SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः यात्म- ___ अथ चुलनीपितुर्वृत्तांतो यथा-वाराणस्यां नगर्या चुलनीपिता नाम गाथापति वसतिस्म. तस्य सामा चार्या, तथा चतुर्विशतिकोटिसौवर्णिकानि द्रव्यं. तत्र चाष्टाष्टः कोटिप्रमितं द्रव्यं प्रागुक्तरीत्या तस्यापि निधानादिप्रयुक्तमासीत् . तथा प्रत्येकं दश॥३४३॥ दशसहस्रगोनिष्पन्नानि अष्ट गोकुलान्यभवन् . ततस्तेनाप्यानंदादिवबीरस्वामिपार्थे द्वादश व्रतानि गृहीत्वावसरे ज्येष्टं पुत्रं कुटुंबे स्थापयित्वा स्वयं पोषधशालायां पोषधं कृत्वावस्थितः, तत्र चाधरात्रिसमये एको देवः प्राय करे खळं गृहीत्वा तंप्रत्येवमुवाच. अरे चुलनीपितस्त्वमेतं धर्म त्यज? नो चेत्तव ज्येष्टादिपुत्राननेन खगेन हनिष्यामि. एवमुक्तोऽपि स यदा न कुभितस्तदातिक्रुधः स देवः क्रमेण ज्येष्टं मध्यमं कनिष्टं च तत्पुत्रं तत्र समानीय तस्याग्रतो हत्वा तप्तकटाहे प्रक्षिप्य तेषां मांसेन रुधिरेण च तस्य श्राधस्य शरीरं सिंचतिस्म. तथापि स न कुन्नितस्तदा स देवश्चतुर्थ| वारं तं श्राईप्रति एवमवादीत्. हंहो चुलनीपितत्स्वं यदि मदुक्तं न मन्यसे तर्हि थ. For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy