________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥३३॥
आत्म- | थाष्टादशकोटिसौवर्णिकानि द्रव्यमासीत्, तत्र षद् हिरण्यकोटयो निधाने प्रयुक्ताया
सन् . एतावत्य एव वृहिं प्रयुक्ता यासन्, एतावत्य एव पुनर्व्यापारे प्रयुक्ता आसन् . तथा प्रत्येकं दश दश सहस्रगोनिष्पन्नानि षट् गोकुलान्यजवन् . एकदा तन्नगरपार्श्व वर्तिनि पूर्णभद्रचैत्ये श्रीवीरस्वामी समवसृतः. तदानंदश्रावकवदनेनापि द्वादश व्रता नि गृहीतानि. ततः क्रमेणायमपि तहत् स्वज्येष्टपुत्रं कुटुंबे स्थापयित्वा स्वयं पौषधशालायामागत्य पोषधं कृत्वावस्थितः, ततोऽर्धरात्रिसमये तस्य कामदेवस्य ममीपे एको मायी मिथ्यात्वी देवः प्रादुर्यकं महद्भयानकमवाच्यविकरालस्वरूपं पिशाचं विकुर्य हस्ते तीदणधारोल्लसितं खळं समादाय कामदेवंप्रत्येवमवादीत, हंहो कामदेवश्रमणो. पासक अप्रार्थप्रार्थक धीहीवर्जित धर्मपुण्यस्वर्गमोदवांजक एतानि शीलादिवतानि पोषधोपवासादीनि च धर्मकृत्यानि शीघं परित्यज? नोचेदद्याहमेतेन तीदणखगेन त्वां खंडशः करिष्यामि, येन त्वं छःखातः सन् अकाले एव मृयु प्राप्स्यसि. ततः स |
For Private and Personal Use Only