM bAlakumArataruNAdInAM doyasaInapasara 'tyAdikrameNAtmIyahastamAzrityAnetavyaM. // naktaM ca-dovasaIyo pasaI, dopasazca sezyA, catArisezyA kulana, cattArikulayana paDo, cattAripaDA pADhayaM, cattAriyADhayo doNoztyAdi.dhAnyabhRdavAGmukhIkato hasto'stItyucyate. agre yathAsUtramartho bodhyaH, inamuktamAnAca zukrazoNitAdInAM yatra hInAdhikyaM bhavati tatra vAtAdidRSitatveneti jJeyaM. tathA puruSasya zarIre paMca koTakAni navaMti, striyAstu SaT, punaH puruSasya dvau kau~, cakSuSI, he ghANe, mukhaM, pAyurupasthazcetyevaM nava zrotrANi syuH, striyAstu etAnyeva stanayugalasahitAni ekA. daza navaMti, etAni manujagatimAzritya bodhyAni, tiryaggatAvajAdInAM vistaninAmekAdaza zrotrANi, gavAdInAM tu catuHstaninAM trayodaza, sUkaryAdInAmaSTastanInAM saptadaH | For Private and Personal Use Only Page #493 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- za, daMhi nirvyAghAte bodhyaM, vyAghAte punarekastanyA ajAyA daza, tristanyA go prabodhaH zvachAdazeti. ___ tathA puraSasya zarIre paMcazatAni mAMsapezyo bhavaMti, strINAM viMzatA nyUnAni, HORI napuMsakasya punarvizatyA nyUnAni syuH. tathAyaM zarIro'nekeSAM mahArogANAmutpattisthA | namasti, tatra saMsArasthasarvarogasaMkhyA yathA-paMcevaya koDIna / lakA aDasahi sahasa navanavaI // paMcasayA culasII / rogANa hu~ti saMkhAnatti // 1 // ityevamasthyAdisaMghAta rUpe vividhavyAdhikulAkule'smin zarIre kiM tatvarUpataH zucitvaM? na kiMcidapIti jA. vH||1|| atha saptamI yAvAvanA yathA-zha saMsAre jIvA mithyAtvAviratikapAyayogairAzravaiH pratisamayaM zubhAzubhakarmapujalAn gRhaMti. tatra yeSAM puNyAtmanAM cittAni nityaM sarvasatveSu maitryA, guNAbhyadhikeSu pramodena.avinIteSu mAdhyasthyena, akhi teSu ca karuNayAvAsitAni saMti te zujakarmANi yeSAM punarmanAMsithArta raudradhyAna mithyA For Private and Personal Use Only Page #494 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- | tvakaSAyaviSayaiH sarvadAkrAMtAni saMti te'zubhakarmANi banatItyAdiciMtanamAzravajAvanA. | prabodhaH uktaM ca-mibattAvirazkasAya-jogadArehiM jehiM aNusamayaM / iha kammapuggalANaM / gahaNaM te AsavA huMtitti // 7 // yathASTamI saMvarajAvanA ythaa||41|| zha mithyAtvAdInAmAzravANAM samyaktvAdigiryoganirodhaH sa saMvara nacyate,sa ca sarvato dezatazceti vidhA, tatra sarvataH saMvaro'yogikevalinAmeva syAt, dezataH pu. narekadivyAdyAzravarodhinAM bhavati, sa punaH pratyekamapi 'vyagAvabhedato dvidhA, tatrAtmani AzravAjAyamAnasya karmapudgalAdAnasya yatsarvadezAnyAM bedanaM sa dravyasaMvaraH, yastu javahetukriyAyAstyAgaH sa jAvasaMvaraH, evaM svarUpasyAzravavirodhinaH saMvarasya ciMta. naM sA saMvaranAvanA. naktaM ca-yAsavadArapihANaM / sammattA hi saMvaro ne // pi. hiyAsavo hi jIvo / sutariva tare navajalAhiti // 7 // atha navamI nirjarAnA vanA, yathA-zha saMsAre prAbadhAnAM karmaNAM tapasA niHkarttanaM nirjaretyucyate, badhyaH / For Private and Personal Use Only Page #495 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH Atma-| mAnakarmaviSayaH saMvaraH, prArabaSkarmaviSayA ca nirjaretyanayornedaH, zyaM ca dvidhA, sakA. mA akAmA ca, tatra sakAmA dAdazadhA. bAhyasyAbhyaMtarasya ca tapasaH pratyekaM pamneda svAt . te bhedAstu prAgyatidharmAdhikAre vyAkhyAtA eveti na punarvyAkhyAyaMte. yaM ||4eshaa hi dvAdazavidhAvi nirjarA viratipariNatAnAM bhavati, taireva karmadayArtha svAbhilASeNa kriyamANatvAt . akAmA tu viratipariNAmarahitAnAM zeSajaMtUnAmanabhilASeNaiva zIto. SNahatpipAsAdeH sahanAjAyate, evaM vidhAyA nirjarAyAcitanaM nirjarAnAvanA. yaduktaMkammANapurANANaM / nikkaMtanaM niUrA jvAlasahA // virayANa sA sakAmA / tahA akAmA avirayANaMti // // atha dazamI lokasvAvannAvanA yayA-alokasya ma dhyAge caturdazarajjUpramANo loko vidyate, sa ca kaTisaMsthApitakaradayastiryaprasAritapAdayugo yaH puruSastadAkAro'sti. yaddA adhomukhIkRtabRhatzarAvasyoparisthitaM yallaghu. zarAvasaMpuTaM tasaMsthAno vidyate. zdamatra tAtparya-saptarajjUvistArAdadhastanalokatalAdRSya | For Private and Personal Use Only Page #496 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma- | stokaM stokaM saMkucana lokastiryagloke ekarajjUvistRto javati, tata UrdhvaM krame Na vistAraM jan brahmalokasya tRtIyaprastaTe paMcarajjUvistRtaH syAt, tataH punaH stokaM stokaM saMkSepaM jan sarvoparitane lokAgrapradezapratare rajjUvistRto bhavati, tato // 43 // bhavati yathoktasaMsthAno loka iti. tasmiMzca dharmAstikAyAdIni SadravyANi saMti, tatra yaH svannAvato gatipravRttAnAM jIvapudgalAnAM matsyAnAM jalamiva apaSTaMgakArI sa dharmAstikAyaH 1, yaH punaH pathikAnAM chAyeva teSAmeva sthitAvupaSTaMbhadAyI so'dharmAstikAyaH 2, etau ca dAvapi pradezataH pramANatazca lokAkAzatulyau. tayA teSAmeva gatisthitipravRttAnAmavakAzadAnAdavagAhanadharma thAkAzAstikAyaH3, tathA cetanAladaNaH kamaNAMka noktA ca jIvanadharmo jIvAstikAyaH 4, tathA mahImahIdharAvAdisamastavastUnAM pariNAmakAri pUraNagalanadharmaH pudgalAstikAyaH 5, tathA vartamAnaladANoninavapodgalikavastUnAM jIrNatvApAdakaH samayadevAMtarvartI kAlaH 6, eteSupumaladravyavarjANi, sarvANyapyamU For Private and Personal Use Only Page #497 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH ||4ey|| Atma-| dravyANi, pujalastu mUrta, tathA jIva'vyavarjANi sarvANyapyacetanadravyANi, nanu asaM. | khyeyapradezAtmake lokAkAze'naMtAnaMtajIvadravyANi, tenyo'pyanaMtaguNAnyadhikAnipudgalaH dravyANi ca kathamiva tiSTate? saMkIrNatA kuto na syAta? iti ceducyate.jIvadravyANAmamUrta vAnna saMkIrNatvaM, pudgalAnAM tu mUrtatve'pi pradIpaprabhAdidRSTAMtenatathAvidhapariNAmavai. citryAdekasminnapyAkAzapradeze'naMtAnaMtaparamAevAdipudgalavyANAmasaMkINatayA nivezo bhavati. kiM punarasaMkhyeSu teSviti na kazciddASaH, yaktaM pUjyavaryaiH zrImadAyamUribhiH zrImadbhagavatyaMgavRttI trayodazazatakasya caturthAdezake-AkAzacikAeNamityAdijIvadravyANAM cAjIvadravyANAM ca bhAjana vrato'nena cedamuktaM navati, etasminsati jI. vA'jIvAnAmavagAhaH pravartate etasyaiva prasRtatvAditi. jAjananAvamevAsya darzayannAhaegaNavetyAdi-ekena paramAevAdinA seti asau aAkAzAstikAyapradeza iti ga. | myate, pUrNo bhRtastayA dAvyAmapi tAnyAmatau pUrNaH kathametaducyate, pariNAmajedA For Private and Personal Use Only Page #498 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH // 405 // ! vyAtma | dyathApavarakAkAzaM ekapradIpaprajA paTalenApi pUryate, dvitIyamapi tatra mAti, yAvatamapi teSAM tatra mAti. toSayavizeSApAditapariNAmA dekasmin pAradakarte suvarSazataM pra vizati, tatpAradarSI vrataM ca zataM yauSadhasAmarthyAtpunaH pAradasya karSaH suvarNasya ca kazataM pRthagbhavati vicitatvAtpudgala pariNAmasyeti punalaoNka prakAzagraMthe'pyuktaM -viza tyauSadhasAmarthyA-- pAradasyaikakarSake || suvarNasya karSazataM / taulye karSAdhikaM na tat ||1|| punarauSadhasAmarthyA - ktaM jAyate pRthak // suvarNasya karSazataM / pAradasyaikakarSakaH // 2 // iti evaMvidhaH iha punarUrdhvAstiryaglokasvarUpaM tu graMthAMtarAdavaseyaM. evaMvidhalokasvarUpasya ciMtanaM lokasvanAvanAvanA. yaktaM - yahamudagurUmallayaThA / lahumallayajuyala saMgdhiM logaM || dhammA paMcadadvehiM / pUri masi ciMtijjeti // // 10 // yathaikAdazI bodhidurlabhatvanAvanA yathA - anaMtAnaMta kAladurlana paMceMdriyatvamanuSyajavAdisAmagrI yoge'pi prANinAM paramavizuddhikAriNI sarvajJadezitA tatvajJA For Private and Personal Use Only Page #499 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH Atma-| narUpA bodhiH prAyeNa dukhanA, sA ca yadyekadApi labdhA bhavettarhi jaMtUnAmiya kAlaM saMsAre paryaTanaM na syAdityAdiciMtanaM bodhidurlagatvanAvanA. yaduktaM-paMceMdiyattaNA -sAmaggIsaMgavevi addhldaa|| tattAvaboharUvA / bohI suhI jIasa jatti / 11 / // 46 // atha hAdazI dharmakathako'hannitijAvanA yathA-zha saMsAre vItarAgatvena sarvadA paramAryakaraNodyatairvimalakevalajJAnAlokavilokitasakalalokAlokaH zrImaniraInirvinA etAdRksunirmalasAdhuzrAsaMbaMdhisatadharma kathayituM na ko'pi samaryo'sti, kunIryakapraNItAni tu vacanAni ajhAnamUlatvena pUrvAparavirudhAni hiMsAdidoSaduSTAni ca saMti atastAni pratyadamasad cutAnyeva. yatpunasteSvapi kutraciddayAsa yAdipoSaNaM dRzyatetaddacanamAtrameva na hi tatvataH kecit , tatazca tatvataH zurukharUpadhAriNyAH sakalajagaUtutAriNyAH zrImadarhadANyAH kiyavarNanaM kriyate? yadIyamekamapi vAkyaM yadA kathaMcidamapi karNagocaritaM sat rauhiNeyasyeva prANino mahopakArakArakaM | For Private and Personal Use Only Page #500 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yAtma prabodhaH // 405 // www.kobatirth.org - saMpadyate, ityAdi ciMtanaM dvAdazIgAvanA. uktaM ca-dhammo jirohiM nirakhahi - navayAraparehiM suchu pAtto // samaNAeM samaNo - vAsayANa dasadA dubAlasadA // 12 // iti ida rauhiNeyavRttAMtastvevaM Acharya Shri Kailassagarsuri Gyanmandir rAjagRhanagaryo zreNiko rAjA, tasyAjjayakumAro nAma sarvabuddhinidhiputro'bhavat. itazca tannagarasamIpavartti vaicAragiriguhAyAM krUro lohakhurazrauro'vasat sa ca rAjagRhanagaralokAnAmeva dArairdhanaizca vyaprayAsena kAmArthau sAdhayan kAlaM gamayAmAsa tasya ca rohiNyAM nAryAyAM rauhiNeyo nAmAtikrUraH putro jAtaH, hAya lohakhuraH svamRtyukAne gamAkAryeti jagAda vatsa cetsvahitaM vAMsi tarhi maduktAmekAM zikSAM zRNu ? 5da kila yo'sau vapralayastho vIrajino mRduvAkyairvakti tasya vacanamuttarakAle dAruNatvAtvayA kadApi na zrotavyaM, evaM putraM zikSayitvA svayaM prANatyAgaM cakAra tato raudipoyospi pituH zikSAM smarannityaM caurya karotisma. athAnyadA zrIvIraprastatra samavasRtaH, For Private and Personal Use Only Page #501 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH Atma- devaiH samavasaraNaM nirmitaM, jagavatA ca bhavyAnAM puraH sarmadezanA prArabdhA. tadA sa caurazcauryArtha rAjagRhaM vrajana samavasaraNasamIpaM saMprAptaH, tatraivaM ca ciMtitavAn, yadyanena mArgeNa vrajAmi tarhi jainyA vAcaH zravaNaM syAt , anyo mArgastu na vidyate, atha kiM // 4 // karomi ? yadivAlaM viSAdena, karNaraMdhrayoraMgulyau diptvA vrajAmIti viciMya tathaiva kRtvA tvaritaiH padairacalat. tadA satvaraM vrajatastasya caraNe gADhaHkaMTako namaH, tenAnudhdhRtenAso padamAtramapi agre gaMtuMna zazAka. tato'nibano'pi karNAdekAmaMgulImAkRSya tayA bAhyazazyamugharatastasya tadAMtaHzalyavizodhinI devasvabhAvavarNike vIravANI karNagocaraM prAptA. ta thAhi-azimisanayaNAmaNakaU-sAhaNA pussphdaamthmilaannaa|| canaraMguneNa mi / na chaviMti surA jilaavititti| athaiSadAbahu zrutamiti ciMtAMkudhana vegAtkaMTakaM samudhR ya punaraMgulA karNa pivAya rAjagRhapuraM yayau, tatra sa svairaM caurya kRtvA punAriguhAM prAvizat , For Private and Personal Use Only Page #502 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- | paraM caraNazalyodharaNasamaye zrutAM vIravANI dururaMzalyamiva mantrAno nityaM cite duno. prabodhaH tisma. aya niraMtaraM sakale'pi nagare tena muSyamANe sati atyaMtadu khito loko'va. sare rAjAnaMprati svaduHkhaM niveditavAn . rAjA pe maravacanai kamAvAsya tatArakaM prA. Inven ha are cauranigraheNa lokaradAM kiM na karoSi? sopyUce he deva rauhiNeyo nAmAba tidurgrahaH kazcittaskaraH prAduto'sti, tannigrahArya bahava upAyAH kRtAH, paraM kenApyupAyena sa dhartuM na zakyate, aya devaH svayameva nijAM talAradatAM gRhNAtu? iti teno. te sati rAjA ajayakumArasanmukhaM pazyatisma. sa proce he tAta saptadinamadhye cauraMsamAnayAmi, no cetkiM bahakticirnavadbhizcaurasya daDenAhaM daMDya ityuktvAnayakumAraH sarvacaurasthAnAni yatnena pazyannapi kyApi taskaraM na lebhe. tataH SaSTe dine saMdhyAyAM naga smadhye lokaM kolAhalAnnivArya vADhahiH sarvato naTAnamuMcat . tasmin dine'pazakunairito'pi sa cauro nagaramadhye pravizya yAvatkasyApi gRhe coryamArabdhavAn tAvatpadepa For Private and Personal Use Only Page #503 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma-| de sthitaryo dhamili vA ekaDhakayA trAsitaH san sa tataH palAyya UotpAtena prA. prabodhaH kAramAruhya bahiH patana yodhairdhataH, prAtaHkAle ca tairaNayAya samarpito'nayakumAreNa ca rAjJe dattaH, tato rAjhA taM corita'vyarahitaM dRSTvA tvaM ko'sIti pRSTe sati sa prAha he // 10 // rAjannahaM tu zAlagrAmavAsI durgacaMDo nAma rAjakaradAyI kRSIvalo'smi, zha kiMcitsvakArya kRtvA rAtrau rUgrAmAya calistatra vadyodhai pitaH san jItyA vapramuvaMdhya bahiH patannamIviTezcaurAdhayA dhRto'smi. praya he vicarA tvaM vicAraya? ahaM caurazcenmAM nigrahANa? yaddA mayi hate sati prayakumAro jIvati tarhi tathA kuru ? iti taddaco nizamya patistaM dRDhabaMdhaM vidhAya pratyayAtra tatra grAme nijabhRtyaM prAhiNota. sa grAmastena caureNa pUrvameva saMketito't, yato'sAvanyAM mahIM muSNannapi tasya grAmasya pAlakaH poSakazca vidyate, tata gavA rUpamRtyena tahAtI pRSTaH san sakalova grAmo jamAda satyamatra For Private and Personal Use Only Page #504 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 50 // Atma- | durgacaMDaH kRSIvalo vasati, sa ca gatehi nagaraM gato'nRtparamadyApIha nAgatastenAyaM sa kalo janastasyodaMtaM jJAtumAturaH sthitA'sti, tatastena bhRtyena pazcAdAgatyaivameva vi. jhate sati rAjA dadhyau yaho abhayakumAro mRyugayAtsarateSu grAmalokeSu cauravyapade. zaM karotIti. tadA'jayakumAro mukhaceSTAdinA rAjho'bhiprAya vijJAya mayAsya kApaTyaM kayA buddhyA prAiSkriyate ? iti ciMtAyAM patitaH, tataH sadyaH samutpannabudhiH so'jaya ekaM sapta RmikaM vicitralocairvividhamuktAphalamaMDane raMgAtulyarUpAjirI nirdevatulyaiH puruSaizca svarvimAnopamAvAsaM sajjayitvA cauraM bajAye dhigastu me durmatiM yadgAravAIstvaM mayaivaM vijhavitaH, athaikazastvaM mamAvAsamehi? yatte bhAktaM kRtvA svAgarAdhaM durIkaromi. so'pi mAyA maMtriNA saha tanmaMdiraM gatastatra ca miSTAhAraiH paramaprItiM prAptaH, tato'nayena madirAM pAyayitvA divyavastraparidhApanapUrvakaM tatra palyaMke sukhaM zAyitaH.ayonmIlamcetanaH sa caurastadivyamaMdiraM pazyan svaM svargasthamiva manyatesma, tato'bhayakumArA For Private and Personal Use Only Page #505 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma-| yA samaMtAnnaranArIgaNastamAzriya jayajayanaMdeti maMgalamuccacAra, punaH prAktanasukRtava prabodhaH | zAdatra vimAne tvaM prarjAtaH, vayaM sarve'pi te kiMkarAH sma ityuktvA tairnATake samAra bdhe sati dhagayAdezAdekaH svarNadaMDahastaH pumAnAgaya tAn provAca bho nATakaM taav|| zA ttiSTatu yAvadamuM devaM devalokasya sthiti kArayAmi, iti tAnuktvA tatastaM sa prAha, no navyadeva ! svastha prAgjanmopArjite puNyapApe tAvannivedaya ? pazcAtsvargasukhAni bhuM. deva ? tadA rohiNeyo dadhyau kimayaM sayaH svargaH? kiM vA madaryama jayasva ko'pi prapaMco'yamiti dhyA vA sa dhIrabudhizcauraH kaMTakoraNasamaye zrutAM devasvarUpavarNikAM 'a. NimisanayaNesAdi ' gavANI samAra. tato'sau khaM ca tAna pura sthitajanAMzca sa. vAnapi lamacaraNAna mlAnamATyAna milanetrAn mano'ziSTasAdhane'damAna vilokya vIravAkyena saha teSAM sadAdirodhaM nirIdamANastatsarvama yakRtaM daMbhaM jJAnavAn, tataH | stena daMDinA punarUce joH kiM dhyAyami? sarvo'pyayaM devalokaH svatvAktiM darzayiH For Private and Personal Use Only Page #506 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 903 // yAtma- | tumusuko'sti. zIghaM svavRttAMtaM vada? tadA sa jagAda jinapUjanasAdhusevanadayApAlanaprabodhaH pAtradAnacaityanirmApaNAdisadharmakRtyAni mayAM prAgAve kRtAni, punardaDinoktaM jo deva prANinAM janma ekasvAvenaiva na prayAti tasmAdetatpuNyamiva svakRtaM coryastrIlolatA. | dipApakarmApi niHzaMkaM vada? ___tadA rohiNeyo jagAda aho divyajJAnavatastava ko'yaM matitamaH ? ye kila susAdhusevAkAriNaH zrAdhAste kimIhakkukarma kurvate? yadi ca kurvate tarhi kathamIdRzaM vagai lanate tasmAnmayi tu manAgapi pApaM nAsti, kiM punaH punaH pRsi? tadA paribadaMtarito'bhayakumArastatsarva zrutvA roSadaSTAdharo'pi san asya matikauzalaM pra. zaMsatisma. tatastatsamIpamAgatya tamAliMgyeti jajalpa, he vIra adyAvadhi kenApyahaM na nirjito'smi tvayA punarjitaH, parametanmahaccitraM yattvaM mayApi na nigrahyase. athava prItyA'nayenoktaH sana sa provAca he abhaya zrIvIravAkyaM hRdi vibhrANo'haM tvayA na For Private and Personal Use Only Page #507 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH prAha // 504 // Atma | nigrahye, va kimAzcarya? paraM madyapAnAyattvaM svarge prApayasi tadAzcarye tadA'nayaH tavaM mAM mA laya ? yayAsthitaM vada ? caurasyApi tava zrIvIra - vANI kathaM karNagocarA jAtA ? evaM sasnehaM pRSTaH san sa cauraH sarvAmapi svakathAmAdito'vAdIta, punarUce yadi jagadgurutrAcaM tadAhaM nAzroSyaM tarhi yadya tvayA balitaH san kAM kAM vinAM nAvApsyaM kiM ca yasya pragorekamapi vAkyaM prANinAM mahAkaSTavArakaM syAt tasya sarvo'pyAgamaH zrutaH san pradAya saukhyadaH syAdeva vyahaM kila janakarUpeNa vairiNA vaMcitaH san tadA karNayoH praviSTAM zrI vIravANiM zalyamiva mene, paraM sAvana mamAdhunA jIvitapradA jAnA. prAtaH sarvamapahRtaM dhanaM tubhyaM darzayitvAhaM zrIvIrapAdAMte vanaM gRhItumA mi. tato'yena taM rAjJaH samIpamAnIya proktaM he svAminnayaM svasya caurya manyate, to jUpena vadhyo'yamityAdiSTe sati ajayaH prAha he tAta yadveSamucyate tarhi yAnaM dhanaM For Private and Personal Use Only Page #508 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH thAtma-] sarvamapi pratyarpayet, anyathA na tadgRhItuM zakyate,mayApi cAyaM baMdhUya gRhIto'sti, | na punarbudhyA. athAsau punarvairAgyavAsitamAnasaH san dIdAM gRhItumibati tasmAnAyaM vadhamarhati. tatastena caureNApahRtaM sarvamapi dhanaM darzitaM, rAjJA ca tadravyaM yyaasvpaure||50|| nyo dattaM. tadanaMtaraM zreNikanRpakRtaniSkramaNamahotsavaH parityaktavinavadAraparivAro rohi Neyazcauro nAgaraiH stUyamAnaH zrIvIraprayoH pArzve vidhinA vrataM gRhItvA svayaM pUrvAcaritadurAcArazuSye vividhatapAMsi taptvA zudhadharmamArAdhya prAMte'nazanaM vidhAya svarga jagA. ma. // iti zrInagavadANImAhAtmye rauhiNeyavRttAMtaH, tadevamuktaMDAdazagAvanAsvarUpaM / / atha sAdhusaMbaMdhihAdazapratimAsvarUpaM kiMcinigadyate-mAsAzsattaM tA 9 / paDhamA biz e tazya 10 sattarAdiNA // baharAi 11 egarA 12 / nikhkhUpaDimANa bArasagaM // 1 // vyAkhyA-prathamA mAsikI pratimA, dvitIyA chaimAsikI, tRtIyA traimAsikI evaM yAvatsaptamI saptamAsikI pratimA, tataH prathamAhitIyAtRtIyAzabdai For Private and Personal Use Only Page #509 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yaatm-| rupAttA aSTamI navamI dazamI ca pratimA ekaikA saptarAtridivasapramANA, tata ekAda. zIyahorAtrikI pratimA. dvAdazI caikarAtrikI eva, ityevaM nikupratimAnAMsAdhupratijhA. prabodhaH vizeSANAM hAdazakaM bhavatIti. // 16 // tatra mAsikyAM pratimAyAmannasya pAnasya ca pratyekamekaikaiva avyavabinnadAnarUpA dattinavet . dvaimAsikyAM dattiyaM. traimAsikyAM dattitrayaM, evaM yAvatsaptamAsikyAMjaktasya pAnasya ca sapta sapta dattayaH syuH, tataH saptarAtridinapramANAyAmaSTamyAM pratimAyAmapAna kenaikAMtaropavAsenAzitavyaM, pAraNake cAcAmlaM kartavyaM. dattArna yamastu nAsti. ta | thA grAmAdibhyo bahirU_mukhazayanAdyAsanena sthitvA ghoropasargAH soDhavyAH, tatonavamyAmapi idamevAnuSTAnaM, navaraM utkaTikatvAdyAsanena sthAtavyaM; dazamyapIhazyeva, navaraM tasyAM godohikAdyAsanena sthAtavyaM. tata ekAdazyapi naktasvarUpaiva, kevalaM tasyAmapAnakaM SaSTagatapratyAkhyAnaMkA For Private and Personal Use Only Page #510 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prbodhH| // 50 // dhAtma- rya tathA pralaMvalujatvena sthAtavyaM. tato dAdazyAmapi zdameva vidhAnaM, nagaramapAnakamu. pavAsatrayaM kArya tathA nirnimeSanetratayA ekapudgalagatadRSTitayA laMbitavAhutayA ca sthA. tavyaM. etAsAM pratipattA hi varSajanArAca RSanArAca nArAca ardhanArAcAderanyata. masaMhananayukto javati. tathA jaghanyato navamapUrvasya tRtIyaM vastu yAvat, natkRSTatastu kiMcidanAni dazapUrvANi yAvadadhigatasUtrArtho bhavati. tathA-taveNa 1 sutteNa zsatteNa 3 / egatteNa baleNa 5 ya // tulaNA paMcavihA vuttA / pamimaM pamivakAne // 1 // tigAthoktena tulanApaMcakena parikarmaNA prAgeva nAvitAtmA cavati. parikarmaparimANaM caivaM-mAsikyAdiSu saptasu yA yAvatparimANA pratimA tasyAstatparimANameva parikarma, tathA varSAsu naitAH pratipadyate na ca parikarma karoti. tathA Aye he ekatraiva varSe na. vataH, tRtIyA caturthA ca ekaikasmin varSe, anyAsAM tu tisRNAmanyatra varSe parikarma a. nyatra ca varSa pratipattiH, tadevaM navanirvarAdyAH sapta samApyaMte. tato'STamyAdayastu ti. For Private and Personal Use Only Page #511 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma-| sro'pi pratimA ekaviMzatyAdidivasaiH pAraM yAMti, ekAdazI ca dinatrayeNa saMpadyate'ho / prabodhaH rAtrasyAMte SaSTacaktikaraNAt , hAdazI tu punaH pratimA rAtreranaMtaramaSTamakaraNAcatUrAtridi. vasamAnA javanIti. atrAnyadapi bahu vaktavyamasti tattu pravacanasArobArAdekhagaMtavyaM / / // | ityuktaM saMkSepato dAdazamunipratimAkharUpaM / / / ___ aya lezata evAhorAtrakRtyaM sUcyate-zughAcAraH sAdhuH / zrIjinavacanAnumAra. to nityaM // kuryAkameNa samyak / svasyAhorAtrakRtyAni // 33 // spaSTAryA. navaraM kR. syakramazvAyaM-sAdhurnizAyAzvarame prahare maMdasvareNa tayA sUtrArthaparAvartanAdirUpaM svAdhyAyaM karoti yathA'saMyatI na jAgrati, tadanaMtaraM tasyaiva praharasya caturyAze sAvazeSe satiSa vidhamAvazyaka samAcarati, tata utkaTikaH san zarIraparibhogyAnAM mukhaponikAjhupakaraNAnAM yayAvidhipratilekhAnAM karoti, pratilekhanAsamAptikAne cogate sUryevamA pramArjayati, tato vaMdanApUrvakamAcAryAdikamApRzya tadAjhyA vaiyAvRttyaM svAdhyAyaM ca For Private and Personal Use Only Page #512 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 20 // thAtma-) karoti ; na punaH svabudhyA kiMcitkuryAt . yaduktaM-chaThamadasamaduvAlasahiM / mAsakaH | prabodhaH mAsakhamaNehiM // akaraMtA guruvayaNaM / aNaMtasaMsAriyA jANiyA zAtatazca kiMci. dUnapAruSyAmupaviSTaH sana mukhapotikA pratyupedaya pazcAtpAtrAyupakaraNAni pratyupedate.ta. | to dvitIyapAruSyAM prAptAyAM pUrvagRhItazrutasyArya smarati, tadanaMtaraM midAkAle prApte sa ti bAgamoktavidhinA gurvAjJAM gRhItvA bhAvazikyA upAzrayAniSkAmati, jidAkAlazcotsargastRtIyapauruSIrUpo, athavA kAle kAlaM samAyare' zyAgamavacanAt yatra loko yadA bhuMkte tatra tadAnIM sthavirakalpikAnAM bhidAkAlo bodhyaH, tataHsAdhurakhyAdipto'. nAkulo'zaTho yugamAtranyastadRSTiH pRSTataH pArzvatazcApi dattopayogaH sana gRhAdgRhaM vajan vAcatvAriMzaddoSavivarjitAM nidAM gRhItvA tato vyAvRttya naiSedhikyA vasatau pravizya IpithikI pratikramya yathAvidhamazanAdikaM gurunyo darzayitvA pratyAkhyAnaM ca pArayitvA gRhasthAcAlokvarjite saprakAzasthAne sthitvA kuvedanopazamArtha 1 vaiyAvRtyArtha ) For Private and Personal Use Only Page #513 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma-| 2 ryAzuSyartha 3 saptadazadhA saMyamapAlanArtha 4 prANadhAraNArtha 5 svAdhyAyAdidharmaciM. / prabodhaH tArtha 6 ca cukte. gojanasamaye ca surAsurAdidoSapaMcakaM varjayati. yaduktaM-asurasuraM 1 acavacayaM / aducya 3 mavilaMbiyaM 4 aparisAmi 5 // mnnvynnkaaygutto| muMje // 10 // prahapakivaNasohI // 1 // / tato munivahirvicAramAtrakadAlanasvAdhyAyavaiyAvRttyAdikAryANi kRtvA caturye prahare jAte sati mukhapotiko prayupekSya gurUNAM svasya copakaraNAni pratyupedate, tataH svAdhyAyAdikaM kRtvA tasyaiva praharasya caturye bhAge mAvazeSe sati nacAraprasravaNayoH sthaMDilAni pratyupedate. tadanaMtaraM manAdhaciMbe sUrye gurAH samadamAvazyakaM samAcarati. tataH praharaM yAvat zrutaparAvRttirUpaM svAdhyAyaM karoti, tadanu sUtrArya smarati, tato nidrA daNe gujhiyA khaM saMstArakaM ca pratyupekSya ce yavaMdanapUrvakaM rAtrisaMstArakagAtrAH samu. | cArya rajoharaNaM dakSiNato vimucya manAGga svapiti, natvatinidrAvazago javatIti. ta. For Private and Personal Use Only Page #514 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma-) devamuktAni lezato'horAtakRtyAni, vistaratastu sarvo'pi sAdhusaMbaMdhyadhikAro graMyAMtarA | davaseyaH, aya munInAmanekaguNadhAratA varNyate-nicamacaMcalanayaNA / pasaMtavapaNA pasidhguNarayaNA // jiyamayaNA minavayaNA / sababavi sannihiyajayaNA // 34 // hari // 511 // yAsamiIpagaI-niyasughAyArasevaNe ninaNA // je suyanihiNo samaNA / tehiM - mA nRsiyA puhavI // 35 // gAyAdayaM spaSTArtha, zha sidhAMtoktarItyA sAdhuguNavarNanaM caivaM -jAsaMpaNA kulasaMpaNA balasaMpalA svasaMpaNA viNayasaMpalA nANasaMpaNA daM saNasaMpayA carittasaMpalA lajjAsaMpalA lAghavasaMpaNA minamaddavasaMpalA pagagaddayA pagaviNIyA nayaMsi teyaMsi vacaMsi jasaMsi jiyakohA jiyamANA jiyamAyA jiyalohA jiyaNidA jiyeMdiyA jiyaparisahA jIviyAsamaraNayavippamukkA naggatavA dittatavA ghoratavA gho. khaMgacevAsiNo bahussuyA paMcasamihiM samiyA tihiM guttihiM guttA akiMcaNA ni. mmamA nirahaMkArA pukkaraMva alevA saMkho va niraMjaNA gayaNaMva nirAlayAvAnava appa- ! For Private and Personal Use Only Page #515 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH ||51shaa yAtma- DibaghA kummo zva gutteMdiyA vihaMguva vippamukkA mAraMDava appamattA dharaNiva sarvasahA jiNavayaNoba desaNakusalA egaMtaparovayAranirayA kiM bahuNA ? jAva kuttiyA pUNapA erisA jiNANArohagA samaNA jagavaMto niyacaraNehi mahiyalaM pattiyaM to viharaMtitti. athavaM sAdhuprabhRtiziSTajanArAdhyasamasya durtagatvaM dayate-jaha ciMtAmaNirayaNaM / sulaha nahu ho tubvihvaannN| guNavihavA jAyaNaM / jiyANa taha dhammaraya eMpi // 36 // vyAkhyA-tubavinavAnAM pazupAlavatsvaTapapuNyAnAM jIvAnAM yathA ciMtA maNiratnaM sukhAnaM subhApaM na bhavati tathA samyaktvAdiguNavijJavavarjitAnAmapi jIvAnAM dha. maratnaM sulana na saveta. ye tu jayadevakumArakhadatuvyapuNyaguNabhRtaH syuste maNikhAnituvyAyAM manujAto ciMtAmaNitulyamamuM sama lagate iti bhAvArthaH, zha pazupAla jayadevayodRSTAMtastve hastinApure nagare nAgadevanAmA zreSTI, tasya vasuMdharA jAryAku.dasaM to japa deva For Private and Personal Use Only Page #516 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | nAmA putra yAsIt, sa ca dAdazavarSANi yAva'tnaparIdAnyAsaM kRtavAn . tataH sa zA. prabodhaH stroktyanusAreNa ciMtAmaNiM mahAprajAvamavabudhya zeSamaNInupalatulyAna gaNayan tasyaivo. pArjanAya sakale'pi pure pratihadeM pratigRhaM ca bramaNaM cakAra, paraM vApi taM na lebhe. // 13 // tataH sa khinnaH san svapitaraupratyuvAca mama cittaM ciMtAmaNau lamamasti, zha tu sa na lanyate'to'haM tadarthamanyatra yAmi, tadA to procatuH he vatsa eSA khalu kalpanaivAsti, na punaranyatrApi kutracidayaM paramArthato vidyate, tasmAttvaM yatheSTamanyai ratnairvyavaharasva ? tata evaM bahudhokto'pi jayadevazciMtAmaNiprAptau kRtanizcayaH san hastinApurAnnirgatya bahunagarapAmAkarakarbaTapattanasamudratIreSu tamanveSayan suciraM bhrAMtaH, paraM kApi tamalanamAno vimanaskIya vamanasi ciMtayAmAsa kimidaM satyaM nAstyeva ? yatkApi na dRzyate,tha | thavA zAstroktaM tasya maNerastitvamanyathA na naveta, ataH kyApi naviSyati, iti ni zcitya sa punarapi bahumaNikhanIrvilokayana atizayena tasveSaNaM cakAra. tata ekadA For Private and Personal Use Only Page #517 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH Atma-| kenacidrughnareNa tasmai naktaM go gapha ihakA maNInAM khanirasti, tasyAM puNyavatA na reNa ciMtAmaNiH prApyate. tato jayadevastahacasA tatra gatvA ciMtAmaNimanveSayAmAsa, tadA tatraikasya maMdabu. keH pazupAlasya hastatale vartulamupalaM dRSTvA taM zAstroktaladauzciMtAmaNi vijJAya sa // 514 taM yayAce. tadA pazupAlenoktaM tavAnena kiM kArya ? vaNikyAha ahaM svagRhaM gataH san bAlenyaH bImArtha dAsyAmi, so'vAdIdatredazA bahavaH saMti, vaM svayameva kiM na gRhNA. si ? vaNikyAha ahaM svagRhagamane samutsuko'smi tasmAdetaM mahyaM dehi ? tvaM punariha pradeze'nyamapi lapsyase. evamukto'pi so'paropakArazIlatvena tasmaina dadau, tato jaya devenopakArabudhyA tasmai proktaM he nadra yadi tvaM mama na datse, tata svayamevainaM ciMtAmaNimArAghaya ? yenAsau tubhyamapi vAMtiM dadyAt. pazupAlaH prAha yadyeSaH satyaM ciMtA. maNirasti tarhi mayA ciMtitaM bahulaM badarIphalakacurAdikaM zIghaM dadAtu? tata Izadi For Private and Personal Use Only Page #518 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- | hasya jayadevaH proce aho evaM na ciMtyate, kiMtUpavAsatrikaM kRtvA saMdhyAyAmenaM maNiM bodha zudhajalena snapayitvA zudhanamAvuccaiH pradeze sthApayitvA caMdanakarpUrakusumAdibhiH pUja yitvA natvA ca pazcAdasya puro yadiSTaM ciMtyate tatsarvamapi prAtalanyate iti zrutvAsa ||52pshupaalH svakIyagalikAvarga vAtayitvA prAmAbhimukhaM calitaH, tato nizcitaM hIna puNyasyAsya haste zdaM maNiratnaM na sthAsyatIti viciMtya jayadevo'pi tasya pRSTiM na tatyAja. aya pazupAlo mArge gabana prAha he maNe adhunA mA chAgikA vikrIya gha. nasArAdikamAnIya tava pUjAM kariSyAmi, tvayApi maciMtitArthapUrtI udyamaH kAryaH, punazca he maNe adyApi grAmo dure'sti ato mArge kAMcitkayAM kathaya ? tvaM cenna jA. nAsi tarhi ahaM kathayAmi tvaM zRNu ? ekasminnagare ekahastapramANaM devagRhaM, tatra ca. tu jo devo'sti, zvaM punaH punarukto'pi sa maNiryAvanna jajalpa tAvatsa mUryo ruSTaH sanmaNimuvAca are tvaM yadi huMkRtimAtramapi me na dadAsi tarhi vAMritArthasaMpAda For Private and Personal Use Only Page #519 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- nena tava kIdRzI AzA ? athavA ciMtAmaNiriti te nAma mRSA nAsti, kiMtu satyaprabodhaH meva, yatastvatprAptita eva me manasi ciMtA na sphuTati. kiMca yo'haM bvAtarvinAdA Namapi sthAtuM na zaknomi so'haM tvadartha kriyamANenopavAsatrikeNa tu maraNameva prApnu // 16 // yAM, tata evaM manye'nena vaNijA mama mAraNahetostvaM varNito'si. tasmAttvaM tatra gar3ha yatra punarme dRSTigocaro na bhaverityuktvA tena sa maNidUre protsAritaH, tadAnaMditojayadevaH sadyaH praNatipUrvakaM ciMtAmaNiM gRhItvA saMpUrNamanorathaH sana nijanagarAnimukhaM cacAla. mArge ca mahApurenagare maNiprajAvAdullasitavinavasaMcAraH sa kumAraH subuddhizreSTinaH putrI ratnavatInAmnI pariNIya bahuparikarasaMyukto hastinApuraM saMprAptaH, svamA tApitrozcaraNeSu praNatazca. tadA tAdRzasamRdhiyuktaM taM vilokyAnaMditau mAtApitarau tasya bahuprazaMsAMcAtuH, | svajajAH sanmAnaM vidadhuH, zeSajanAzca stavanAM cakruH, svayaM ca yAvajjIva sukhIjAtaH, For Private and Personal Use Only Page #520 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma- | iti dharmaratnaprAptau pazupAlajayadevayorupanayaH, ityuktaM saprasaMgaM chadmasthAzritasarvavira- | | tisvarUpaM. caM svarUpaM paramAtmarUpa-nirUpakatvatriguNaM pavitraM // susAdhudharma parigRhya | gavyA / jaMtu divyaM sukhamadayaM ca // 1 // prAktanasAyAnAM / patimAzrityavarNi to'tra mayA // sAdhvAcAravicAraH / zuko nijakAtmazudhikRte // 5 // // 21 // // iti zrImabRhatkharataragagadhIzvarazrIjinaktisurIupadapadmasamArAdhaka zrIjinalAnasUrisaMgRhIte yAtmaprabodhagraMthe saMkSepataH sarvavirativarNano nAma tRtIyaH prakAzaH samAptaH / / // atha kramAyAtazcaturthaH paramAtmatAprakAzaH prAramyate // ____tatra paramAtmatA dvidhA, navasthaparamAtmatA sikaparamAtmatA ca. tayoH prAptiprakAra | sUcakaM cedamAryAdayaM-dapaka zreNyArUDhaH / kRtvA ghanaghAtikarmaNAM nAzaM // AtmA ke For Private and Personal Use Only Page #521 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- vala nRtyA / javasthaparamAtmatAM jajate // 1 // tadanu navopagrAhaka-karmasamUhaM samUlaprabodhaH munmUlya // RjugatyA lokAgraM / prApto'sau siSparamAtmA ||||vyaakhyaa-shraatmaa cetanaH dapaka zreNi samArUDhaH san ghanaghAtikarmaNAM jJAnAvaraNIya 1 darzanAvaraNIya 1 // 510 // mohanIya 3 aMtarAya 4 ladANAnAM caturNAmAtmaguNaghAtakakarmaNAM nAzaM kRtvA sadyaH prAptayA samastalokAlokaprakAzakakevalajJAna kevaladarzanasaMpattyA javasthaparamAtmatAM na. jate prApnotItyarthaH, tadanu tataH pazcAdasAvevA mA sadyaH kiyatA kAlena vA caturdazaguNasthAnacaramasamaye vopagrAhakakarmaNAM vedanIya 1 Ayu 2 nAma 3 gotra ladapAnAM caturNAmA.vasthAyinAM karmaNAM samUhaM samUlamunmUlya mUlata eva vinAzya Rju. gatyA samayAMtarapradezAMtarA'sparzanena lokAgraM sichisthAna prAptaH san simparamAtmA bhavati sighparamAtmatAM prApnotIyarthaH // 2||h jvasthaparamA matAyAH sthitimAnaM jaghanya | totarmuhUrta, natkarSato dezonA pUrvakoTiH, siSparamAtmatAyAstu sAdyaparyavasitaH kAla | For Private and Personal Use Only Page #522 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH khatma | iti bodhyaM evaMrUpA paramAtmatA yeSAM vidyate te ca paramAtmAna ucyaMte, te ca bhavasthahaar: 1 siddhAceti dvividhA eva tatra tAvadbhavasthakevalinAM svarUpaM kiMciddarzyate. aara act ofaa jinA ajinAtha, tatra jinA jinanAmakarmodayinastIrthakarAH 1 vyajinAH sAmanya kevalinaH 2, jinAH punarnikSepabhedatazcaturdhA, nAmajinAH 1 sthApanA janAH 1 dravyajinAH 3 jAvajinAceti 4. teSAM svarUpaM tvidaM - nAmajilA jinAmA | ThavaNa japAna jidapa mimAnuM || davajiNA jilajIvA / nAvajilA samavasaraNaThA // 3 // // 519 // tatra jinAnAM apanA jitasaMgavAdIni yAni nAmAni te nAmajinA ucyaMte, te'pi sAdAni guNavarjitA yapi paramAtmaguNasmaraNAdihetutvena paramArthasiddhividhAyakatvAtsudRSTikatvAtsudRSTibhiH sarvadA smarttavyA eva dRzyate ca loke'pi maMtrAdarasmaraNakAyamAnA kAryasiddhiriti 1. tathA ratnasvarNarajatAdimayAH kRtrimA kRtrimA vA yA jine'prati For Private and Personal Use Only Page #523 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma- mAste sthApanA jinA ucyate. teSvapi ca sAdAkinaguNA yadyapi na vidyate tayApi te tAtvikajinasvarUpasmArakatvAtpazyatAM samyagdRSTInAM citte paramazAMtarasotpAdakatvAda | bodhijaMtUnAM sadrodhiprAptihetu nRtatvAt kevalivacanairjinatulyatvAca shudhmaargaanusaari||50|| niH zrAIvyato bhAvatazca sarvadA niHzaMkameva vaMdanIyAH pUjanIyAH stavanIyAzca.sA. dhucistu sarvasAvadhayoganivRttatvena jAvapUjaiva karttavyA. tathaivAgame pratiditatvAditi. zha kecitsubuddhihInA aidaMyugInAH zrIvIraparaMparAto bahitA mithyAtvodayaparA jUtAH svamatikahipatArthasamAropakAH zrImakinAktA'nekAMtadharmavitopakAH prAduSkRtaduSTavAgvilAsAstatvato jainAsAH zrIma paramaguruvacanoDApanajanyA'naMtanavabhramaNabhayamavagaNayyasvagRhItA'satpada sthirIkaraNArya mugvajanAnAM purastAdu sUtraprarUpaNAMkurvataH pravadaMti yasthA panAjinA jhAnAdiguNazUnyatvAnna vaMdanAdiyogyAH, tadaMdane hi sadyaH samyaktvanAzaH syAt, bhAgame'pi tadvaMdanAdyadhikAro nAsti, kiMbahunA ? aAdhunikaireva svamAhAtmyo For Private and Personal Use Only Page #524 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prbodhH| thAtma- dbhAvanArya jinacai tyasthApanA kRtAsti. kiMca tatpUjanAdI sAdAjjIvahiMsA dRzyate yatra ca jIvahiMsA syAtatra na dharmA dhanasya dayAmUlasvAbhidhAnAta. tasmAnijasamyaktvamadAra dimitratA prANinAM tadarzanamapi kartumayuktaM, yatpunaH pUrvajAdisaMtuSTyartha piSpalA. // 5 // divRdamUle sacittajalasecanAdau mithyAtvidevapUjanAdau ca pravarttanaM tatrana samyaktvanA zaH, zrAghAnAM saMsAritayA etAdRzakAryeSvadhikRtatvAdityAdi. ayAtrAgamoktimanusRtya satayuktyAtadasatpadAnirAkaraNAya kiMcitprativacanamucyate. | tatra tAvatsthApanAjinAnAM tAtvikajinasvarUpasmArakatvAdiSAgdarzitasamayuktavaM pratyadAdipramANasighamasti, atasteSAM sarvathA guNazUnyatvA'nAvAdaMdanAdiyogyatvameva. tadarzanavaMdanAdinA hi sadyaH zunadhyAnaprAdurgAvAtmANinAM samyaktvasya nairmavyaM saMpadyate, tasmAtteSAM samyaktvanAzaH syAdityuktiH sarvayA mithyAtvamUlakaiveti na sudhInirAdartavyA. kiMca yatra citralikhitApi strI javati tatra sAdhUnAmavasthAnamAcArAMge niSidhamasti, For Private and Personal Use Only Page #525 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH // 5 // yAtma- sAdAstrIguNavarjitAyA api tasyA zrAkRtimAtreNaiva vikArakAraNatvAt. tato yadi tasyA darzanAdikAraH samutpadyate tarhi paramazAMtarasAnukUlasaumyAkAradhAriNyAH zrI. jinapratimAyA darzanAsubuddhInAM sadhyAnasaMnavaH kiM na syAdarthAtsyAdeveti sudhIbhivivekato vicAvyaM. yatpunastairAgameSu jinacaityavaMdanAdyadhikArasya nAstitvamuktaM, caityasthApanAyAzcAdhunikatvaM darzitaM. pUjAyAzva hiMsArUpatvenA'dharmatvamuktaM. vRdAdisecana mithyAtvidevapUjanAdI ca samyaktvasyA vidhvaMsaH proktastadapi sarvamunmattapralapanamiva sarva thaivA'yuktaM, yata AgameSu sthAne sthAne jinacaityavaMdanapUjanAdhikAro vidyate, ata eva ca tatsthApanAyA api prAcInatvaM sihaM. pUjAyAzca yadyadharmatvaM syAttarhi AgamoktaM hitaM sukhaM modAdiphalatvaM virudhyeta, adharmasya tu pratipadaM tiryanarakagatyAdiphalavAnidhAnAt. tathA piSpalAdimUle sacittajalasecanAdi vidhAnaM ca jinadharmazramAyA eva | virodhatvena spaSTaM mithyAvinAmeva kAryamiti pratItameva. yathA samyaktvinAmanyadevavaMda For Private and Personal Use Only Page #526 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir khatma | nAdestu rAjAdya niyogAdyAkArebhyo'nyatrAgame sarvathaiva parihAraH prokto'sti tata - sargastadhAnena samyaktvanAza eva syAditi yayoktArthasyaiva pratipAditAni katicidAgamavacanAni darzayete. prabodhaH // 513 // - tatra tAvad jJAtAdharmakathAsUtroktiryathA - tapaNaM sA dovarAvarakA ehAyA kayabalikammA kayakojayamaMgalapAya battA surUpAvesAI maMgalAI vacAI pavaraparidi yA majjagharA miniskama, jeNeva jiNahare teNeva javAga 2 jilharaM pravasaI, pAlo paNAmaM kare5, lomahavayaM parAmusaI 2 evaM jahA sUriyA paDimA ce tava jANivaM, jAva dhUvaM Dahaz vAmaM jAeM AMce 2 dAhiNaM jAeM ghara tilaMsi nihaTu tikhkhutto muDANaM ghara tilaMsi niyaMsei, IsiM paccUnamara, karayala jAva kaTTu evaM vayAsI, namotthuNaM arihaMtANaM jAva saMpattANaM vaMda namasai 2 jidarAnaM pariniskamaiti // rAjapraznIyopAMge'pyuktaM tapaNaM se sUri For Private and Personal Use Only Page #527 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma- yAne deve pobarayaNaM girAha tA pobarayaNaM vihADitti 1 tA pobarayaNaM vAeti 2 | tA dhammihaM vavasAyaM pamigiehatti 5 ttA poharayaNaM paDinikamaMttizttA mihAsaNAna achepnu 2 tA vavasAyasanA purabimaladAreNaM paDinikamattA jeNeva nnNdaapu||14|| kariNI teNeva uvAgabattA gaMdApuskariNIe purabimaleNaM toraNeNaM tisopANipaDirUveNaM paccoruhazz tA taba haDapAyaM pakAlez 2ttA ayaM te cokhkhe paramasuzvae egaM mahaM rayayamayaM vimalasalilapulaM mattagayamuhAgisamANaM kiMgAraM parigiehazz ttA jA taba uppalAI jAva sattapattAI mahasmapattAItAhiehazzttA gaMdA puka riNIna pacoruha 1 tANeva sighAyattaNe teNeva pahArebagamaNAe zyAdi jAva bahuhiM ya devehiM ya devIhiM ya sighisaMpAkhuDe sabaDhIe jAva vAzaraveNaM jeNeva sikAyataNe teNeva svAga, sidhdhAyataNaM purabimiThevaM dAreNaM apavisa 5 ttA jeNeva dedae jeNeva jiNapaDimA teNeva jvAi. For Private and Personal Use Only Page #528 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yAtma prabodhaH // 555 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jilaparimANaM yAlo praNAmaM kare5 2 tA lomahaDagaM parAmusa 2ttA lomadabagaM giedai 2 ttA jiepaDimA lomahaveNaM pamakara 1 tA (jiepaDimA suradipA gaMdhodaNaM ehANe 2 tA saraseNaM gosIsacaMdaNeNaM gAyAI liMpa 2 tA jipamANaM yA devadusalAI niyaMse 2 tA aggehiM varehiM gaMdhehiM yace 1 ttA puphAruhaNaM mallAruNaM vasAruhaNaM cumArahaNaM vAruNaM vyAnaraNAruhaNaM kare 2tA sattAsattavijalava vagdhA ripramAdAma kalAvaM kare 2 tA jAva kara gaga dikasyalapana vapamukkeNaM dasavaNaM kusumeNaM mukapuSphapuMjovayArakaliyaM kare 2 tAjiepaDimA purana pravehiM sahehiM syayama ehiM barasAtaMmulehiM - maMgale khAlida, taM0 supi 1 sikhicna 2 naMdiyAvattaM 3 vamANa 4 varakakhasa 5 nAsaNa 6 ma 9 dappaNa 0 tayAAMtaraM caNaM caMdappanarayaNavara veru liyavimavadamakaM caNamaNirayaNana tticittaM kAlAgurupavara kuMDurukkaturukkadhUvamaghamaghaMtagaMdhuttamAviddhaM For Private and Personal Use Only Page #529 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- dhumavaTi viNimmuyaMtaM veruliyamayaMkAcbudha pagAhiya payattaNaM dhUvaM dAUNa jiNavaprabodhaH rANaM aThasayavisugaMdhajuttehiM mahAvittehiM thabajuttehiM apuNaruttahiM saMthuNa 5 ttA sattakRpayAhiM nasara 5 ttA vAmaM jAeM aMce 3 ttA dAhiNaM jANu dharaNitalaMsini // 56 // haT Tu tikhkhutto mughANaM dharaNitalaMsi nivADe IsiM paccuNama 1 tA karayalapari. gahiyaM sirasAvattaM dasanahaM mabae aMjaliM kaTu evaM vayAsI, namotthuNaM arihaMtA. NaM jAva ThANaM saMpattANaM tikaTa Tu vaMdara namasatti. tathA jIvAnigamopAMge'pi vi. jayadevavaktavyatAyAmayamevAlApako vijaya devAnilApena prokto'sti, sa tata eva bodhyaH, evaM vidheSu bahupvAlokeSu samyaktvidevamanuSyAcaritajinapUjAdhikArasya sAdAdarzanAtkathaM tannAstitvaM vaktuM zakyate ? samyaktvijiriti vivekini vyaM. yattu hAdhikAre tai| jainAnAsaiH svayaM mithyAdRSTitvenAparAnapi mithyAdRSTitathA vilokamAnaiH samyaktvava tyA thA | paupadyA mithyAdRSTitvamuktaM tayA jinagRhazadrasya sihAyatanazadrasya ca maulamartha For Private and Personal Use Only Page #530 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma | munmUlya kAmadevayadAdigRharUpo navIno'rthaH prarUpitastatrocyate - yadi auaupadyA mi. yAdRSTitvena kAmadevapUjA kRtA javettayA sUryAjaprabhRtidevairyadAdipUjA kRtA nave tarhi dravyapUjAM namo0 ityAdi zakrastavanaM kathaM paTheyuH, tatpAThastu yAgame saadaa|| 927 // ddRzyate iti kathaM tadapalApaH kartuM zakyaH, tathA vaimAnikAdidevAH svato dInapu yAnAM yadAdInAM pUjanaM kathaM kuryuriti kiMca yadi auaupadI zrAvikA na bhavettarhi nAradeA'nnAdikamakariSyat, tadakaraNAca sA niyamAt zrAvakaiveti tathA zrAvikAM vinA prAyeNe zakrastavAdividhiparijJAnamapi na saMbhavatItyAdi sudhInirvi cArya. yatpunastairuktaM sUryAnadevena svarAjadhAnyAM mAMgalyArtha janapratimA pUjita bocyate, sUtre tu yaM pATho nAsti, kiMtu tatra sUtre kila pUjAmAzritya hiyAe suhAekhemA nisse die gAmiyattAe navissara iti pATho vidyate, tatra niHzreyasazaddho modArthavAcakaH sarvazAstraprasiddho'sti, tatazca zrImadardavacanAtkrameNa pUjAyA For Private and Personal Use Only Page #531 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yaatm-| modaphalatvaM vijJAya vitatheSu yadRcayA vAdinAM vacaneSu kathaM vizvAsaH kriyate? iti. prabodhaH punaH pUjAmAzritya tairuktaM nagavatA hiMsA niSighAsti. ataH sA kathaM samAcaryate? ti. tatraivaM vaktavyaM asmAbhiH ka nigadyate hiMsA karttavyeti ? paraM jagavatA jinapUjA // 52 kutrAgame niSichAsti ? tahadata? yAgame tu pratyuta saptadazavidhA pUjA bahuSu pradezeSu vidheyatayoktAsti. kiMca zrIpraznavyAkaraNasUtre prayamasaMvaradAre yAni ahiMmA. yAH SaSTinAmAni (60) proktAni teSu pUjA gRhItAsti. tathAhi-nivANaM 1 nivvu22 samA23 saMtI 4 ityAdi yAvat jalo 46 AyataNaM 4 jayaNa 4 mappamAna 47 pAsAso 50 visAso 51 abhane 52 savassavi anAghA 53 coka 24 pa. vittI 55 sui 56 pUyA 57 vimalappanAsa nimmalataritti 60 evamANi niyayaguNanimmiyAz pavaUvanAmANi hoti, ahiMsAe jagavaIetti. hA hiMsAnAmasujamazabdena pUyAzabdena ca devapUjA gRhItAsti. yajanaM yajJa ityAdi vyutpatteH, tato For Private and Personal Use Only Page #532 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH ||eshnnaa thAtma-) navadbhiH sA kathaM hiMsAyAM gaNyate? anyacca sUtrakRdaMge'narthadaMDAdhikAre 'nAgaheU nU yaheLaM' ityAdipALe nAgatayadAdihetupUjAyA hiMsAtvamuktamasti, na punarjinapUjAyAH, yadi tasyA thapi hiMsAtvaM syAttarhi sUtre jiNahernu' ityapi paThet, tattu na dRzyate, iti kathaM sUtravacanamuDApya vacanaM khIkriyate ? iti. yatpunastairuktaM ji. napUjAyAM SaTakAyAraMgasaMjavAt zrAvakaiH kathaM tadAcaraNaM kriyate ? ti. tatraivaM vakta vyaM jinadharmasyA'nekAMtarUpatvAtsamyaktvinAmekAMtapakSAho na bhavati, ata eva jhAnatrayavatApi mallinAtha jinena paeimatrANAM pratibodhanAya svarNaputtalikAyAM pratyahaM kavalaprakSepaH kRtaH, subudhmiMtriNA vasvAminRpapratibodhAya parikhAjalaparAvataH kAritaH, punarapyAgameSu bahuhastyazvarathapadAtiprabhRtiparikaropetakUNikAdinRpasamAcaritajinavaMdanA dimahotsavaH pratipadaM zrUyate, eteSu kAryeSu ca bahI hiMsA jAtA, paraM tasyAlAnakAra | NatvAdgaNanA na kRtA, tatazca jinAjhAmAzritya samyagyatanayA naktyA ca sakriyAkara. For Private and Personal Use Only Page #533 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma-Ne hi na ko'pi hiMsAdoSa prabodhaH _ yatra hiMsA tatra na jinAjJetyevamucyate cettarhi sAdhUnAM pratikramapavihArAdAvapi jinAjhA na syAttatrApi jinAjhAyAH saMnavAta, tasmAdayaM zru tavyavahAro'sti yallAjanimittaM nivadyapariNAmairyatanayA ca pravartana tatra na tA. // 30 // hakarmabaMdha iti, ayaM cArthaH zrImadbhagavatyaMge'STAdazazatasyASTamodezake vistarato bo. dhyaH, tatra hi gAvitAtmano'nagArasya yugamAtradRSTyA prekSya prekSya gamanaM kurvatazvaraNatale kurkuTakuligAdivAlazcendrIyeta tarhi tasya hiMsApariNAmA'nAvAdIryApathi. kyeva kriyA bhavenna tu sAMparAyakItyAdyadhikAro'stIti. yazca pUjAyAM puSpAdyAraMno dRzyate tasya tu aupacArikatvAtsadbhAvena parihArobhavati, kiMca yathA munInAM jalottAraNasamaye jaloparikaruNAraMgobhavati tathA zrAvakANAmapijinapUjAyAM puSpAyupari karu. NApariNAmo javatIti hiMsAnubakaviSTapariNAmA'bhAvAtsAdhUnAbhivateSAmapi na tadAduSka For Private and Personal Use Only Page #534 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org // 531 // | yAtma | maMbaMdhaH punaryathA vraNacchedanasamaye prANinAM vedanA saMbhave 'pi prAMte mahAsukhaM samutpadyate, tathA pUjAyAmapi svalpamAvAraMne satyapi pariNAma vizuddhvA krameNa paramAnaMdapadaprAptirjAyate. nanu yadyevaM tarhi sAdhuIvyapUjAM kiM na kuryAt ? iti ceducyate prabodhaH so pUjA hi rogiNA mauSadhamivAraM mamAnAM prANinAM mahopakArakAriNI vidya te, yataH sA teSAmeva yogyA, na punaH sarvAraMbhavimuktatvena nirogatAnAM sAdhUnAM, yata eva ca teSAmanukaMpAdAnAdikamapyAgame jinairnAnujJAtamiti yattu dazamAMge dharmArthAdiheto hiMsAkarturmadabuddhitvamuktaM tavAyaM gAvaH - siddhAMte kila dezaviratiH zrAvako bAlapaMDitaH prokto'sti, na tvekAMtapaMDitastatastasyApi dezato bAlatvamastyeva, yataH sAMsArika kAryeSu pravartamAnasya tasya vyapUjAdidharmakAryaniSedhaH kathaM syAditi vivekibhirnAnyaM. yA yAstAmeSA yuktiH, kiMtu pApAcAranarAnAzrityevedaM maMdabuddhitvamuktamasti na tvanyAna, yatastatraiva hiMsAkarturdvAre zauka rikamatsyavadhAyazunapariNAmAH Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #535 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- pAparucaya eva jIvAstAmhiMsAkArakA naktAH saMti, na tu zugapariNAmA jinagRhAprabodhaH dikArakAH zrAghA apoti. yatpunastairuktaM pratimAyA ekeDiyadalatvena taiMdanAdyayuktamityAdi tatraivaM vaktavyaM-zrIjine jaistu jinabiMbAni jinapratimAzabdenocAritAni, taddevagRhANi ca sihAyatanazabdenocAritAni, tato yUyaM javanamaNayamavagaNayya ki // 53 // marthamIkaThoravacanaM vadaya ? kiMca yuSmAnirapi diksaMmukhI bUya vaMdanAdi kriyate sA diktu ajIvarUpAsti, tataH kiM bhavanmate tadajibhukhInavaneneti ? yadi dikhaMdanasamaye'smAkaM manasi sighAdayaH saMtIti yUyaM vadiSyaya tarhi jinapratimAvaMdanakAle'pi manasi sighAdayaH saMti hAvApedayA, nyAyasyojayatra samAnatvAt , tato na kathamapi taniSedhaH kartuM yuktaH. anyacca sUtre gurUNAmAsanasthAzAtanA varjanIyA proktAsti, ta. dAsanaM tu paTTAdi ajIvarUpaM vidyate, paraM gurusaMbaMdhitayA sthApitatvAttasya yo bahumA. nAdiH kriyate sa tatvato gurUNAmeva bhavati, tahaUinapratimAnAmapi bahumAnAdivastu For Private and Personal Use Only Page #536 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhayodhaH // 33 // yAtma-) taH sikhAnAmeva. tathA punaH sudharmasajAyAM jinadaMSTrAH saMti, tAsAM cAjIvaskaMdharUpa tve'pi sighAMte vaMdanIyatvaM pUjanIyatvamanAzAtanIyatvaM ca proktamasti, tato jinamudrAyA vaMdanAdiyogyatve kaH saMdehaH? tathA paMcamAMgasyAdau ' Namo baMbhIe livIe' iti vAkyena sudharmAsvAmibhiH svayamapi zradaravinyAsarUpAyA liperyadi namaskAro vihi. tastarhi tadacanAnusAriNAM prANinAM lipekhi jinapratimAyA api namaskaraNe ko doSaH saMsajyate ? sthApanAtvasyogayatra samAnatvAt , kiMca yadA trailokyasvAmino naga. vaMtaH samavasaraNe svamUlarUpeNa pUrvAbhimukhIya siMhAsane upavizati, tadA devAstakAlaM jagavatsamAnAkArameva pratibiMbatrayaM vidhAya zeSAsu dikSu siMhAsanopari sthApayaMti, tasmiMzvAvasare sarve'pi sAdhuzrAvakAdayo javyajanAH pradakSiNAdAnapUrvakaM tadaMdanAdi kurvati, daM ca sakalajainamataprasidhamasti, tatazcaivaM jJAyate, yayA jagavatA dAnAdidharmapravRttirdarzitA, tathA svasthApanAyA api svasyaiva vaMdanAdi yogyatvaM darzitaM, a. For Private and Personal Use Only Page #537 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma-| nyathA kayaM jinAjJAnuvartinaH sAdhvAdayastaiMdanAdikaM kuryuriti vivekinirvicArya. ta thA zrImadbhagavatyaMge'pi viMzatitamazatakasya navamoddezake vidyAcAraNajaMghAcAraNamunI. nAzritya zAzvatInAmazAzvatInAM ca jinapratimAnAM vaMdanasyAdhikAraH spaSTatayA nigadi to'sti, tathA tatsUtraM-vijAcAraNassa NaM bhaMte tiriyaM kevaie gAvisae pannatte ? // 535 // go0 seNaM ina egeNaM nappAeNaM mANusuttare pavare samosaraNaM kareti z tA tehiM cezyA vaMdatizttA haM cezyAiM vaMdati, vijjAcAraNassa NaM go0 tiriyaMevatiegativisae pannattA vijjAcAraNassa eMnaMte naDhe kevattie gativisae pa0 go0 se NaM to egeNaM napAeNaM nadaNavaNe samosaraNaM karetti zttA tahiM cezyA vaMdazz ttA ditieNaM napAeNaM paMmaMgavaNe samosaraNaM kareti tihiM cezyAiM vaMdati zttA tato pa. DiniyattazttA hamAgabazz tA haM cezyA vaMdati, vikAcAraNassa NaM goyamA naDhaM eva tie gativisae pa0 se NaM tassa gaNassa bAlozyapaDikaMte kAlaM kare For Private and Personal Use Only Page #538 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir thAtma-) nachi tassa ArAhaNA, seNaM tassa ThANassa bAlozyapaDikaMte kAlaM kare | prabodhaH | yadi tassa dhArAhaNA iti. evaM jaMghAcAraNaviSayamapi sUtraM bodhyaM. paraM gativiSaye vi. zeSaH, sa cAyaM-jaMghAcAraNo munistiryaggatimAzritya ta ekenotpAtena trayodazakaM // 35 // rucakavaradIpaM gati, tataH pratinivRttaH san dvitIyenotpAtena naMdIzvarameti, tRtIye. | na punarihAyAti, UrdhvagatiM cAzritya prathamenotpAtena paMkavanaM gati, tataH pratinivRttaH sana dvitIyenotpAtena naMdanavanameti, tRtIyena punarihAyAti. iha se NaM ta. ssa gaNassetyAdeNyaM nAvArthaH labdhyupajIvanaM kila pramAdastasmiMzca yAsevite'nAlocite sati cAstrisyArAdhanA na bhavati, tadvirAdhakazca na lagate cArikhArAdhanaphalamiti. yattu hAdhikAre taijainAnAsairutsUtraprarUpaNAjayamavagaNayya bahuzrutaparaMparAyAtaM maulaM caityazabdArthamunmUlya svamatikaTapanayA caityasya jJAnarUpo'rthaH prarUpitastatrocyate, yadyatra sAdhuniAnaM vaMditaM / For Private and Personal Use Only Page #539 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma-| javettarhi - cezyAI' iti bahuvacanapATho na syAt, kiM tu nagavadjhAnasyA'tyadbhutai kasvarUpatvAt cezya' mityekavacanasyaiva pATho bhavet sa ca nAsti, tasmAjjinapratiprabodhaH mA eva vaMditA ityavagaMtavyaM na ca vAcyaM mAnuSottaraparvatAdau jinapratimA na saMtIti; // 536 // jaMbUddIpaprajJaptyAdau meruvanamAnuSottaranaMdIzvaraddIpaprabhRtizAzvatasthAneSu sarveSvapi jinapratimAnAM sadbhAvA'bhidhAnAditi. punaH zrImadbhagavatyaMge eva tRtIyazatakasya dvitIyode. zake'pi spaSTatayA jinapratimAdhikAro'sti, tathA ca lezatastatsUtraM-kiM nissAeNaMnaM. teasurakumArA devA nahu~ nappayaMti jAva sohammokappo go0 se jahAnAmae chaha sapparAz vA babarA vA DhaMkaNA vA cucuyAti vA panhavAti vA puliMdAti vA egaM mahaM rasa vA gammaM vA duggaM vA dariM vA visamaM vA pavayaM vA nIsAe sumahalamapi yAsabalaM vA habibalaM vA johabalaM vA dhANuvalaM vA bhAgaliMti. evameva asurakumArAvi de. vA paNa arihaMte vA arihaMtacezyANi vA aNagAre vA gAvi appANo nissAe For Private and Personal Use Only Page #540 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- | nava nappayaMti jAva sohammokappoti. prabodhaH - iha NaNabetyasyAyamarthaH, nanu nizcitamatreha loke'thavA'rhatAdernizrayA Urdhvamu. tpataMti, nAnyatra tannizrAyA anyatra tAM vinA netyarthaH, yattu ihaivoddezake uttaratra ka / / 537 // thaMcinnizrAtrayamuktvA pazcAdAzAtanAyamevoktamasti arhatAM sAdhUnAM ceti. tatraivaM saM. nAvyate, arhatpatimAnAM kathaMcidarhatuvyatvajJApanArtha na pRthanirdezo'rhatpradezenaivaitAsAmapi grahaNAditi. yatpunastairuktaM kena zrAvakeNa jinapratimA pUjiteti ? tatrocyatesighArthanRpasudarzanazreSTizaMkhapuSkalikArtikazreSTiprabhRtinistuMgikAnagarIvAstavyaizca bahuniH zrAvakaiH zrIjipratimA pUjitAsti, dRzyate ca sihAMte tattadadhikAre ' ehAyAkayavalikammetyAdi ' pAThastasyArthastvayaM-pUrva snAtAH pazcAtsnAnAnaMtaraM kRtaM balikarma svagRhadevatAnAmahapratimAladANAnAM pUjanaM yaiste tatheti. na ca vAcyaM taiH kuladevyAH pUjA kRtAstIti. samyaktvapratipattisamaye eva tairjinavyatiriktadevAnAM vaMdanapUjanAdeH / For Private and Personal Use Only Page #541 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- parityaktatvAt, tuMgikAnagarIvAstavyazrAvakANAM sUtroktavarNanavirodhApattezca. tadarNanapAprabodhaH ustu jagavatyA hitIyazatasya paMcamoddezakAgato'yamasti 'aDhA dittA' ityAdi yAvat asahijjadevAsuranAgasuvAjaskarakasakinnarakiMpurisagarulagaMdhavamahoragAehiM devg||30|| NehiM NiggaMdhAna pAvayaNAne aNatikamaNikA nigaMthe pAvayaNe nissaMkiyA ni: kaMkhiyA nivitigaDA lA gahiyeThetyAdi. tatra asahiUti avidyamAnaM sA. hAyyaM parasAhAyakaM yeSAM te tathA te ca te devAzceti karmadhArayasamAsaH, ayavA ni. namevedaM zrAvakANAM vizeSaNaM, tena asahAyyA adyApi devAdisAhAyyA'nabhilASieH svayaM kRtaM karma svayameva joktavyamityadInamanovRttaya ityarthaH, tatazca ye evaM vidha. vizeSaNaviziSTAH zrAvakAste kathyamanyeSAM mithyAtvidevAnAM pUjanaM kuryuH ? pratyadavirodhAditi sudhInirvijAvyaM. kiMca napapAtikopAMge'pi aMbaDaparivAjakAdhikAre jainacaityAnAM sAdAdaMdanIyatvamuktamasti. tathA ca tatsUtraM-aMbamassa NaM parivAyagassa po For Private and Personal Use Only Page #542 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prbodhH| // 13 // yAtma- ) kappati analie vA aNanabiya devaNayANi vA aNanabiyaparigahiyANi arihaM tacezyANi vA vaMdittae vA namaMsittae vAjAva pajjuvAsittaevA paNana arihaMte vA a. rihaMtacezyANi cetyAdi. evamupAsakadazAMge'piyAnaMdazrAvakAdhikAre bodhyaM yatpunastairuktaM pradezinRpeNa caityaM kiM na kAritamiti ? tatrocyate-pradezirAjA jinadharmaprati pattyanaMtaraM kiyatkAlaM jIvito? yaccaityaM kArayet . punaH sarve'pi zravakA ekameva dharmakArya kuryuriti ko niyamo'sti ? tasmatsudRSTiniH sarveSvapi dharmakAryeSu samaSTyA zradhA kAryA, na punaH kimapi jinoktaM dharmakRtyaM kudRSTivatsvamatyA niSedhyamiti. kiMca jaMbUddIpaprajJaptyAM prathama jinanirvANasthAne stUpanirmApaNAdhikAre jiNanattIe dhammettIe' iti pATho'sti, tatazcAgame yadi stUpanirmApaNamapi jinanaktiruktA tarhi jinacaityanirmANaM tu jinanaktiH spaSTaiveti tatra kaH saMdehaH ? punarmahAnizIyasighAMte zrAvakAnAzritya caityanirmApaNAdyavikAraH, sAdhUnAzritya ca caityavaMdanAdyadhikAraH spaSTa For Private and Personal Use Only Page #543 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yAtma | tayA nigadito'sti . prabodhaH // 940 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa ca dharmArthabhiH svayameva samadRSTyA vicAraNIyastathA vyavahArasUtre - ' jaheva sammaM jAviyA pAsijjA tavayAloijjA ' ityAdipAThe caityasAdikAlocanA proktA sti. ityevaM kiyatyAgamavacanAni darzyate ! bahuSvAgameSu sthApanAdyadhikArasya vidyamAnatvAditi yattu tairuktaM dvAtriMzadevAgamAH pramANaM, mahAnizIthAdayastu tadvAhyatvAdapramANamiti. tatraivaM vaktavyaM, naMdIsRtre sAdAduktAnAgamAnuvApya yadbhavadbhirvAtriMzadevA gamAH pramANIkriyaM tatkasyAjJayA ? na ca tathAvidhotkRSTajJAneneti vAcyaM ida kSetre'dhunA tAdRgRjJAnasyAsaMbhavAt. kiMca idakAle zrIvIkhAcAM parama vizrAma nUtaistatparaMparAyAM samudbhUtaistadAjJayaiva sAMpratakAlikasarvasiddhAMta lekhakArijirmahopakAriniH zrIdevardvigaNikSamAzramaNaiH sarvasAdhusammatayA ye siddhAMtAH pustakeSvAropitAstAnukhApayatAM bhavatAM spaSTameva jinAjhAvi - For Private and Personal Use Only Page #544 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org / / 541 // yAtma | rAdhakatvamAyAtamiti yanyacca vyAgame pramANIkRtAnAM niyukticUrNejASyavRttInAmapyuchApanAdbhavadbhirjinAkA virAdhitA, tathA ca bhagavatI sUtre (25) zatake dvitIyoddeze prabodhaH ho kha paDho / bIja nijjuttimIsita naNi // tana ya niraviseso | esavido do jogo // 1 // iti yatpunastairuktaM vayaM sUtrAnusAreNArthaprarUpaNAM kurmaH, kiM niyuktyAdibhiH prayojanamiti, tatrocyate - patIvAyuktametat, yataH sUtrasyAtigaMjIrAzayatvena niryuktamyAdiparijJAnaM vinA upadezadASTRNAM nayanikSepadravyaguNaparyAya kAlasiMga vacananAmadhAtustrarodaraparijJAnAtpratipadaM mRSAvAdAdidoSAH saMjavaMti yaduktaM praznavyAkaraNasUtre dvitIyasaMvaradvAre - ke risayaM pulAi saccaM nu nAsiyavaM jaM taM davahiM pAvehiM ya guNehiM kammehiM bahuvihehiM sApehiM yAgamehiM ya nAma kAya - vasaggata isamAsa saMdhi pada hetu jogiya zravaNAdi kiriyA vihArAdhAnasaravittivaNajuttaMtikalaM dasavihaMpi saccaM jada jANiyaM tada ya kammuNA hoi duvA Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #545 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH Atma-| lasavihA ya hoinAyA vayaNaMpi ahoisolasavihaM evamarihaMtamANannAyaM samakiyaM saM jaeNaM kAlaMmi avattavaM ityAdi. tatazca kiM bahUktena ? vastugatyA iSTamithyAtvapizA cagrastatvAtte kudRSTinaH svagRhItAsatpadapuSTyartha bahudhA yathelamutsUtraprarUpaNAM kurvANA lo. // 54 // ke nAvasAdhUpamAM ca bitrANA AtmanaH parAMzca mahAmaMdabuddhIna jaMtUna thapArasaMsArapArAvAre nimajjayaMti, ye kilA saMsAragIravo navyajIvA bhaveyustaiH svaguNAnAM kuzalamibadbhirbakavadrAhyakriyAparANAM paramA'zAninAM teSAM mahAnihnavAnAM sarvayA paricayo na kartavyaH sadbhUtasamyaktvaratnamAlinyApatteH, yeSAM tu manasi zaMkA navettaiH sighAMtoktA. nekAMtamArgamanusRtya teSAM parIkSaNaM kartavyaM, na punarvAhyakriyAmAtre'nuraktai vyaM. bAhyakriyAyAratu ito'pyadhikAyA api saMsAre paryaniraNavyairapyanaMtazo vihitatvAditi.kica Agame'pi sadjJAnApedayA kriyAyA gauNatA'nihitAsti, tathA ca vyAkhyA a. STamazatasya dazamoddazakasthaM sUtraM For Private and Personal Use Only Page #546 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma- mayA cattAri purisajAyA pannattA, tabaNaM je se paDhame purisajAte se NaM purise po sIlavaM asutavaM UvarateyavilAya dhamme esaNaM goyamA mae purise desArAhae panna te, taba eMje se docce purisajAte se NaM purise asIlavaM sutavaM thANucarate vinnaa||543|| yadhamme, esaNaM goyamA mae purise desavirAhae pamatte, taba NaM je se tacce purisajAte teNaM purise sIlavaM sutavaM navarate vilAyadhamme esaNaM goyamA mae purise sa. vArAhae paNate, taba NaM je se canale purisajAe teseNaM purise asIlavaM asutavaM aNuvarate aviSmAtadhamme esaNaM goyamA mae purise sabavirAhae pAmate iti. nanu sthAnAMgasUtre jamAliprabhRtayaH saptaiva nivAH proktAH saMti, teSu caiSAmanaMtarajUtatvAtkathaM nihnavatvamupapadyate iti ceducyate-'magAneyAzyaM succA bahave parijassa' ityA. yuttarAdhyayanavacanaprAmANyAdigaMbarA divadeteSAmapi nihnavatvaM yuktameva. yattu sthAnAMgasU. | tre eSAM grahaNaM na kRtaM tatraivaM saMbhAvyate, tasmina sUtre hi laghunihnavAH saMgRhItAH saM. For Private and Personal Use Only Page #547 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma- ti, ete ca digaMbarA va mahAnihnavA jAtAH, atastatra sUtre ete ca digaMbarAzca na. naye'pi na saMgRhItA iti, tatvaM punaH kevalino bahuzrutA vA vidaMti ityalaM prapaMce. na, tadevamuktaM lezataH sthApanAjinasvarUpaM 2. tathA ye jIvAstIrthakaratayA naviSyati te dravyajinA nacyate yathA zreNikAdayaH, te ca jAviSyadavasthAmAzritya vaMdanIyAH, // 544 zrUyate ca zAstre zrIjaratacakravartinA vaMdito marIcinave zrIva rasvAmijIva iti. tathA ye samastayathAvasthitajIvAdipadArthasAryAvahAsikevalajJAnamAsAdya sakalalokAlokalocanAmaMdAnaMdotsavakArinirupamapAkAratrayonAsitasamavasaraNamadhya nAgavyavasthApitavi. citraratnakhaMDakhacitasiMhAsaneSu samAsInAH saMto viziSTASTamahAprAtihAryAdiparamAhatyaviRtiM sAdAdanujavaMti te jAgajinA ucyate, te ca sadgRtamArgadarzanAdinA sarvajaMtUnAM paramopakArakatvAt sarvadA vaMdanapUjanastavanAdiyogyAH 4. zyuktaM catunirnikSepairjinasvarUpaM, idameva ca nikSepacatuSTayaM jinavyatiriktakevalisiSvapi zvameva yathA For Private and Personal Use Only Page #548 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- | yogyamupayujya saMyojyaM, sarveSAmapi padArthAnAM nikSepacatuSTayAdyavinAnAvitvAditi. prabodhaH atha kevalinAmAhAraviSayo vizeSaH piMmaniyuktivacanenopadIte-naho su. na vazto / suznANI javi givhara asuddhaM // taM kevalIvi guMjaz / apamANasu. // 24 // aMgave zyarA // 4 // vyAkhyA-naho zyatra tRtIyArthe prathamA. tata navena sAmAnyena zrute piMDaniyuktyAdirUpe Agame upayuktaH san tadanusAreNa kalpAkalpaM pari. jAvayana zrutajhAnI sAdhuryadyapi kathamapi azuSmAhArAdi gRhNAti tathApi tadazanAdikaM kevalajhAnI api mukte, itarathA zrutajhAnamapramANaM bhaveta, tathAhi-chamasthaH zrutajhAnabalena zuddhaM gaveSayitumiSTe, na tu prakArAMtareNa, tato yadi kevalI zrutajhAninA zrAgamAnusAreNa gaveSitamapi azudhamiti vijJAya na jhuMjIta tarhi zrutA'nAzvA saH syAditi na ko'pi zrutaM pramANatvena pratipadyeta, zrutajhAnasya svaprAmANye sarvakri. | yAvilopaprasaMgaH, zrutamaMtareNa badmasthAnAM kriyAkAmasya parijhAnA'sanavAditi. daM hi / For Private and Personal Use Only Page #549 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma | ziSyAdisamanvita kevalinamAzritya proktaM, yadi tu svayamekAkI javati tadA svajJAnabalena yathAyogyaM zuddhameva gRhNAtItivivekaH, ha jinAna jinAMzcAzrityAnyadapi bahu vaktavyamasti tattu nocyate graMthagahanatAprasaMgAditi naktaM lezato navastha kevalisvarUpaM. prabodhaH // 946 // idAnIM siddhasvarUpaM prajJApanAdisUtroktagAthAbhiH kiMciddarzyate - tatra tAvaduttA saMsthAna saMsthitAyAH sarvAtmanA zvetavarNamayyAH samayakSetrasamazreNyA paMcacalAriMzadayojanapramANAyA bahumadhye dezajAge'STayojanapramANAyAma viSkaM vAhavyAyA stadanaMtaraM sarvAsu dikSu vidikku ca stokayA stokayA pradezahAnyA parihIyamAnAyAH sarveSu caramAMteSu madikApatrato'pyatitanvaMgulA'saMkhyeyanAgavA havyAyA ISatprAgnArAyAH pRthivyA UrdhvaM niHzreNigatyA yojane lokAMto bhavati, tasya yojanasyoparitanaM yacaturtha vyUtaM tasya sarvoparitane SaSThe jAge siddhA jagavaMto'naMtamanAgatakAlaM svarUpe For Private and Personal Use Only Page #550 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrAtma- NAvatiSTaMte, tatsvarUpapratipAdikA gAthA yathA-tabavi a te aveyaa| aveyaNA prabodhaH nimmamA prasaMgA ya / / saMsAravippamukkA / paesanivattasaMgaNA // 5 // vyAkhyA-ta. trApi ca sikSetre gatAH saMtaste sighA jagavaMto'vedAH puruSavedAdirahitA avedanAH sAtA'sAtavedanA'jAvAt , nirmamA mamatvarahitAH, asaMgA bAhyAbhyaMtarasaMsargavarjitAH, // 24 // kasmAdevamityAha-saMsArAdipramuktAH, punaH kIdRzAH? pradezairAtmapradezanivRttaM niSpa. naM saMsthAnaM yeSAM te pradezanirvRttasaMsthAnAH, patra pradezazabdenAtmapradezA eva bodhyAH, na tu bAhyapuslAH , zarIrapaMcakasyApi sarvAtmanA tyaktatvAt. atra praznaH-kahiM pami. hayA sighA / kahiM sighA paThiyA // kahiM boMdI caztANaM / kaba gaMtUNa sina / // 6 // vyAkhyA-kahiM ityatra tRtIyArthe saptamI, tato'yamarthaH-kena pratihatAH skha. litAH sighAH? tathA kasmin sthAne sighAH pratiSTitAH? tathA kasmin kSetre boMdI zarIraM tyaktvA ka gatvA sidhyaMti? niSTitArthA navaMti // 6 // athottaraM aloe pa-/ For Private and Personal Use Only Page #551 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- mihayA sighaa| logagge ya pazaghyA // idaM bodiM cazttANaM / taba gaMtUNa sin|| // 7 // vyAkhyA-atrApi saptamI tRtIyArye bodhyA, alokena kevalAkAzarUpeNa pra. prabodhaH / | tihatAH skhalitAH sighA aloke dharmAstikAyAyanAvAttatsAmIpyavRttireveha skhalanaM, // 54 // na tu saMbaMdhe sati vighAto apratighAtatvAtteSAmiti. tathA lokasya paMcAstikAyAtmakasyAgre mUni pratiSTitA apunarAgatyA vyavasthitAH, tathA zha manuSyaloke zarIraM tyaktvA tatra lokAgre samayAMtarapradezAMtarA'sparzanena gatvA sidhyaMti niSTitArthA vaMti. nanu sikAnAM karmarahitatvAtkathaM gatiH saMdhvati ? iti cennaiSa doSaH, pUrvaprayogAdiji. stasyAH saMgavAta. yaduktaM zrImadbhagavatyaMge kaha NaM bhaMte akammassa gaIpAsAyamiti goyamA NissaMgatAe niraMgaNatAe ga. tipariNAmeNaM baMdhaNayaNatAe NiriMdhaNatAe puvappayogeNaM akammassa gaI pa0 zyA| di. yasyArthalezastvayaM--nissaMgatayA karmamalApagamena, nIrAgatayA mahopagamena, ga. For Private and Personal Use Only Page #552 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- | tipariNAmena gatisvagAvatayA alAMbuDavyasyeva, karmabaMdhanabedanena eraMmaphalasyeva, niprabodhaH riMdhanatayA karmedhanavimocanena dhUmasyeva, pUrvaprayogeNa sakarmatAyAM gatipariNAmatvena bA. | Nasyeva akarmaNo'pi gatiH prajJAyate iti. vizeSato'lAMbvAdidRSTAMtArthayojanA tu sU. trata evAvagaMtavyA 7. atha tata gatAnAM yatsaMsthAnamAnaM taddIte-dIhaM vA hassaM vA ||epnnaa / jaM carimaM bhavejja saMgaNaM // tatto tijAgahINA / sighANogAhaNA nANiyA || vyAkhyA-dIrgha vA paMcazatadhanuHpramANaM isvaM vA hastakSyapramANaM, cazabdAnmadhyamaM vA vi. citraM yaccaramabhave saMsthAnaM bhavet tasmAt saMsthAnAt trijAgahInA vadanodarAdiraMdhrapUra Nena tRtIyena jAgena hInA sikhAnAmavagAhanA svAvasthaiva narNitA tIrthakaragaNadharai | riti. ihatyasaMsthAnapramANApekSayA vijAgahInaM tatra saMsthAnamiti nAvaH 7. etadeva spaSTataraM darzAte-jaM saMgaNaM tu zha / navaM cayaMtassa carimasamayaMmi / / pAsIyapaesaghaNaM / taM saMgaNaM tahiM tassa / / 7 // vyAkhyA-yasaMsthAnaM yAvatpramANaM saMsthAnaM ha | For Private and Personal Use Only Page #553 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma-| manuSyAve yAsIttadeva saMsthAnagavaM zarIraM tyajatazcaramasamaye sUkSma kriyA'pratipAtidhyAprabodhaH nabalena vadanodarAdiraMdhrapUraNAta trijAgahInaM pradezaghanamAsIttadeva pradezaghanaM mUlapramA NApedayA trigAgahInapramANaM saMsthAnaM tatra lokAMte tasya sikasya bhavet nAnyaditi // 15 // // 7 // sAMpratamutkRSTAdinedajinnAvagAhanA daryate-timisayA tittimA / dhAMti. jAgo ya hoi nAyavo // esA khalu sikhANaM / nakosogAhaNA gaNiyA // 10 // vyAkhyA-trINi zatAni trayastriMzadadhikAni dhanUMSi ekazca dhanusnigAgo navatIti jhAtavyaM. eSA khabu sidhAnAmutkRSTAvagAhanA jANatA. sA ca paMcavanuHzatazarIrANAma vaseyA. nanu marudevI nAbhikulakarapatnI, nAjezca paMcaviMzatyadhikAni paMcadhanuHzatAni zarIrapramANaM, yadeva ca tasya zarIramAnaM tadeva marudevAyA api 'saMghayaNaM saMgaNaM nacattaM ceva kulagarehi samaM ' iti vacanAt. marudevA ca jagavatI sighA, tatastasyAH zarIramAnasya vijAge pAtite sighAvasthAyAM sArdhAni trINi dhanuHzatAni avagAhanA | For Private and Personal Use Only Page #554 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma-| prAmotIti kathamuktapramANA natkRSTAvagAhanA ghaTate ? iti cenaivaM, marudevAyA nAneH | prabodhaH kiMcidanapramANatvAt. striyo di uttamasaMsthAnA nattamasaMsthAnenyaH puruSenyaH svasvakA lApedayA kiMcidunapramANA navaMti, tato marudevApi paMcadhanuHzatapramANA iti na ka. // 55 // zciddoSaH, api ca marudevA hastiskaMdhAdhirUDhA saMkucitAMgI sighA, tabarIrasaMkocanajAvAnnAdhikAvagAhanAsaMbhava zyavirodhaH, thAha ca nASyakAraH-kaha marudevAmANaM / nAjIto jeNa kiMcidUNA sA // to kira paMcasayacciya / ahavA saMkocana sighA // // 10 // iti. cattAriya rayaNIna / syaNitijAguNiyA ya bodhavA // esA khalu si. chAnAM / mazimogAhaNA bhaNiyA // 11 // vyAkhyA-catasro ratnayo hastAH, ekA ca trijAgonA ranirbodhavyA, eSA khabu siMghAnAM madhyamAvagAhanA naNitA. // 11 // nanu jaghanyapade saptahastonitAnAmAgame sidhiruktA, tata eSA jaghanyA prApnoti, kathaM madhyamA? ti cennaivaM. tIrthakarApedayA hi jaghanyapade saptahastAnAM sidhiruktAsti, For Private and Personal Use Only Page #555 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH // 5 // yAtma- sAmAnyakeMvalinAM tu hInapramANAnAmapi bhavatIdamapi cAvagAhanAmAnaM, sAmAnyasi | chApedayA caitat tato na kazcidoSaH // 11 // ____egA ya ho rynnii| aTheva ya aMgulA sAhIyA // esA khabu sighAnAM / jahAmanagAhaNA jaNiyA / / 12 // vyAkhyA-ekA ratniH paripUrNA, aSTau cAMgulAni adhikAni, eSA sighAnAM jaghanyAvagAhanA javati. sA ca kurmAputrAdInAM dihastAnAmavaseyA, yadivA saptahastonitAnAmapi yaMtrapIlanAdinA saMkUrcitazarIrANAM bodhyA. thAha ca nASyakRt-jehAnapaMcadhANusaya / taNussa manAya sattahavassa / / dehattinAgahINA ! jahaliyA jAva habassa // 1 // satusiesu sihii| jahannana kahamihaMvi ha. besu // sA kira tibayaresu / sesANaM sinamANANaM // 2 // te puNa hoU vihabA / kummAputtAdayo jahANaM // anne saMvaDhiyassa / tahabasidhassa hINatti // 3 // saMprati muktAnuvAdenaiva sighAnAM saMsthAnaladaNaM darzyate-jaMgAhaNAe sihA / For Private and Personal Use Only Page #556 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma- natijAgeNa hoza parihINA // saMgaNaseNibaMcha / jaNamaraNavippamukaNaM // 1 // suH / gamA, navaraM anibaMsthamiti idaM prakAramApannaM zcha, tiSTatIti vaMsthaM, na zvaMsthaM yaH nibaMsthaM, vadanAdizuSiraparipUraNena pUrvAkArA'nyathAvagAvato'niyatAkAramiti nAvaH, // 553 // yo'pi ca sighAdiguNeSu sike na dohe na hasse' ityAdinA dIrghatvAdInAM pratiSedhaH so'pi pUrvAkArApedayA saMsthAnasyAnibaMsthatvAtpratipattavyo, na punaH sarvasaMsthAnAnAvata iti. natvete sighAH parasparaM dezanedena vyavasthitA nata neti ceJcyatejaba ya ego sigho| taba aNaMtA gavaskamikA // annonnasamo gADhA / puvA sa. vevi logaMte // 1 // sugamA. atha sikAnAM lakSaNAni yathA-asarIrA jiivghnnaa| navanattA daMsaNeyanANeya // sAgAramaNAgAraM / lakaNameyaM tu sighANaM // 15 // zra zarIrAH zarIrarahitAH, tathA jIvAzca te ghanAzca badanAdiraMdhrAdipUraNAjIvaghanAstayA kevaladarzane tathA kevalajhAne ca upayuktAH, yadyApi sihatvaprAdurbhAve kevalajJAnopa For Private and Personal Use Only Page #557 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma-| yogasaMbhavAd jJAna pradhAnaM tathApi sAmAnyasighaladaNametaditi jhApanArthamAdau sAprabodhaH mAnyAlaMbanaM darzanamuktaM, tathA ca sAmAnya viSayaM darzanaM vizeSaviSayaM ca jhAnamiti. tataH sAkArAnAkAraM sAmAnyavizeSopayogarUpaM sighAnAM ladANamiti. // 15 / / aya // 4 // kevalajJAnadarzanayoravizeSaviSayatopadIte-kevalanANuvattA / jANaMti savanAvaguNajAve // pAsaMti sabana khalu / kevaladiThIhiNaMtAhiM // 16 // sighAH kevalajhAnenopayuktAH saMtaH sarvaguNajAvAna sarvapadArthaguNaparyAyAna jAnaMti, tatra sahavartino guNAH, kramavartinazca paryAyA iti. tathAnaMtAbhiH kevaladRSTinniH sarvata eva pazyaMti, kevalada. rzanAnAM cAnaMtatA sikhAnAmanaMtatvAta, hAdI jJAnagrahaNaM prathamatayA taupayogasthAH sidhyaMtIti jhApanArtha. saMprati nirupamasukha nAjaste iti daryate--navi ahi mAgusANaM / taM sukhaM navi ya sacadevANaM // jaM sighANaM sukaM / avAvAhaM navagayANaM // // 17 / / mAnuSANAM cakravAdInAmapi naivAsti tatsaukhyaM, naiva punaH sarvadevAnAmanuH / For Private and Personal Use Only Page #558 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtma- | ttaraparyaMtAnAmapi tatsaukhyaM yatsidyAnAM saukhyamasti, kIdRzAM prayAgAdhAmupagatAnAM, prabodhaH vividhA AvAdhA vyAbAdhA, na vyAbAdhA avyAbAdhA, tAmupa sAmIpyena prAptAnAmityarthaH. atha yathA nAsti tathA bhagyopadayate-suragaNasuhaM sammattaM / sabachA piMDithaM zra. naMtaguNaM / / Navi pAvara muttisuhaM / NaMtAhiM vi vaggavaggehiM // 17 // vyAkhyA-su. ||ee|| ragaNasukhaM devasaMghAtasukhaM samastaM saMpUrNa atItAnAgatavartamAnakAlodbhavamityarthaH, punaH sarvapaMDitaM sarvakAlasamayaguNitaM, tathAnaMtaguNamiti, tadevaMpramANaM kilAsakalpanayA ekaikAkAzapradeze sthApyate, ityevaM sakalAkAzapradezapUraNena yadyapyanaMtaM bhavati, ta. danaMtamapyanaM tairva gairgitaM tathApyevaM prakarSagatamapi tatsukhaM muktisukhaM na prApnoti, siEi. sukhatuvyaM na bhavatItyarthaH. sAMprataM sichisukhasya nirupamatA daryate-jaha nAma ko meDo / nayaraguNe bahuvihevi yANaMto // na sakaza parikadinaM / navamAe tahiM asaMtIe // 1 // vyAkhyA-yathA nAma kazcinnebo nagaraguNAn gRhanivAsAdIna bahuki. For Private and Personal Use Only Page #559 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prbodhH| yAtma-| dhAna anekaprakArAn vijAnannapi araNyagataH sana anyobAnAM puraH parikathayituM na | zaknoti, kasmAdityata Aha-upamAyAM tatrAsatyAM tatropamAyA dhanAvAdityarthaH, e. Sa gAthAdarArthaH, bhAvArthastu kthaankgmystnycedN||556|| ekaminmahAraNye bahavo mlebA vasaMti, te ca vanyAH pazava va sarvadA tatraiva sthitAH kAlaM gamayaMti. ekadA kazciAjA'zvenApahRtaH san tatrAraNye saMprAptaH, tadA e. kena mona dRSTaH, ko'pi satpuruSo'yamiti viciMya satkRtaH svavasati nItazca, tato rAjApi tamupakAriNaM matvA svanagaramadhye samAnIya svapanavilepanA'mUvyavasvAnaraNapravaramaMdiramiSTAnnapAnAdimirgADhaM saMtoSya pratyahaM svapimamiva sayatnaM rada. tato varSAkAle tasya ciranivAsasaMsthAnaM tadaraNyaM smRtipathamAyAtaM, tadA sa daNamapi tatra sthAtumani bana tAni vastrAbharaNAni parityajya svamUlaveSeNa tato niHsRtyA'raNye jagAma, tatrA nye AraNyakA mlebAzcirAdAyAtaM taM dRSTvA saMtrya pRcaMti jostvaM kutrAgAH? sa prAha For Private and Personal Use Only Page #560 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma- | ekasmin mahati nagare gato'nuvaM, punaste pRcaMti kIdRzaM tannagaraM? tadAsau nagaraguNA na vijAnanapi tatropamAyA banAvAttAna kathayituM na zaknoti. eSa dRSTAMtaH. evaM keva lajhAnyapi nijAnaMtajhAnabalena sidhisukhaM vijAnannapi zha tadupamayA'jAvAdbhavyAnAM // 17 // puraH kathayituM na zaknotItyarthopanayaH, ayameva ca gAthayopadIte-zha sighANaM NANasukhaM / aNovamaM nahiM tassa navammaM / / kiMca viseseNetto / sArakaNamiNaM su. pada vo // 20 // vyAkhyA-tyevaM sighAnAM saukhyamanupamaM vartate, kimityAhayato nAsti tasyaupamyaM, tathApi bAlajanapratipataye kiMcihizeSeNa asya sAdRzyamidaM vadayamANaM zRNuta ? // 10 // jaha sabakAmaguNiyaM / puriso jottUNa joyaNaM ko||| tahAnuhAvimukko / abiU jahA amiyatatto // 11 // iha sbkaaltttaa| | atulaM nivANamuvagayA sighA // sAsayamabAbAhaM / citi suhI suhaM pattA // // vyAkhyA-yathA kopi puruSaH sarvakAmaguNitaM sakalasauMdaryasaMskRtaM gojanaM bhuktvA kSu-/ For Private and Personal Use Only Page #561 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH Atma- | tRvipramuktaH san yathA'mRtatRptastathA tiSTati || 21 || ityevaM nirvANaM modamupagatAH siddhAH sarvakAlaM sAdyaparyavasitaM kAlaM yAvattRptAH sarvayaiautsukya nivRttijJAvataH paramasaMtoSamAzritAstathA'tulamanupamaM zAzvatamapratipAti prayAvAdhaM lezato'pi bAdhArahitaM // 198 // sukhaM prAptAH yata eva sukhinastiSTaMti // 22 // etasyaivArthasya savizeSajJAvanA yathAsittiya buddhattiya / pAragatti ya paraMparagayatti / / jammukkakammakavayA / yajarA - marA saMgA || 23 || bIesavadurakA | jAjarAmaraNabaMdha pavimukkA || yavAcAhaM sokaM / prahoMti sAsayaM siddhA || 24 || vyAkhyA - sitaM baddhamaSTaprakAraM karma mAtaM nasmIkRtaM yaiste siddhAH, te ca sAmAnyataH karmAdisiddhAvyapi javaMti, yaduktaM - ka mmasippeyavijjAe / manne joge ya yAgame // juttanipAe / tave kammarakaezyati // 1 // tataH karmAdisivyapohAyAha buddhA iti prajJAna nidrAprasupte jagati paropadezena jIvAdirUpaM tatvaM budhAH, ete'pi ca saMsAranirvANojayatyAgena sthi For Private and Personal Use Only Page #562 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH // 15 // thAtma- | tavaMtaH kaizcidiSyaMte, tatastannirAsArthamAha-pAragatA ti, pAraM paryaMta saMsArasya prayo. janasamUhasya vA gatAH pAragatAH, itthaMvatA api kaizcidyalAvAdibhirakramasitvenA. pigIyaMte tatastanmatavyapohArthamAha-paraMparAgatA iti, paraMparayA zAnadarzanacAritrarUpayA caturdazaguNasthAnanedajinnayAgatAH, paraMparAgatAH, ete ca kecittatvato'nirmuktaka rmANo'nyupagamyate, tIrthanyakAradarzanAdihAgati iti vacanataH saMsArAvataraNAbhyupagamAt , atastanmatApAkaraNArthamAha-unmuktakarmakavacAH, natyAvavyenA'punarnavanarUpatayA muktaM parityaktaM karmakavacaM yaiste, ata evA'jarAH zarIrAgAvato jaraso'nAvAt, zramarA azarIratvAdeva prANatyAgA'saMgavAt , asaMgA bAhyAnyaMtarasaMgarahitatvAt / / 23 / / tathA nistIrNa laMghitaM sarva duHkhaM yaiste nistIrNasarvaduHkhAH, kuta ityAha jAtijarAmaraNabaMdhanavimuktAH, jAtirjanma jarA vayohAnilakaNA maraNaM prANatyAgarUpaM baMdhanAni tannibaMdhanarUpANi karmANi tairvizeSito niHzeSApagamanena muktAH pR.| For Private and Personal Use Only Page #563 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma-| tharatAH, tato'vyAyAdhaM zAzvataM saukhyaM sikhA anubhavaMtIti.zraya simAnAmekatriMza / dguNA dayate-saMgaNa 5 vama e rasa 5 gaMdha 2 / phAsa vayaM 3 gasaMganava 3 rahi yaM // gatIsaguNasamiLaM / sihaM buddhaM jiNaM namimo // 25 // vyAkhyA-vRtta 1 // 30 // yasra 1 caturasrA 3 yata 4 parimaMDala ejedApaMca saMsthAnAni. kRSNa 1 nIla po. ta 3 rakta 4 zveta 5 bhedAtpaMcavarNAH, tiktakaTukaSAyAmlamadhurajedAtpaMca rasAH, suraji. purabhizceti ho gaMdhau. guru 1 laghu 2 sukumAla 3 karkaza 4 zIto 5 SNa 6 snigdha 9 rUda dAdaSTa sparzAH, strI 1 puruSa 5 klova 3 bhedAt trayo vedAH, aMgaM zarIraM, saMgaH paravastusaMsargaH. vo janma, enya ekatriMzadupAdhinyo rahitaH, ata eva ekatriM zazuNaM samRddhaM sihaM buddhaM jinaM vayaM nanAma ityarthaH. atha siSu ye'STakarmadayod tU. tA yaSTau guNAH saMti te dayate-nANaM 1 ca daMsaNaM 2 ceva / avAbAhaM 3 taheva | sammattaM 4 // akaThiI 5 yarUvaM 6 / agurulaghu 7 vIrayaM hv|| 26 // vyA./ For Private and Personal Use Only Page #564 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 561 // yAtma- | khyA-sugamA, zdamatra tAtparya-jJAnAvaraNakarmaNaH dayAdanaMtajhAnatvaM 1 darzanAvaraNaprabodhaH / dayAdanaMtadarzana 2 vedanIyakarmApagamAdavyAyAdhatvaM, anena ca guNena ca anaMtAnAM sighAnAM parimitakSetre'nyo'nyAvagADhatayA'vasthitAnAmapi parasparaM vyAvAdhAyA anAvaH 3 tathA mohanIyakarmApagamAta dAyikasamyaktvaM 4 vAyuHkarmadayAdadayasthititvaM 5 nA. makarmadayAdarUpitvaM 6 gotrakarmadayAdagurulaghutvaM, naccairgotrodaye hi loke gauravaM jA yate, nIcairgotrodaye tu lAghavaM, sicheSu ca tajjayasyApyanAvAdagurulaghutvameva. patra kazcitpaznayet satAM hi sighAH pUjyA eva, ato gurutvaM, nAstikAnAM tu apUjyA i. ti laghutvaM, tato'tra kathaM gurulaghutvamucyate iti. tatrottaraM-yathA naccairgotravatpuru SAgamane'jyubAnAsanapradAnAdipUjA samAcaryate, nIcairgotravadAgamane ca dUrataH sthApana vidhIyate, tayAtra sighAvasthAyAM vyavahAro nAsti, ato'gurulaghutvaM yuktameva 9. tayAM| tarAyakarmadayAdanaMtavIyetvaM, thata eva lokAlokavarSAMnaMtapadArthAnAM yugapadzAnena grahaH / For Private and Personal Use Only Page #565 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma-| NaM teSAM saMjavatIti 7. yattu sikhAnAmanaMtasukhatvaM gIyate taddedanIyakarmApagamAnmoha nIyakarmApagamAhA jAyamAnatvAdavyAbAdhasvarUpaM samyaktvasvarUpameva vA bodhavyamityuktAH siguNAH, tadevamannihitaM sakalamaMgalamayaM paramAtmatAsvarUpaM. zcaM svarUpaM paramAtmarU paM / nidhAya citte nivadyavRttaH // sdhyaanrNgaakRtshusiNgaa| jaMtu sidhi sudhiyaH // 56 // samRddhiM // 1 // jagavatsamayoktInA-manusAreNaiSa varNito'sti mayA // paramAtmatva vicAraH / zukaH svaparabodhakRte // // // iti zrIjinasaktisurIM'caraNAraviMdasamArAdhakaH zrIjinalAjasUribhiH saMgRhIte yAtmaprabodhagraMthe paramAtmano nAma caturthaH prakAzaH samAptaH // zrIrastu // nareMdradeve'sukhAni sarvA-eyapi prakAmaM mulanAni loke // paraM cidAnaMdapadai. For Private and Personal Use Only Page #566 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH yAtma- | kahetuH / sudurlabhastAtvika yAtmabodhaH // 1 // tato nirasyAkhiladuSTakarma-vrajaM su. dhIniH satataM svadharmaH // samagrasAMsArikaduHkharodha-samarjanIyaH zucirAtmabodhaH // 2 // hAtmabodhakRUinavAgmAhAtmyaM yathA-na te narA gatimApnuvaMti / na mUkatAM naiva // 563 // jamakhajAvaM // na cAMdhatAM budhivihInatAM no / ye dhArayaMtIha jinevANIM // 3 // ye jinavacane raktAH / zrIjinavacanaM zrayaMti nAvena // amalA gatasaMkvezA / jati te svaTpasaMsArAH // 4 // iti saMpannaH samagro'pyAtmaprabodhagraMthaH // ___yaduktamAdau svaparopakRtyaiH / samyaktvadharmAdicatuHprakAzaH // vinAvyate'sau zuciH rAtmabodhaH / samarthitaM tadbhagavatprasAdAt // 1 // pramAdabAhuvyavazAdabuTyA / yatkiMci dAptoktivirudhamatra // proktaM navettaUnitaM samastaM / mithyAstu me duHkRtamAtmazuddhyA ||2||shriimhiirjineNtiirthtilkH sadbhutasaMpannidhiH / saMjajJe suguruH sudharmagaNabhRtta| syAnvaye sarvataH / / puNye cAMdakule'navatsuvihite pakSe sadAcAravAn / sevyaH zonana For Private and Personal Use Only Page #567 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH // 4 // yAtma-| dhImatAM sumatimAnudyotanaH sUrirATa // 3 // zrAsIttatpadapaMkajaikamadhukRt zrIvardhamAnA gidhaH / sUristasya jinezvarAkhyagaNabhRjjAto vineyottamaH // yaH prApat zivasipiM. ktizaradi (1000) zrIpattane vAdino / jitvA sadvirudaM tataH kharataretyAkhyaM nRpA dermukhAt // 4 // taviSyo jinacaMdrasUriMgaNabhRjjajJe gunnaaNnonidhiH| saMvimo'jayade. vasarimunipastasyAnujottataH // yenottaMganavAMgavRttiracanAM kRtvArhataH zAsane / sAhAyyaM vidadhe mahat zrutaparijhAnArthinAM dhImatAM // 5 // tapaTTe jinavajhano gaNadharaH sanmArgasevAparaH / saMjAtastadanu pravRtamahimA sadrvyabodhapradaH // aMbAdattayugapradhAnapadabhRnmithyA va vidhvaMsaka-netA zrIjinadattasUrijavavRMdArakAnyarcitaH // 6 // tadanu zrIjinacaMDaH / sUviro'nRtsvadharmanistaMdraH // snmnnimNdditjaalH| praNatAkhilaziSTa - pAlaH // 7 // taiMze guNanidhayaH / samyagvidhayo munIzvarAH zucayaH // zrIjinakuzalamunIMdra-zrIjinagaDAdayo'nuvan // 7 // jajJe munIMdrastadanukrameNa / zrIjainacaMdro For Private and Personal Use Only Page #568 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH // 565 // yAtma | munimArgasevI // prabodhito yena dayApareNa / vyakavvarAkhyaH patisAhamukhyaH // 9 // tadanvat zrIjinasiMhasUriH / svapATavAhlAditasarvasUriH // tataH svadhInirjitadevasUriH | sphuratpratApo jinarAjasUriH // 10 // taviSyo jinaratnasU risuguruH zrI jaina caMdrastato | gavezo gaNabhRro guNagaNAMno dhirjagaddizrutaH // tatpaTTodayazailamUrdhni sutarAM jAskhapratApadhuraH || pUjyaH zrIjina saukhyasUrirajavat satkIrtividyAvaraH // 11 // tatpAdAMbujasevino yugavarAH satyapratijJAdharAH / zrImaMto jinanaktisUriguravo'bhUvan guNAdhIzva rAH // yairuddAmaguNaiH svadharmanipuNairniHzeSatejakhinAM / tasthe maulipade prakAmasubhagaiH puSpairiva pratyakSaM // 12 // teSAM vineyo niravadyavRttiH / pramodataH zrIjinakhAjasUriH // imaM mahAgraMthapayodhimadhyAt / samagRhItnamivAtmabodhaM || 13 || hutAzamadhyAtvasucaMdrava tsare (1833 ) samujjvale kArtikapaMcamIdine || manorame zrImanarAkhyaviMdare --gamannidhaH paripUrNatAmayaM || 14 || yatkiMcidutsUtramatha prayogaM / nirarthakaM cAtra mayA ni For Private and Personal Use Only Page #569 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prabodhaH Atma- | baI // prasadya tabodhyamalaM sudhIniH / paropakAro hi satAM svadharmaH // 15 // ihAdau | brAMtyAdineti zeSaH, yAvanmahImaMmalamadhyadeze / virAjate zailapatiH sumeruH // tAva. nmunIrairajivAcyamAno / jIyAdasau graMyavarAtmabodhaH // 16 // prathamAdarzazlekhi / da. mAdikalyANasAdhunA zrImAn / / saMzodhito'pi so'yaM / graMthaH sadbodhanaktibhRtA // 17 // // 566 // thA graMtha zrIjAmanagaranivAsI paMDita zrAvaka hIrAlAla haMsarAje svaparanA zreyamATe potAnA zrIjainabhAskarodayagapakhAnAmAM gapI prasiddha karyo be. // samAptAsya graMthasya dvitIyAvRttiguruzrImacAritravijayasuprasAdAt // zrIrastu // For Private and Personal Use Only Page #570 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #571 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra adba da do www.kobatirth.org DodaoKnDDDDDDDDDDDDDoo$?$?$?go$?$?gb$?$?$? // iti zrIyAtmaprabodhaH samAptaH // Acharya Shri Kailassagarsuri Gyanmandir *$?$?$?$?$?$?$?$?$?$?$?DDD$?$?$?$?$?$?$?POOCOOOOOOED For Private and Personal Use Only Page #572 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only