________________
Shri Mahavir Jain Aradhana Kendra
आत्म
प्रबोधः
॥ ३३७ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ततो भगवान् गौतम यानंदेनैवमुक्तः सन् शंकितः सद्य यानंदसमीपात्प्रतिनिष्क्रम्य तपलाशचैत्ये श्रीवीरस्वामिसमीपमागत्य गमनागमनप्रतिक्रमणादिपूर्वकं स्वामिनं नत्वा सर्वमपि वृत्तांतं निवेद्यैवमवादीत्, जगवन् तत्स्थानमानं देना लोच्यं किं वामया? जगवानुवाच हे गौतम! त्वमेवैतत्स्थानमालोचय? यानंदप्रति एतमर्थ दा मयस्व? ततो भगवान् गौतमो भगवचनं विनयेन तथेति प्रतिपद्य स्वयं तत्स्थानस्यालोचनादि गृहीत्वा व्यानंदश्रावकंप्रति तमर्थ दमयामास ततः स यानंद श्रावको बहुभिः शीलवतादिधर्मकर्त्तव्यैरात्मानं जावयित्वा विंशतिवर्षाणि यावत् श्रावक पर्यायं प्रपाब्य प्रांते मासिकीं संलेखनां विधाय समाधिना कालं कृत्वा सौधर्मे कल्पेऽरुणानविमाने चतुःपब्योपमस्थित्या देवत्वेनोत्पन्नः, ततश्युत्वा महाविदेहे सेत्स्यति ॥ इति व्यानंदश्रावृत्तांतः ॥ व्यथ कामदेववृत्तांतो यथा
पायां नगर्यो कामदेवनामा गाथापतिर्वसतिस्म, तस्य नद्रा नाम्नी जाय, त
For Private and Personal Use Only