________________
Shri Mahavir Jain Aradhana Kendra
नाम
प्रबोधः
॥८॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कृत्वा सित्रस्पर्शनादिना निजं जन्म सफलीनृतं मन्वानस्ततः प्रस्थाय क्रमेण गिरिनारशैलं समाजगाम तत्र पुनर्मूल जिनजवने यादवकुलमंडनं निखिल ब्रह्मचारिचक्रचूडामणिश्री नेमिनाथ जिनेंद्र त्रिःप्रदक्षिणीकृत्य प्रणम्य च सुरनिजलस्नपन सरससुरजिगोशीर्षचंदन विलेपनपूर्वकं सहस्रमकिन करना जरणैर्ने जिनोर्विवं विभूषितवान्. पंचवर्णसुरजपुष्पमालां च प्रनोः कंठे स्थापितवान् ततः पुरस्तादष्टमंगला लेखन १ नालिकेरादिफलढौकन २ धूपोप ३ दीपकविधान ४ त्रचामरचंद्रोदय महाध्वजारोपणादिविविधपूजां विधाय क्तिनरोल्लसित रोमांचः सन् श्रेष्टी यावन्नेमिजिनेऽस्य मुखकमलं विलोकयति तावन्महाराष्ट्र मंमलमध्यगतमलयपुरात् कोटिद्रव्येश्वरः सितपटसाधुप्रद्वेष! बोटकपाखंमिभक्तो वरुणनामा श्रेष्ठी महता निजसंवेन युक्तस्तत्र प्राप्तः । प्रथ तांंधनश्रेष्टिनिर्मितां नेमिपूजां दृष्ट्वा स्वहृदये संजाताः सन् श्रेष्ट एवं प्रोवाच-दहा ! एतैस्तत्वविमुखैः सितपटनक्तैः श्रारसा निर्ययवरिष्टोऽपि स्वामी कथं सग्रयः कृत इ
For Private and Personal Use Only