________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-] श्यते-न चैत्यसाधर्मिकसाधुयोगो । यत्रास्ति तद्ग्रामपुरादिकेषु ॥ युतेष्वपि प्राज्यः | बोध गुणैः परैश्च । कदापि न श्राधजना वसंति ॥७६i व्याख्या-परैरन्यैः प्राज्यैर्बहुभिर्गुणैः
सौराज्यप्राज्यजलेधनधनार्जनस्वजनार्गादिनियुतेष्वपि तेषु ग्रामनगरादिषु श्राधजनाः ॥३७॥
कदापि न वसंति. कुत्रेत्याह-यत्र ग्रामादिषु चैत्यसाधर्मिकमाधूनां योगो नास्ति. तत्र चैत्यं जिनमंदिरं, साधर्मिकाःसमानधर्माराधका गृहस्थाः, साधवःशुधर्मोपदेष्टारोगुरवः, एतेषां योगो यत्र नवेत्तत्रैव श्रावका वसंतीत्यर्थः, यउक्तं-बहुगुणाईणेविहु । न. गरे गामे च तब न वसे ॥ तब नवि जश् चेश्य । साहम्मी साधुसामगी ॥१॥ अथ नगरादौ वसतां श्राघानां यत्पातिवेश्मिकता त्याज्या तत्स्वरूपं निदर्यते-पा. खंडिपारदारिक-नटनिर्दयशत्रुधूर्तपिशुनानां ॥ चौरादीनां च गृहा-भ्यर्णे न वसंति सुश्राधाः ॥ ३१॥
व्याख्या-नगरादौ वसंतः सुश्रावकाः पाखंडिप्रभृतीनां गृहान्यणे गृहसमीपे न
For Private and Personal Use Only