________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बात्म- झायां विशेषता यतितव्यं. उक्तंच-आणा तवो आणाय संजमो । तह य दाण प्रबोधः
माणाए ॥ आणारहिडे धम्मो । पलालपूलब परिहा ॥ १ ॥ अपि च-भमिन न.
वो अणंतो । तुह प्राणाविरहिएहिं जीवहिं ॥ पुण नमियन्वो तेहिं । जेहिं नंगी ||७०॥
क्या आणा ॥२॥ जो न कुण तुह आणं । सो आणं कुण तिहुअणजणस्स ॥ जो पुण कुण जिणाणं । तस्साणा तिहूअणे चेव ॥ ३ ।। इति । तथा देवसंबंधिद्रव्यस्य सम्यग् रीत्या रदणं वृधिकरणं च तृतीया जक्तिः, यतोऽस्मिन् संसारे स्वद्रव्यरदाणाद। तु सर्वेऽपि प्राणिनस्तत्पराः संत्येव, परं देवद्रव्यरदाणादा क स्याप्युत्तमस्यैव प्रवृत्तिर्भवति. ये पुनर्देवव्यस्य राणादा सम्यक प्रवर्त्तते, ते प्रा. णिनोऽत्र परत्र च लोके महासुखश्रेणिसंपन्ना भवंति. ये च तद्भदणादि कुर्वति ते
नभयत्रापि घोरतरःखभाजः स्युः, नक्तंच-जिणपवयणवुद्धिकरं । पन्नावगं नाणदं. | सणगुणाएं ॥ भख्तो जिणदत्वं । अणंतसंसारिन हो ॥ १ ॥ जिणपवयणवुडि.
For Private and Personal Use Only