________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- | ऽस्माकं चैत्यवंदनमध्ये चिरंतनी 'नधितसेलसिहरे' इत्यादिका गाथा विद्यते. य
द्यत्र भवतामप्रत्ययो भवेत्तर्हि अस्मत्संवे सर्वानपि शिशुतरुणवृधान अधुनैव चैत्यवंदनसूत्रं पाठयत ? तदा वरुणोऽवादीत् को जानात्यनेन नविनैव गाथा निष्पाद्य स. कलसंघाय शिदिता नविष्यतीति. ततो नृपः प्रत्ययनिमित्तमेकं स्वपुरुषं संप्रेष्य पवनगतिकरकिया स्वनगरासन्नसिणवलिग्रामात् शीलादिगुणैः प्रसिधां परमजिनधर्मानुरागिणो धनदेवश्रेष्टिनः पुत्री सत्वरं तत्रानायितवान् . आनाय्य च श्वेतांवराशांवर संघसमदं नृपेण सा पृष्टा, पुत्रि ? त्वांप्रति चैत्यवंदनं समायाति ? तयोक्तं स्वामिन ! सम्यग् रीत्या, एवं तर्हि शीघं तत् कथयस्व ? सापि च नृपादेशादतिगंजीरस्वरेण स. कलमपि चैत्यवंदनं तावत्पपाठ यावदेषा गाथा
नजिंतसेलसिहरे । दिका नाणं निसोहिया जस्स ॥ तं धम्मचकवष्टुिं । अरिघ्नेमि नमसामिति ॥ १ ॥ अयैतत् श्रुत्वा विक्रमनृपः सकललोकसहितो हर्षादुर
For Private and Personal Use Only