SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः आत्म- | जनस्य शिष्टलोकस्य विरुद्धं यत्कार्य तत्परिहरति. तच्छेद-सवत्स चेव निंदा। विसेसन | तहय गुणसमिघाणं ॥ नजुधम्माणं हसणं । रीढा जणपूयणिज्जाणं ॥१॥बहुजणविरु छसंगो । देसाश्यायारलंघनं चेव ।। एमाश्या बन।लोगविरुघाईनेयाति । ॥३३॥ तथा श्रावकेण पार्श्वस्थादीनामब्रह्मसेवादिदुराचारं दृष्ट्वापि धर्म वैमुख्यं न धार्य, यमुक्तं -पासबाईण फुमं । अहम्मकम्मं निरिकए तहवि ॥ सिदिला होइन धम्मे । एसो च्चिय वंचित्ति मई ॥ १ ॥ एसोचियत्ति-एष एव वराको दैवेन वंचितो य एवंविधमधरीकृतकल्पतरुमाहात्म्यमशेषसुखश्रणिप्रदानसमर्थमपारसंसारसागरोत्तारणयानपात्र मतिपवित्रं चारित्रमवाप्यैवं प्रवर्त्तते इति मतिर्यस्य स तथा भवेदियर्थः, तथा कस्यचित्सायोश्चेत्कापि स्खलितं पश्यति तर्हि तत्र निःस्नेहतां न नजेत्, कित्येकांते तस्मै मातापितराविव सुशिदां दद्यात् . यदुक्तं-साहूस्स कहवि खलिय। दहण न होश्तबनिन्नेहो ॥ पुण एगंते अम्मा-पिनत्व से चोधणं दे॥१॥ एतेन श्रावकः । For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy