________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः ।
यात्म- | परं ज्वलितं तद्दिने एव तद्गृहं, निष्कासितश्च तत्कालं तेन श्वान श्व स्वगृहात्.
| ततः किंकृत्यमूढः सन् प्राकृतं स्वकर्म निंदतिस्म. यतः-कम्मं कुणंति सवसा । तस्सु
| दयंमि य पखसा हुँति ॥ दुकं दुरुहर सवसो । विवम परवसो तत्तो ॥ १ ॥ ततः ॥७॥
स्थानांतरितानि लाग्यानीति विमृश्य गतः स समुद्रतीरं, तहिने एवारूढश्च प्रवहणं, तत्र धनावहसांयात्रिकेण साई संप्राप्तः स सुखेन दीपांतरं, दध्यौ च स्वचित्ते नद्घटितं मम भाग्य, यन्मयि आरूढेऽपि न जानं यानपात्रं. या विस्मृतमिदं संप्रति दु. र्दैवस्य कृत्यं, परं माहलमानावसरे तस्यैतत्स्मरणमित्यादि तचिंतानुसारेणैव दैवेल वलमानस्य प्रचंडदंडपहतांममिव शतखंडीकृतः पोतः, तदा निःपुण्यकः फलके लमः, कथंचिदब्धितीरस्य कंचिद्ग्रामं प्राप्तः, तत्र पुनस्तद्ग्रामठक्कुरस्य सेवां चार. अ| न्यदा चौरधाट्या निपातितः ठक्कुरः, निःपुण्यकश्च उक्कुरपुत्रबुध्या वध्वा नीतः स्वपट्टयां, तदिवसे एव चान्यपसीपतिना विनाशिता सा पली, ततस्तैरपि निर्जाग्यो
For Private and Personal Use Only