________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- शेषायां रात्रौ आवश्यकादि प्रत्याख्यानपर्यंतं लोकोत्तरं जावावश्यकं समाचरेत, यश्च
व्याकुलत्वात् षडावश्यकं कर्तुं न शक्नोति, सोऽपि नियमात् प्रत्याख्यानावश्यकं ययाशक्ति
चिंतयति, यदुत जघन्यतोऽपि श्राछेन नमस्कारसहितं प्रत्याख्यानं तु कर्त्तव्यमेवेति. ॥३०॥
ततो दृश्याईविंबे सूर्ये सति शुधानि मनोंगवस्त्राणि यस्य स तथा नृतःसन् जिनेऽपूजां समाचरेत् . तत्र तावद्यतनया विधिपूर्व गृहप्रतिमापूजोपकरणः सन् महोत्सवेन जिनालये गत्वा मुखकोशं विधाय ‘तिनिनिसीहिये' त्यादिशास्त्रोक्तविधिना जिनपूजनं कुर्यात्, पूजानेदास्तु प्रथमप्रकाशे झाताधर्मकथादिसिद्धांतानुसारेण सविस्तारं व्याख्याताः संतीत्यतस्ते तत एवावगंतव्याः, यच्च शुष्मनोंगवस्त्र श्युक्तं तदिवं-प्रयमं सर्वसावधाध्यवसायवर्जनं मनःशुधिः, ततो निर्जीवायां शुषिरकचवरादिरहितायां च नमो अल्पे न वारिणा अल्पेन च करव्यापारेण सर्वांगस्नानमंगशुछिः, ततः शुचिश्वेताऽखंमितव. स्रधारणं वस्त्रशुधिः, न च वाच्यं स्नानेन देहशु विनापि देवपूजा युज्यते इति,
For Private and Personal Use Only