________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म | प्रवचनाच्चालयितुमशक्नुवन् श्रमात् शनैः शनैः प्रत्यपसृत्य पौषधशालाया बहिर्निष्कम्य तत्सर्परूपं विहाय एकं महादिव्यं सौम्याकारं दीप्तिमद्देवरूपं विकुर्य पोषधशालामनुप्रविश्याकाशे स्थितः सन् कामदेवं प्रत्येवमावादीत् त्वं धन्योऽसि कृतपुण्योऽसि, त्वया 'श्रीजिनधर्मप्रतिपत्त्या निजं जन्म सफलीकृतं. पद्य किल सौधर्मेंद्रः स्वसजायां तवा नीववएनं कृतवान्, देवदानवैरप्यदोन्यत्वमुक्तवान्, तदाहमिं वचनमश्रद्दधानः सद्य इहागतः परं त्वत्परीक्षां कुर्वता मया याहशींद्रेणोक्ता तादृश्येव तव शक्तिर्दृश, यथाहं
॥ ३४१ ॥
तं दमयामि मत्कृतापराधं जवानपि क्षमतां यतः परमेतदकार्यं न करिष्ये. इ त्युक्त्वा स देवः कामदेवस्य चरणौ नत्वा वद्यांजलिः सन् पुनः पुनः स्वापराधं दाम - यित्वा स्वस्थानं जगाम.
ततः स कामदेवो निरुपसर्गमिति कृत्वा कायोत्सर्गे पारयतिस्म. तस्मिन्नवसरे श्रीवीरखामी तत्र समवसृतः, तद्दार्त्ता श्रुत्वा स चिंतयामास पदं श्रीवीरस्वामिनं वंदित्वा प
For Private and Personal Use Only