________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥४०३||
आत्म- | तं व्युद्ग्राह्य एकांतवादयुक्तं श्रीमदर्हर्मविरुद्धं धर्मस्वरूपं तस्मै ग्राह्यते, ततश्च स |
यथा तत्प्रेरितत्वात्सत्पुरुषवाक्यं द्वेषमूलकं झावा नामस्त तथायमपि मिथ्यात्विव्युग्रा. हितचित्तत्वात शुधधर्मापदेशकगुरुवचनं दुषसंज्वं ज्ञात्वा न मन्यते. ततः स ययाशुध्वस्तुप्राप्या वंचनं प्राप्तस्तथायमपि शुध्धर्माऽप्राप्त्या वंचनं प्राप्तः सन् दुर्गतिनागवति, पश्चात्तत्सर्मप्राप्तिर्दुलगा जवेत. तस्मादो जव्या यदि नवतां शुधर्मेग स्यात्तर्हि प्रथमत एव निह्नवादिकुदृष्टीनां वचनेषु विश्वास परिहरत ? श्रीमदर्हत्प्रणीताऽनेकांतधर्मोपदेशसद्गुरुवचनेषु विश्वासं च कुरुन? येन सद्यः परमात्मसंपदः पार्न वेयुः ॥ इति कुदृष्टिवचनविश्वासे स्वर्णकंकणनिर्मापकोपनयः ॥ श्युक्तं सप्रसंगं दे. शविरतिस्वरूपं ।। श्वं स्वरूपं परमात्मरूप-निरूपकं चित्रगुणं पवित्रं ॥ सुश्रावक(वं परिगृह्य गव्या । जंतु दिव्यं सुखमदायं च ॥ १ ॥ लेशाद्देशादिरते-विचार | एषोऽत्र वर्णितोऽस्ति मया ।। अनुसाराग्रंथस्यो-पदेशचिंतामणिप्रभृतेः ॥ २॥
For Private and Personal Use Only