________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रबोधः
॥ ३८० ॥
यात्म | त्यं कर्त्तुं शीघ्रमागत्य त्वन्मनोरथमपूरयमिति; एवमुक्त्वा स देवोऽदृश्यो बढव. ततो हटेन केशवेन स्वकरस्पृष्टवारिणा हंसः सिक्तः सन् सद्यो रोगनिर्मुको त्वोचितः, तदा तं पूर्वस्मादपि रूपान्महारूपवंतं जातं विलोक्य सर्वेऽपि बंधुजना महानंदं प्राप्ताः, तस्वरूपदर्शनाच्चातिविस्मिताः संतः केशवस्यातीवगुणप्रशंसां चक्रुः पुनस्तदैवं केशवस्य महाप्रजावं विज्ञाय बहुलकैः स्वरोगविघातार्थं तत्पादोदकं सेव्यतेस्म. तथा प्रत्यक्ष धर्मप्रवं विलोक्य स्वजनपरजनादिनिर्बहुभिर्नव्यैर्निशा गोजन त्यागादिवतानि गृही तानि ततः स केशवपतिः पश्चात्तत्र गत्वा चिरकालं साकेतपत्तने राज्यं तवा बहून् लोकान् धर्ममार्गमानीय स्वयं श्राद्यधर्म प्रपाव्य प्रांते सद्गति ॥ इति रात्रिगोजन त्यागे केशववृत्तांतः ॥
•
Acharya Shri Kailassagarsuri Gyanmandir
एवमन्वयव्यतिरेकान्याममुं दृष्टांतं निशम्य विवेकिनिर्निशाशन परिहारे जयते -
गव्यं इत्युक्तं सप्रसंगं श्राप्रतिमास्वरूपं ॥ अथ श्रावकस्य निवासयोग्यं स्वरूपं द
For Private and Personal Use Only