SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्म- | साधूनां मातापितृप्रायो भवेदिति सूचितं. यत्स्थानांगसूत्रं-चत्तारि समणोवासया प. | प्रबोधः मत्ता, तं जहा-अम्मापिनसमाणे १ जानसमाणे २ मित्तसमाणे ३ सवक्किसमाणे ४ । एतत्स्वरूपझापिकाश्चता गायाः-चिंतश् मुणिकगाई। न दिखलिनवि होश निन्नेहो। एगंतवबलो मुणि-जणस्स जणणीसमो सढे १ हिपए मसिणेहोच्चियामु. ॥३४॥ णीण मंदादरो विणयकज्जे ।। जानसमो साहूणं । परानवे होश् सुसहावो ॥ २ ॥ मित्तसमाणो माणा-इहिं रूस अपुबिश्रो कज्जे ॥ मन्नतो अप्पाणं । मुणीण सयणान अनहियं ॥३॥ थछो बिद्दपेहि । पमायखलियाण निचमुच्चरश् ॥ सट्ठो सवकिकप्पो । साहुजणं तणसमं गण ॥धा इति. अय श्राधस्य अहोरात्रकृत्यानि लेशतो दाते-प्रबुट्य दोषाष्टम मागमाते । स्मृत्वोज्ज्वलां पंचनमस्कृति च ॥ अ. व्याप्तोऽन्यत्र विशुष्चेता। धर्मार्थिकां जागरिकां स कुर्यात् ।। || व्याख्या-दोषाया रात्रेरष्टमे डागमात्र चतुर्घटिकामाने का प्रबुध्य निद्रां विहाय शयनादुखानसम For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy