________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साम
वरसिहि धम्मिठ । जिठ सुपश्ठसमयलष्ठ॥जयन मा मणागवि । नियय | मणे कुणसु पुकमिणं ॥ १ ॥ जं चिश्वंदणमप्ने । गाहं नङितसेल श्चाई ।। पብገ፡
किविय निवसहाए । जयं धुवं तुम्न दाहामि ॥ २॥ एतत् श्रुत्वा हृष्टतुष्टहृदयः स श्रे
ष्टी सुखेन निशां निनाय. अथ प्रनाते राझा समाहूती दावपि संघपती सकलनिज॥४॥
| संघसहितौ राज्ञः पावं समागतो, नक्तवंता च स्वस्ववृत्तांतं, ततो राशा जाणितं अ. हो .वंती हावपि जिनसमयविदा जिनधर्मश्रकाबू जिनवरप्रवचनप्रभावनाकरणप्रव रौ विद्यते, तनवद्भयामेताहगसमंजसं कार्य कथं विहितमिति ? तदा धनश्रेष्टी जणति स्म. स्वामिन् ! निजतीर्थ यदि वयं वस्त्राजरणादिन्निर्जिनपूजां कुर्मस्तदा कयमेष दु. राशयस्तस्या विध्वंसनं करोतीति ? ततो वरुणः प्राह राजन् ! वयं स्वतीर्थे न हि कस्याप्यविधि कर्तुं दद्म इत्यादि. अय तयोर्वचनं निशम्य संशयमापनो नृपः प्रोवाच को जानाति कस्येदं तीर्थमस्ति ? ततो धनः प्राह स्वामिन्नस्माकमेवेदं तीर्थ, यतो
For Private and Personal Use Only