________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म-ति. ततः स मिथ्याबुधिः दिपं तहलानरणकुसुमादिकं प्रनोबिबाहुरीकारयतिस्म. ग. प्रबोधः
जपदजलेन च सहसा विचमपि प्रदालयतिस्म. तदैवमविधिं कुर्वतो वरुणस्य धनश्रे
ष्टिना सार्ध तत्र बहुतरो वाग्विवादो बव. ततो दावपि महामर्षसंयुक्ता निजनिज॥७३॥
परिकरेण सह त्वरितं शैलाउत्तीर्णी, संप्राप्ता च विक्रमनृपाधिष्टितगिरिनगरानिधान नगरासन्नप्रदेशे, तत्र पुनईयोरपि संघपत्योः सपरिवदयोर्निजनिजतीर्थस्थापनार्थ समजान परस्परं महान विवादः । तस्मिन्नवसरे लोकमुखादाकर्णितवृत्तांतेन विक्रमनूपेन सहसा तत्रागत्य विवदमाना छावपि ती निवार्य प्रातर्नवविवादंदूरीकरिष्ये,अ. धुना कोऽपि कदाग्रहं मा विदधातु, इत्युक्त्वा स्वस्थानं जग्मे. तदा तो श्रेष्टिनावपि खस्वनिवेशे समायोता. अथ को जानाति प्रजाते कस्य तीर्थ स्थापयिष्यति राजा ? इत्यादिमानसदुःखेन दुःखितं निद्रामप्राप्नुवं शासनसुरीध्यानोपगतचेतसं धनश्रेष्टिनं रात्री शासनदेवी स्वयं प्रादुर्भूयेत्थं प्रोवाच.
For Private and Personal Use Only