________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वं
॥ ४०२ ॥
यात्म | तथैव प्रतिपन्नं ततः स पुमान तदशुद्धमपि नृपणं शुद्धं मन्वानश्चतुष्पथादौ व्रजन लोकैः प्रबोधः पृष्टो ननु एतत्कंकणयुगलं केन स्वीकारेण कृतं ? तेनोचेऽमुक स्वर्णकारेण, तदा परीक्षाकलोकैः सम्यनिरीक्ष्य प्रोक्तं इदं तु पित्तलमयं विद्यते. वंचितस्त्वं तेन धूर्त्तेन ततः स पुमान नव्या हितचितत्वादेवं चिंतयति एते सर्वेऽपि लोकास्तस्य देषिणः संति, वदंति इदं मम षणं तु स्वर्णमयं विद्यते, तस्माद्यद्येवमेते कययंतु, यहमेत त्यागं कुर्वे इति तदेवं स पुरुषवचोऽनादरणात्तस्य धूर्त्तस्य वचसि विश्वासकरणाव सपुमानशुवस्तुमाया वचनं प्राप्तः शुवस्तु च न बव. व्ययं हिलाकिकदृशं नः प्रोक्त, व्यायमेवा मोपार घ्यानेतव्यस्त या हि-यः स्वर्णकंकणग्राही पुमान् सोऽव धर्मार्थी जीवः. यश्च स्वर्णकारः सोऽत्र निह्नवादः कुगुरु यच्च प्राक् स्वर्णमयं कंकणं तेन दर्शितं तदव प्राक् प्रत्याख्यानदान दयादिधर्मकृत्यं तेन दर्श्यते, यत्पुनस्तेन स्वविश्वा समुत्पाद्य तस्मै पित्तलमयं कंकणं दत्तं तदत्र कुदृष्टिना विविश्वचः कल्पनया चि
For Private and Personal Use Only