________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बात्म- | कोऽयमिति विचिंत्य तस्मै चैत्यद्रव्यं दत्तं, प्रोक्तं च चैत्यकार्यकृत्सूत्रधारादित्यस्त्वया को द्रव्यं दातव्यमिति. सोऽपि लोनानिवृतः सूत्रधारादित्यो रूपकादिद्रव्यं न दत्ते, किं
तु समया॑णि धान्यगुमतैलघृतवस्त्रादीनि चैत्यद्रव्येण संगृह्य ते त्यो दत्ते, लाभं च ॥शा स्वगृहे स्थापयति, एवं रूपकाशीतिजागरूपाणां काकिणीनामेकं सहस्रं लाजेन संगृही.
तं, अर्जितं च तेनैवं घोरतरं पुष्कम. ततः कियता कालेन स तत्कर्म अनालोच्य मृवा जलनिधी जलमानुषः संजातः, तत्र स जात्यरत्नग्राहकपुरुषैर्जतमध्याहीत्वा ससुद्रांतर्जलचरोपऽवनिवारकजलमध्योद्योतकारकतैलग्रहणार्थ वज्रघरट्ट के प्रदिप्तस्तव च महाव्यथया जिमीसैर्मृत्वा तृतीये नरके नारकोऽजनि, नरकाधृय पंचशतधनुर्मानो महामत्स्यो जात, तत्र पुनर्लेबकृतसागवेदादिमहाकदर्यनया मृत्वा गत श्चतुर्थपृथिव्यां, एवमेकत्यादिनवांतरितो नरकसप्तकेऽपि वारदयमुत्पेदे, ततः सहस्र| काकिणीप्रमाणदेवद्रव्योपनोगवशात्सांतरनिरंतरोत्पत्त्या सहस्रवारान् श्वा जातः, एवं |
For Private and Personal Use Only