________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥३४२॥
यात्म | पोषधं चेत्पारयामि तदा वरं इति विचिंत्य बहुजन परिवृतः स्वामिसमीपं गत्वा वंदित्वोचितस्थाने उपविष्टस्तदा स्वामिना स्वयमेव कामदेवमामंत्र्य रात्रिसमुत्पन्नं सर्वप्रबोधः मप्युपसर्गादिव्यतिकरं कथयित्वा प्रोक्तं जो कामदेव ! घ्ययमर्थः सत्यः ? तेनोक्तं स्वामिन्नियमेव ततः स्वामी बहून्निर्ग्रथान् वही र्निर्यश्रीचामंत्र्यैवमवादीत जो पार्या एगृहस्थः श्रमणोपासका गृहमध्ये वसंतो यद्येवं दिव्यमानुष्याद्युपसर्गान् सम्यक् सते ततो वस्तु बादशांगीमधीयानैर्विशेषत् एतान् सोढुं समर्थ गव्यं तदा स र्वेऽपि निर्ग्रथा निर्मथ्यश्च स्वाम्युक्तं वचनं विनयेन तथेति प्रतिशृएवंतिम ततः स कामदेवो हृष्टः सन् स्वामिनं वंदित्वा स्वस्थानमायातः, तदनंतरमानंदवत्क्रमेण एकादशोपा
प्रतिमाः सम्यग्विधिनाराध्य विंशतिवर्षाणि श्रावकपर्यायं प्रपाब्य मासिक्या संलेखनया कालं कृत्वा सौधर्मे कल्पेऽरु याजविमाने देवत्वेनोत्पन्नो महाविदेहे च सेत्स्यति ॥ इति कामदेववृत्तांतः ॥
For Private and Personal Use Only