________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | सर्वापि रजनी सद्यो व्यतिक्रांता, प्रातःसमयश्च संजातस्तदानीं स श्रेष्टी स्वन्यायार्जि
तवित्तेन एकं हापंचाशद्देवकुलिकामंडितं श्रीजिनप्रासादं कारयितुं प्रारब्धवान् . ततस्त प्रबोधः
त्पुत्राः प्रतिदिनं बहुतरं उव्यव्ययं विलोक्य इत्थं प्रोचुः भो तात किमिदं त्वया सक॥ ६॥
लऽव्यनाशकं निरर्थक कार्यमारब्धं? अस्मान्यं तु एतन्न रोचते. यदि पुनर्नवीनानि गृहा नरणादीनि कारितानि भवेयुस्तदापि समीचीन, यतस्तानि क्वचित्कालांतरेऽपि कार्यसा धकानि स्युः. तथापि स श्रेष्टी तत्पुत्रवचनं श्रुतमपि अश्रतमिव कृत्वा सोलासं प्रवर्धमानपरिणामैव्यव्ययं कुर्वन चैत्यं समग्रमपि निष्पादयामास. परं यदा चैत्यं परिपूर्ण जातं तदा कुतोऽप्यंतरायकर्मादयतः सर्वमपि व्यं व्ययीभूतं. तदा स्वघुत्रा अन्येऽपि मिथ्यात्विनो जनाश्च वदंतिस्म, एतचैत्यं कारितं तेन धनं गतं, तथापि स श्रेष्टी जि नधर्मोपरि निश्चलचित्तः सन् स्वव्यानुसारेण स्तोकं स्तोकं पुण्यं करोत्येव. तत ए कदा तत्र स्वधर्माचार्याः समायताः, वंदनार्य गतः श्रेष्टी, गुरुजिः पृष्टं ननु अस्ति
For Private and Personal Use Only