________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥४००
आत्म- | इति प्रमादोपरि निःस्वब्राह्मणोपनयः, अथेदृकश्रावकत्वं संप्राप्तुकामेव्यर्निह्नवादि ।
कुदृष्टिवचनेषु विश्वासिनि गाव्यमिति दयते-जनस्य सत्कांचनकंकणयी-निपिकस्योपनयं निशम्य सः ।। कुदृष्टिवाक्याश्रयणे पराङ्मुखो । जवेन चेदंचनम श्रुते ध्रुवं ।। 10 || व्याख्या-स्वर्णकारपार्श्व सम्यक्त्वर्णमय कटकयुगलस्य कारथि तुर्जनस्योपनयं निशम्य स श्रावकोचितधर्माभिलाषी व्यः कुदृष्टीनां यानि वाक्यानि तेषामाश्रयणे परामखो वेत्. तद्वचनेषु विश्वासं न कुर्यादित्यर्थः चेद्यदि त. त्र पराङ्मुखो न भवेत्तार्ह ध्रुवं निश्चितं वचनं प्राप्नोति. एतावता तत्र विश्वास कुर्वाण स्तवनव्युद्ग्रा हितचित्तः सन् सद्गुरुपदेशमनाह या मधर्मादृष्टो भवतीत्यर्थः, स्वर्णकंकणनिर्मापकनरोपनयत्वे___एकः कश्चिन्मुग्ध पुमान् स्वर्णकारपार्श्व स्वर्णमय कंकणयुगलं कारितवान. तदा तेन धूर्त्तन स्वर्णसारेण त मुग्ध विझाय तवंचनार्य कंकणयुगले कृते. ततकं कंक
For Private and Personal Use Only