________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥६३॥
पात्म- | सुखं नवतां ? श्रेष्टिनोक्तं स्वामिन् नवत्प्रसादात् सुखमस्ति, परं जिनप्रासादनिर्मापणाप्रबोधः
| दस्य धनं गतमित्यादिका धर्मापनाजना जनमध्ये जायते तन्महायुःखं चेतसि विद्यते, यन्मे ऽव्यं गतं तस्य तु किमपि जुःखं नास्ति, यतो ऽव्यं तु तोऽप्यधिक जीवानां शुभकर्मोदयतो बहुशः समायाति, अंतरायकर्मोदयतो नश्यति च; तथापि वामिन् शानक्लेनालोक्यतां ममास्मिन् नवेऽयमंतरायस्त्रुटिष्यति न वा? अथैतत् श्रेष्टिवचः श्रुत्वा तुष्टैर्गुरुभिनितोऽशुनकर्मनाशं शुनोदयं च विज्ञाय धर्मोन्नतिकरणार्थ तस्मै नमस्काराख्यो मंत्राधिराजः साधनविधियुक्तः समर्पितः, श्रेष्टयपि शुनदिने
देवगृहे मूलनायकविवाग्रे स्थित्वाष्टमतपःसमाचरणपूर्वकं तस्य जापं कृतवान् . ततः | पारणकदिने एकामखं मतोत्तमसुगंधिपुष्पमालां श्रीजिनेंस्य कंठे संस्थाप्य यावता स्तुतिं कर्तुं प्रवृत्तस्तावता संतुष्टो धरणेंद्रस्तत्पुरः प्राय प्रोवाच. भो श्रेष्टिन् ! तुष्टो. ऽहं भगवत्या मार्गयस्ख मनोवांछितं, ततः श्रेष्टी अपि प्रनोः स्तुतिं पूर्णा विधाय
For Private and Personal Use Only