________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म-) खबु पूर्वकृतसुकृतवशादिदं मनुष्यजन्म संप्राप्तं, तथार्यदेवजातिकुलरूपविनवसं नारो. प्रबोधः
अपलब्धः, तत्र पुनः प्रन्ततरपुण्योदयात् रंकपुरुषेण निधानमिव श्रीवीरजिनधर्मः
संप्राप्तो मया, परं यावत् श्रीविमलाचलगिरिनारादिमहातीर्थेषु श्रीनानेयनेमीश्वरादि॥१॥
तीर्थेश्वरदर्शनवंदनपूजनादिसत्कृत्यानि मया न कृतानि तावत् किं ममानेन संप्राप्तेनापि प्रवरधनहिरण्यस्वजनमंदिरादिवर्गेणेति. अथैवं विचिंय स प्रजाते राज्ञः शुमाझा समादाय नगरे तीर्थयात्राविषयिकामुद्घोषणां कारयामास. मेलयतिस्म च बहुतरं संघं, ततः स श्रेष्टी शुनदिने हस्तिनापुरान्निर्गत्य बहुतरसंधसंयुक्तः सन् शासनाधीश्वर वीरजिनचैत्यालयमनुव्रजन, मार्गे स्थाने स्थाने महा चैत्यानि पूजयन् , जीर्णचैयानि च समुहरन, मुनिजनपदकमलं च वंदमानः, साधर्म्यवात्सव्यं कुर्वाणः, करुणाचरेण पुःस्थजनेन्यः प्रत्यहं वांचितार्थ प्रददानः, क्रमेण सुखसुखेन श्रीशत्रुजय| शैलं संप्राप्तः । तत्र महाविभूत्या श्रीयुगादिजिनेंद्रं वंदित्वा पूजयित्वा अष्टाह्निकोत्सवं
For Private and Personal Use Only