________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म-) कामदेवस्तेन पिशाचरूपेणैवमुक्तोऽनीकोऽवचितोऽचलितस्तूष्णीको धर्मध्यानोपगतः | प्रबोधः।
सन तस्थौ.
___ततः स देवस्तं श्राई तादृग् निश्चलं विज्ञाय दितीयवारं पुनरेवमेवोवाच, परं ॥३३॥
स मनागपि न कुजितः, तदा समुद् तात्यंतकोपः स देवो ललाटे नृकुटिं कृत्वा खफेन कामदेवं खंमशः करोतिस्म; तथापि कामदेवस्तां वेदनां सम्मक् सहमानो धर्म निश्चलचित्तः सन् तस्थी. ततः स देवः पिशाचरूपेण तं चालयितुमशक्नुवन् खेदात् शनैः शनैः पश्चादपसरन् पौषधशालाया बहिर्निर्गत्य तत्पिशाचरूपं परीत्यज्यैकं महत्प्रचं शुमादंडामतस्तत जल्लालयंत मेघमिव गुलगुलायमानं नीमाकारं हस्तिरूपं विकुळ पोषधशालायामागत्य कामदेवंप्रति पुनर्बगाषे, हंहो कामदेव यदि मक्तं न करिष्यसि तर्हि अद्याहमनया शुंमया त्वां गृहीत्वाकाशे नक्षेप्स्यामि. तीदणैर्दतमुश लैनत्स्यामि, अधो निदिप्य पादैौलयिष्यामि. तत एवमुक्तोऽपि कामदेवो यदा न
For Private and Personal Use Only