________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- | ये एव च नज्ज्वला पंचनमस्कृतिं पंचपरमेष्टीनमस्कारं स्मृत्वा स श्रावकोऽन्यत्र कार्या
तरेऽव्यापृतस्तत्दणं सुप्तोबितत्वादद्यापि गृहव्यापारेऽलमः, अत एव विशुधचेताअकलु
पितचित्तः सन् धर्मजागरिकां कुर्यात् . कथमित्याशंक्य तत्पकारोदर्यते-कोऽहं का ॥३ ॥
मेऽवस्था । किं च कुलं के पुनर्गुणा नियमाः ॥ किं न स्पृष्टं क्षेत्रं । श्रुतं न किं धमशास्त्रं च ।। ७१ ॥ व्याख्या-स हि रात्री निद्रामुदितचेतनस्तदानों प्रथमोबितत्वा दद्यापि अप्राप्तचित्तपाटवः सन पूर्वमेवं ध्यायति, कोऽहं मनुष्यो देवोवा? तत्र तावन्म नुष्योऽस्मि. तर्हि का ममावस्था? बाब्या यौवना वा? तत्र यूनो मम मा हाल्योचिता चेष्टा, वृक्षस्य वा मावृत्तारुण्योचितेति. पुनः किं मम कुलं ? श्रावकसकं अन्यदा? श्रावककुलं चेत्तर्हि के मम गुणाः? मूलगुणानत्तरगुणा वा ? के पुनर्नियमा अनिग्रहविशेषाः? तथा सति विनवे जिनगवन १ किंब तत्प्रतिष्टा ३ पुस्तक ४ चतुर्विध | संघ शत्रुजयादितीर्थयात्रा ए लदणेषु नवसु देत्रषु मया किं देत्र नस्पृष्टं ? चःस
For Private and Personal Use Only