________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
प्रात्म- वसंति न निवासं कुर्वति. तत्र पाखंमिनः कुलिंगिनः, पारदारिकाः कुशीलाः, नटा वं.
शवस्त्रादिभिः खेलकाः, निर्दया जीवहिंसाकारकाः, व्याधा धीवरादयः, शनवोवैरिणः,
धूर्ती वंचकाः, पिशुनाः परनिद्रान्वेषिणः, चौराश्चौरक्रियया परद्रव्यापहारिणः, प्रादि॥३ज्शा
शब्दादमर्षणकारूद्यूतकारविदुषकादयो बोध्याः, एषां हि पार्श्व वसतां श्राघानां क्रमे
सम्यक्त्वनाशपरस्त्रीगमनेातकलानिलाषक्रूरपरिणामप्राणनाशधनहानिराजदंमाघ पायकलहवृष्ट्यादयो बहवो दोषाः सं.वंतीत्यतस्तदर्जनमेव युक्तमिनि मतव्यं. किंचमातापित्रोक्तः । कुलशीलसमैश्च विहितविवाहः ॥ दीनातिथिसाधूनां । प्रतिपत्तिं करोति यथायोग्यं ।। 90 ॥ स्पष्टा, न वरं कुलमुग्रादि, शीलं धर्म आचारस्ताभ्यामुपलदाणत्वाद् द्रव्यमहत्वान्यां च समैरात्मतुट्यैः सह विहित विवाहः, विवाहवैषम्ये हि नित्यमुद्धेगाधर्महानिः स्यादिति, तथा-परिहरति जनविरुदं । दीर्घ रोषं च मर्मवचनं | च ।। इष्टः शत्रूणामपि । परताप्तक्विजको भवति ।। ५ ॥ श्यमपि स्पष्टायो, न वरं
For Private and Personal Use Only