________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म-| कुजितस्तदा तेन देवेन ययोक्तं तथैव कृतं, तथापि स श्रास्तां मदावेदनां सम्यक
सहमानो धर्मध्याने एव तस्थौ. ततः स देवो हस्तिरूपेणापि तं दोजयितुमशक्नुवन शनैः शनैः प्रत्यावृत्य पौषधशालाया बहिर्निर्गय तत् हस्तिरूपं परित्यज्यैकं महानय
नं विषरोषपूर्णमंजनपुंजवर्णमतिचंचल जिह्वायुगलं परिस्फुरदु कटस्फुटकुटिलजटिलकर्क॥३४॥
शस्फटाटोपकरणददं जीमं सर्परूपं विकुळ पोषधशालायामागय कामदेवंप्रति प्रोचे अरे कामदेव ! यदि महचनं न मन्यसे तर्हि अद्यवाहं सरमरशब्दस्तव कायामारुद्य पश्चिमेनागेन त्रिकृत्वो ग्रीवां वेष्टयिष्यामि.तीदणाभिर्विषव्याप्तानिर्दष्ट्राभिस्तवोरः स्थलं जेत्स्यामि. ___तत इलमुक्तोऽपि स यदा न चलितस्तदातिछेन तेन देवेन तथैवोपसर्गः कृतः, परं स कामदेवस्तदानीमप्यजितः सन् तां तोववेदानां सम्यग् धैर्येण सहतेस्म, श्रीजिनधर्म च दणमपि चित्तान्न दृरीचकार. ततः स देवः सर्परूपेणापि तं जिनः |
For Private and Personal Use Only