________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥४०॥
यात्म- णयुगलं स्वर्णमयमितरच पित्तलमयं. ततस्तस्मै स्वर्णमयं कंकणयुगलं दत्वा विप्रतार- ।
णबुड्या एकांते तेनोक्तं, अस्मिन ग्रामे सर्वेऽपि लोका मम हेषिणः संति. तर्हि मत्कृतमाचरणं शुष्मप्यशुलं वयंति. तस्मात्त्वं पूर्व मम नामाऽगृहीत्वा सर्वेन्यो लोकेन्य
दं दर्शयित्वा शुघाशुधपरीदां कारयित्वागब? तत नज्ज्वलीकृत्य तव हस्तयोः परिधापयामि. ___ ततः स मुग्धस्तत्कैतवमजानन् तद् द्वषणं तथैव लोकेन्यो दर्शयित्वा लोकमुखा छ तस्य शुरुतां श्रुत्वा पश्चादागत्य स्वर्णकाराय तवृत्तांतं निगद्य तद् दूषणं दत्तवान् . तदनंतरं तेन स्वर्णकारेण स्वहस्तलाघवात्तत्स्वर्णमयं कंकणयुगलं प्रबन्नदेशे मुक्त्वा तत्तुल्यवर्णप्रमाणामारमन्यत्पित्तलमयं कंकणयुगलं सद्यः समुज्ज्वलं विधाय तस्य ह. स्तयोः परिधाप्य प्रोक्तं, अतः परं मन्नामश्रवणायदि कोऽपि लोक एतपित्तलमयं ब्रूयात्तर्हि त्वया तद्दचो न मंतव्यं ; मद्दचने विश्वासो रदाणीयः, ततस्तेनापि मुग्धतया
For Private and Personal Use Only