________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| करं । पनावगं नाणदंसणगुणाणं ॥ रखंतो जिणदई । परित्तसंसारिन हो॥२॥ प्रबोधः | परित्तत्ति परिमितनवस्थितिरित्यर्थः, जिणपवयणवुढिकरं । पभावगं नाणदंसणगुणा.
णं ॥ वढतो जिणदई । तित्ययरत्तं लहर जीवो ॥ ३ ॥ वृधिरत्र अपूर्वापूर्वद्रव्यप्र॥११॥
क्षेपादिनावसेया. सा च पंचदशकर्मादानकुव्यापारखर्जनसध्यवहारादिविधिना एव का. यों, अविधिना तु तदिधानं प्रत्युत दोषाय संपद्यते. यमुक्तं-जिणवस्याणारहियं । वघारतावि केवि जिणदवं ॥ बुडंति भवसमुद्दे । मूढा मोहेण अन्नाणी ॥ १ ॥ केचित्तु श्राव्यतिरिक्तन्यः समधिकग्रहणं गृहीत्वा कलांतरेणापि तदृधिरुचितैवेत्याहः, अपिच-चेश्यदबविणासे । सिघाए पवयणस्स नड्डाहे ॥ संजश्चनत्थभंगे । मूलग्गी बोहिलाजस्स ॥१॥विनाशोऽत्र नदणोपेदणादिलदणो बोध्यः, अत्र चैत्यद्रव्यनदणदणादाबढ़वो दृष्टांताः संति, परमत्रत्वेकः सागरश्रेष्टिदृष्टांतः स्पष्टतया निगद्यते.
साकेतपुरे सागरश्रेष्टी परमाहतः परिखसति, एकदा तत्रत्यैः शेषश्रावकैः सुश्राव
For Private and Personal Use Only