________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
बात्म-) सहस्रंसहस्रंवारान् गर्ताशूकरैडकमृगसंवरशृगालमार्जारमूषकनकुलगृहकोकिलगोधासर्प
वृश्चिकपृथिव्यप्तेजोवायुवनस्पतिशंखशुक्तिजलौकाकीटिकाकृमिकीटपतंगमदिकानमस्क
आपमत्स्यखरमहिषकरनवेसरतुरगगजादिनवेषु ब्रांतः प्रायः सर्वनवेषु शस्त्रघातादिना ॥१३॥
महाव्यथां सहमान एव मृतः, ततश्च दीणबहुदुष्कर्मा स सागरजीवो वसंतपुरे कोटिद्रव्येश्वरवसुदत्तश्रेष्टिनो मर्याया वसुमत्या गर्भत्वेनोत्पन्नः, तदा तस्मिन् गर्नस्थे एव नष्टं सर्व द्रव्यं, जन्मदिने च जनको विपन्नः, पंचमे वर्षे मातापि मृता. तदा लोकैनिःपुण्यक इति तस्य नाम दत्तं, ततो उमकवृत्त्या स वृधि प्राप. अन्यदा दृष्टः स्ने
लेन मातुलेन नीतश्च स्वगृहे, परं तडात्रावेव मुषितं मातुलगृहं चौरैः, एवं यस्य वेश्मनि स एकमपि दिनं वसति तन चौरपाट्यमिगृहस्वामिनाशाद्युपद्रवः स्यात्. त. तः कुपुत्रोऽयं ज्वलंती गड्डरिका वा मूर्तिमानुत्पातो वा इत्यादिलोकनिंदया जद्दिनः स गतो देशांतरं, प्राप्तश्च तामलिप्ती पुरी, स्थितश्च विनयंधरमहेन्यगृहे भृत्यवृत्त्या,
For Private and Personal Use Only