SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यात्म- |मुच्चये, किं पुनर्धर्मशास्त्रं दशवेकालिकादिकं मया न श्रुतं ? ततस्तत्दोत्रस्पर्शने ता श्रवणे च यत्नं करोमीति. प्रबोधः ॥ ३८६ ॥ तथा श्रावकः सर्वदा संजात नववैराग्यः सन् दीक्षाध्यानं न मुंचत्येव, तथापि तदानीमनन्यव्यापारत्वाद्विशेषतः समुल्लसद्दीका गिलाषः सन्नेवं चिंतयति धन्यास्ते वस्वामिप्रभृतयो महामुनीश्वरा यैर्वाल्यावस्थायामेव सकलडुर्निवारसंसारकारणानि परित्यज्यातिशुद्धमनमा संयममार्गः सिषेवे यहं पुनरद्यापि गृहवासपतितः सन् तच्छुमार्गसेवनं कर्तुं न शक्नोमि यथ कदा तादृक् शुदिनं वि ? यदाहमपि धन्यंमन्यः सन् संयममा प्रतिपत्स्ये इत्याद्यनुक्तमपि दृष्टव्यं यथैवं निशाशेषे विचिय पश्चात् श्रावको यत्करोति तद्द येते - विद्यार्थी चेत्यं समये दयालु – रावश्यकं शुद्धनोंगवस्त्रः ॥ जिनेंद्रपूजां गुरुवंदनं च । समाचरेन्नित्यमनुक्रमेण ॥ ८२ ॥ व्याख्यादयालुः श्रावक एवं पूर्वोक्तप्रकारेण स्वमनःसमक्षं विजय समयेऽवसरेऽर्थान्मुहू For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy